आतियऩ्; आतिरैयऩ्(ऩ्) अयऩ् माल् अऱितऱ्कु अरिय चोतियऩ्; चॊल्पॊरुळ् आय्; चुरुङ्का मऱै नाऩ्किऩैयुम् ओतियऩ्; उमपर्तम् कोऩ्; उलकत्तिऩुळ् ऎव् उयिर्क्कुम् नातियऩ्; नम्पॆरुमाऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
1
|
उऱवु इलि; ऊऩम् इलि; उणरार् पुरम् मूऩ्ऱु ऎरियच् चॆऱि वि(ल्)लि; तऩ् निऩैवार् विऩै आयिऩ तेय्न्तु अऴिय अऱ इलकुम्(म्) अरुळाऩ्; मरुळ् आर् पॊऴिल्, वण्टु अऱैयुम्, नऱ विरि कॊऩ्ऱैयिऩाऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
2
|
वाऩ् उटैयाऩ्; पॆरियाऩ्; मऩत्तालुम् निऩैप्पु अरियाऩ्; आऩ् इटै ऐन्तु अमर्न्ताऩ्; अणु आकि, ओर् ती उरुक् कॊण्टु ऊऩ् उटै इव् उटलम्(म्) ऒटुङ्किप् पुकुन्ताऩ्; परन्ताऩ्; नाऩ् उटै माटु; ऎम्पिराऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
3
|
ओटु उटैयऩ्, कलऩा; उटै कोवणवऩ्(ऩ्); उमै ओर्- पाटु उटैयऩ्; पलि तेर्न्तु उण्णुम् पण्पु उटैयऩ्; पयिलक् काटु उटैयऩ्(ऩ्), इटमा; मलै एऴुम्, करुङ्कटल् चूऴ् नाटु, उटै नम्पॆरुमाऩ् नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
4
|
पण्णऱ्कु अरियतु ऒरु पटै आऴितऩैप् पटैत्तुक् कण्णऱ्कु अरुळ्पुरिन्ताऩ्; करुतातवर् वेळ्वि अवि उण्णऱ्कु इमैयवरै उरुण्टु ओट उतैत्तु, उकन्तु, नण्णऱ्कु अरिय पिराऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
5
|
| Go to top |
मल्किय चॆञ्चटैमेल् मतियुम्(म्) अरवुम्(म्) उटऩे,- पुल्किय आरणऩ्, ऎम् पुऩितऩ्, पुरिनूल् विकिर्तऩ्, मॆल्किय विल्-तॊऴिलाऩ्, विरुप्पऩ्, पॆरुम् पार्त्तऩुक्कु नल्किय नम्पॆरुमाऩ्, नण्णुम् ऊर् नऩ्पळ्ळि अते.
|
6
|
अङ्कम् ओर् आऱु अवैयुम्(म्), अरुमामऱै, वेळ्विकळुम्, ऎङ्कुम् इरुन्तु अन्तणर् ऎरिमूऩ्ऱु अवै, ओम्पुम् इटम्; पङ्कयमा मुकत्ताळ् उमै पङ्कऩ् उऱै कोयिल्; चॆङ्कयल् पायुम् वयल्-तिरु ऊर्-नऩिपळ्ळि अते.
|
7
|
तिङ्कळ् कुऱुन्तॆरियल्-तिकऴ् कण्णियऩ्-; नुण्णियऩाय्, नम् कण् पिणि कळैवाऩ्; अरु मा मरुन्तु, एऴ् पिऱप्पुम्; मङ्कत् तिरुविरलाल् अटर्त्ताऩ्, वल् अरक्कऩैयुम्; नङ्कट्कु अरुळुम् पिराऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
8
|
एऩ मरुप्पिऩॊटुम्(म्) ऎऴिल् आमैयुम् पूण्टु, उकन्तु, वाऩ मतिळ् अरणम् मलैये चिलैया वळैत्ताऩ्; ऊऩम् इल् काऴि तऩ्ऩुळ्(ळ्) उयर् ञाऩचम्पन्तऱ्कु अऩ्ऱु ञाऩम् अरुळ्पुरिन्ताऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.
|
9
|
कालमुम् नाऴिकैयुम् नऩिपळ्ळि मऩत्तिऩ् उळ्कि, कोलम् अतु आयवऩैक् कुळिर् नावल ऊरऩ् चॊऩ्ऩ मालै मतित्तु उरैप्पार्, मण् मऱन्तु वाऩोर् उलकिल् चाल नल् इऩ्पम् ऎय्ति, तवलोकत्तु इरुप्पवरे.
|
10
|
| Go to top |