पिऴै उळऩ पॊऱुत्तिटुवर् ऎऩ्ऱु अटियेऩ् पिऴैत्तक्काल् पऴि अतऩैप् पाराते, पटलम् ऎऩ् कण् मऱैप्पित्ताय्; कुऴै विरवु वटि काता! कोयिल् उळाये! ऎऩ्ऩ, उऴै उटैयाऩ् उळ् इरुन्तु, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
1
|
इटै अऱियेऩ्; तलै अऱियेऩ्; ऎम्पॆरुमाऩ्, चरणम्! ऎऩ्पेऩ्; नटै उटैयऩ्, नम् अटियाऩ्; ऎऩ्ऱु अवऱ्ऱैप् पाराते, विटै उटैयाऩ्, विटनाकऩ्, वॆण्नीऱ्ऱऩ्, पुलियिऩ्तोल्- उटै उटैयाऩ्, ऎऩै उटैयाऩ्, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
2
|
चॆय् विऩै ऒऩ्ऱु अऱियातेऩ्; तिरुवटिये चरण् ऎऩ्ऱु पॊय् अटियेऩ् पिऴैत्तिटिऩुम्, पॊऱुत्तिट नी वेण्टावो? पै अरवा! इङ्कु इरुन्तायो? ऎऩ्ऩ, परिन्तु ऎऩ्ऩै उय्य अरुळ् चॆय्य वल्लाऩ्, उळोम्, पोकीर्! ऎऩ्ऱाऩे!
|
3
|
कम्पु अमरुम् करि उरियऩ्; कऱैमिटऱ्ऱऩ्; कापालि; चॆम्पवळत्तिरु उरुवऩ्; चेयिऴैयोटु उटऩ् आकि, नम्पि इङ्के इरुन्तीरे! ऎऩ्ऱु नाऩ् केट्टलुमे, उम्पर् तऩित्तुणै ऎऩक्कु, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
4
|
पॊऩ् इलङ्कु नऱुङ्कॊऩ्ऱै पुरिचटैमेल् पॊलिन्तु इलङ्क, मिऩ् इलङ्कु नुण् इटैयाळ् पाकमा, ऎरुतु एऱि, तुऩ्ऩि इरुपाल् अटियार् तॊऴुतु एत्त, अटियेऩुम् उऩ्ऩ तम् आय्क् केट्टलुमे, उळोम् पोकीर्! ऎऩ्ऱाऩे!
|
5
|
Go to top |
कण् नुतलाऩ्, कामऩैयुम् काय्न्त तिऱल्; कङ्कै, मलर्, तॆण्निलवु, चॆञ्चटैमेल् ती मलर्न्त कॊऩ्ऱैयिऩाऩ्; कण्मणियै मऱैप्पित्ताय्; इङ्कु इरुन्तायो? ऎऩ्ऩ, ऒण्नुतलि पॆरुमाऩार्, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
6
|
पार् निलवु मऱैयोरुम् पत्तर्कळुम् पणि चॆय्यत् तार् निलवु नऱुङ्कॊऩ्ऱैच् चटैयऩार्; ताङ्क(अ)रिय कार् निलवु मणिमिटऱ्ऱीर्! इङ्कु इरुन्तीरे? ऎऩ्ऩ, ऊर् अरवम् अरैक्कु अचैत्ताऩ्, उळोम्; पोकीर्; ऎऩ्ऱाऩे!
|
7
|
वार् इटम् कॊळ् वऩमुलैयाळ् तऩ्ऩोटु मयाऩत्तुप् पारिटङ्कळ् पल चूऴप् पयिऩ्ऱु आटुम् परमेट्टि, कार् इटम् कॊळ् कण्टत्तऩ्, करुतुम् इटम् तिरु ऒऱ्ऱि- यूर् इटम् कॊण्टु इरुन्त पिराऩ्, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
8
|
पॊऩ् नविलुम् कॊऩ्ऱैयिऩाय्! पोय् मकिऴ्क्कीऴ् इरु! ऎऩ्ऱु चॊऩ्ऩ ऎऩैक् काणामे, चूळुऱवु मकिऴ्क्कीऴे ऎऩ्ऩ वल्ल पॆरुमाऩे! इङ्कु इरुन्तायो? ऎऩ्ऩ, ऒऩ्ऩलरैक् कण्टाल् पोल्, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
9
|
माऩ् तिकऴुम् चङ्किलियैत् तन्तु, वरु पयऩ्कळ् ऎल्लाम् तोऩ्ऱ अरुळ् चॆय्तु अळित्ताय् ऎऩ्ऱु उरैक्क, उलकम् ऎलाम् ईऩ्ऱवऩे! वॆण्कोयिल् इङ्कु इरुन्तायो? ऎऩ्ऩ, ऊऩ्ऱुवतु ओर् कोल् अरुळि, उळोम्; पोकीर्! ऎऩ्ऱाऩे!
|
10
|
Go to top |
एर् आरुम् पॊऴिल् निलवु वॆण्पाक्कम् इटम् कॊण्ट कार् आरुम् मिटऱ्ऱाऩैक् कातलित्तिट्टु, अऩ्पिऩॊटुम् चीर् आरुम् तिरु आरूर्च् चिवऩ् पेर् चॆऩ्ऩियिल् वैत्त आरूरऩ् तमिऴ् वल्लार्क्कु अटैया, वल्विऩैताऩे.
|
11
|