कोत्तिट्टैयुम् कोवलुम् कोविल् कॊण्टीर्; उम्मैक् कॊण्टु उऴल्किऩ्ऱतु ओर्, कॊल्लैच् चिल्लै, चे, तिट्टुक् कुत्तित् तॆरुवे तिरियुम्; चिल पूतमुम् नीरुम् तिचै तिचैयऩ; चोत्तिट्टु विण्णோर् पलरुम् तॊऴ, नुम् अरैक् कोवणत्तोटु ऒरु तोल् पुटैचूऴ्न्तु, आर्त्तिट्टतुम् पाम्पु; कैक् कॊण्टतुम् पाम्पु अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
1
|
मुण्टम् तरित्तीर्; मुतुकाटु उऱैवीर्; मुऴुनीऱु मॆय् पूचुतिर्; मूक्कप् पाम्पैक् कण्टत्तिलुम् तोळिलुम् कट्टि वैत्तीर्; कटलैक् कटैन्तिट्टतु ओर् नञ्चै उण्टीर्; पिण्टम् चुमन्तु उम्मॊटुम् कूटमाट्टोम्; पॆरियारॊटु नट्पु इऩितु ऎऩ्ऱु इरुत्तुम्; अण्टम् कटन्तु अप् पुऱत्तुम् इरुन्तीर् अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
2
|
मूटु आय मुयलकऩ्, मूक्कप् पाम्पु, मुटै नाऱिय वॆण्तलै, मॊय्त्त पल् पेय्, पाटावरु पूतङ्कळ्, पाय् पुलित्तोल्, परिचु ऒऩ्ऱु अऱियातऩ पारिटङ्कळ्, तोटु आर् मलर्क् कॊऩ्ऱैयुम्, तुऩ् ऎरुक्कुम्; तुणै मा मणि नाकम् अरैक्कु अचैत्तु, ऒऩ्ऱु आटातऩवे चॆय्तीर्; ऎम्पॆरुमाऩ्! अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
3
|
मञ्चुण्ट मालै मति चूटु चॆऩ्ऩि, मलैयाऩ् मटन्तै मणवाळ नम्पि! पञ्चुण्ट अल्कुल् पणै मॆऩ् मुलैयाळॊटु नीरुम् ऒऩ्ऱु आय् इरुत्तल् ऒऴियीर्; नञ्चु उण्टु तेवर्क्कु अमुतम् कॊटुत्त नलम् ऒऩ्ऱु अऱियोम्; उम् कै नाकम् अतऱ्कु अञ्चु उण्टु, पटम्; अतु पोक विटीर् अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
4
|
पॊल्लाप् पुऱङ्काट्टु अकत्तु आट्टु ऒऴियीर्; पुलाल् वायऩ पेयॊटु पूच्चु ऒऴियीर्; ऎल्लाम् अऱिवीर्; इतुवे अऱियीर् ऎऩ्ऱु इरङ्कुवेऩ्, ऎल्लियुम् नण्पकलुम्; कल्लाल् निऴल् कीऴ् ऒरु नाळ् कण्टतुम्, कटम्पूर्क् करक्कोयिलिल् मुऩ् कण्टतुम्, अल्लाल् विरकु ऒऩ्ऱु इलम्; ऎम्पॆरुमाऩ्! अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
5
|
| Go to top |
तॆऩ्ऩात्तॆऩात्तॆत्तॆऩा ऎऩ्ऱु पाटिच् चिल्पूतमुम् नीरुम् तिचै तिचैयऩ; पल्-नाल्मऱै पाटुतिर्; पाचूर् उळीर्; पटम् पक्कम् कॊट्टुम् तिरु ऒऱ्ऱियूरीर्; पण् आर् मॊऴियाळै ओर् पङ्कु उटैयीर्; पटु काट्टु अकत्तु ऎऩ्ऱुम् ओर् पऱ्ऱु ऒऴियीर्; अण्णामलैयेऩ् ऎऩ्ऱीर्; आरूर् उळीर् अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
6
|
चिङ्कत्तु उरि मूटुतिर्; तेवर् कणम् तॊऴ निऱ्ऱीर्; पॆऱ्ऱम् उकन्तु एऱिटुतिर्; पङ्कम् पल पेचिटप् पाटुम् तॊण्टर् तमैप् पऱ्ऱिक् कॊण्टु आण्टु विटवुम् किल्लीर्; कङ्कैच् चटैयीर्! उम् करुत्तु अऱियोम्; कण्णुम् मूऩ्ऱु उटैयीर्; कण्णे आय् इरुन्ताल्, अङ्कत्तु उऱु नोय् कळैन्तु आळकिल्लीर् अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
7
|
पिणि वण्णत्त वल्विऩै तीर्त्तु अरुळीर्; पॆरुङ्काट्टु अकत्तिल् पॆरुम् पेयुम् नीरुम् तुणि वण्णत्तिऩ् मेलुम् ओर् तोल् उटुत्तु, चुऱ्ऱुम् नाकत्तराय्, चुण्ण नीऱु पूचि, मणि वण्णत्तिऩ् मेलुम् ओर् वण्णत्तराय्, मऱ्ऱुम् मऱ्ऱुम् पल्पल वण्णत्तराय्, अणि वण्णत्तराय्, निऱ्ऱीर्; ऎम्पॆरुमाऩ्! अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
8
|
कोळ् आळिय कुञ्चरम् कोळ् इऴैत्तीर्; मलैयिऩ् तलै अल्लतु कोयिल् कॊळ्ळीर्; वेळ् आळिय कामऩै वॆन्तु अऴिय विऴित्तीर्; अतु अऩ्ऱियुम्, वेय् पुरैयुम् तोळाऩ् उमै नङ्कै ओर्पङ्कु उटैयीर्; उटु कूऱैयुम् चोऱुम् तन्तु आळकिल्लीर्; आळ् आळियवे किऱ्ऱीर्; ऎम्पॆरुमाऩ्! अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .
|
9
|
पारोटु विण्णुम् पकलुम् आकि, पऩि माल्वरै आकि, परवै आकि, नीरोटु तीयुम् नॆटुङ् काऱ्ऱुम् आकि, नॆटु वॆळ्ळिटै आकि, निलऩुम् आकि, तेर् ओट वरै ऎटुत्त अरक्कऩ् चिरम् पत्तु इऱुत्तीर्; उम् चॆय्कै ऎल्लाम् आरोटुम् कूटा; अटिकेळ्! इतु ऎऩ्? अटियोम् उमक्कु आट्चॆय अञ्चुतुमे.
|
10
|
| Go to top |
अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुम् ऎऩ्ऱु अमरर् पॆरुमाऩै आरूरऩ् अञ्चि, मुटियाल् उलकु आण्ट मूवेन्तर् मुऩ्ऩे मॊऴिन्त आऱुम् ओर् नाऩ्कुम्, ओर् ऒऩ्ऱिऩैयुम् पटिया, इवै कऱ्ऱु वल्ल अटियार्, परङ्कुऩ्ऱम् मेय परमऩ् अटिक्के कुटि आकि, वाऩोर्क्कुम् ओर् कोवुम् आकि, कुल वेन्तराय् विण् मुऴुतु आळ्पवरे .
|
11
|