मूप्पतुम् इल्लै; पिऱप्पतुम् इल्लै; इऱप्पतु इल्लै; चेर्प्पु अतु काट्टु अकत्तु; ऊरिऩुम् आक; चिन्तिक्किऩ्-अल्लाल्, काप्पतु वेळ्विक्कुटि, तण्तुरुत्ति; ऎम् कोऩ् अरैमेल् आर्प्पतु नाकम्; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
1
|
कट्टक् काट्टिऩ्(ऩ्) नटम् आटुवर्; यावर्क्कुम् काट्चि ऒण्णार्; चुट्ट वॆण् नीऱु अणिन्तु आटुवर्; पाटुवर्; तूय नॆय्याल् वट्टक्कुण्टत्तिल् ऎरि वळर्त्तु ओम्पि मऱै पयिल्वार् अट्टक् कॊण्टु, उण्पतु; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
2
|
पेरुम् ओर् आयिरम् पेर् उटैयार्; पॆण्णோटु आणुम् अल्लर्; ऊरुम् अतु ऒऱ्ऱियूर्; मऱ्ऱै ऊर् पॆऱ्ऱवा नाम् अऱियोम्; कारुम् करुङ्कटल् नञ्चु अमुतु उण्टु कण्टम् कऱुत्तार्क्कु आरम् पाम्पु आवतु; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
3
|
एऩक्कॊम्पुम्(म्) इळ आमैयुम् पूण्टु, अङ्कु ओर् एऱुम् एऱि, काऩक्-काट्टिल्-तॊण्टर् कण्टऩ चॊल्लियुम्, कामुऱवे, माऩैत्तोल् ऒऩ्ऱै उटुत्तु, पुलित्तोल् पियऱ्कुम् इट्टु, याऩैत्तोल् पोर्प्पतु; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
4
|
ऊट्टिक् कॊण्टु उण्पतु ओर् ऊण् इलर्, ऊर् इटु पिच्चै अल्लाल्; पूट्टिक् कॊण्टु एऱ्ऱिऩै एऱुवर्; एऱि ओर् पूतम् तम्पाल् पाट्(ट्)टिक् कॊण्टु उण्पवर्; पाऴितॊऱुम् पल पाम्पु पऱ्ऱि आट्टिक् कॊण्टु, उण्पतु; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे!.
|
5
|
| Go to top |
कुऱवऩार् तम्मकळ्, तम् मकऩार् मणवाट्टि; कॊल्लै मऱवऩाराय्, अङ्कु ओर् पऩ्ऱिप् पिऩ् पोवतु मायम् कण्टीर्; इऱैवऩार्, आतियार्, चोतियराय्, अङ्कु ओर् चोर्वु पटा अऱवऩार् आवतु अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
6
|
पित्तरै ऒत्तु ऒरु पॆऱ्ऱियर्; नऱ्ऱ(व्)वै, ऎऩ्ऩैप् पॆऱ्ऱ; मुऱ्ऱ(व्)वै, तम् अ(ऩ्)ऩै, तन्तैक्कुम् तव्वैक्कुम् तम्पिराऩार्; चॆत्तवर् तम् तलैयिल् पलि कॊळ्वते चॆल्वम् आकिल्, अत् तवम् आवतु अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे!.
|
7
|
उम्पराऩ्, ऊऴियाऩ्, आऴियाऩ्, ओङ्कि मलर् उऱैवाऩ्, तम् परम् अल्लवर्; चिन्तिप्पवर् तटुमाऱ्ऱु अऱुप्पार्; ऎम् परम् अल्लवर्; ऎऩ् नॆञ्चत् तुळ्ळुम् इरुप्पतु आकिल्, अम्परम् आवतु अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
8
|
इन्तिरऩुक्कुम् इरावणऩुक्कुम् अरुळ् पुरिन्तार्; मन्तिरम् ओतुवर्; मामऱै पाटुवर्; माऩ्मऱियर्; चिन्तुरक् कण्णऩुम्, नाऩ्मुकऩुम्(म्), उटऩ् आय्त् तऩिये अन्तरम् चॆल्वतु अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .
|
9
|
कूटलर् मऩ्ऩऩ्, कुल नावलूर्क् कोऩ्, नलत् तमिऴैप् पाट वल्ल(प्) परमऩ्(ऩ्) अटियार्क्कु अटिमै वऴुवा नाट वल्ल(त्) तॊण्टऩ्, आरूरऩ्, आट्पटुम् आऱु चॊल्लिप् पाट वल्लार् परलोकत्तु इरुप्पतु पण्टम् अऩ्ऱे.
|
10
|
| Go to top |