पॆरियवा करुणै इळनिला ऎऱिक्कुम् पिऱैतवऴ् चटैमॊऴुप्पु अविऴ्न्तु चरियुमा चुऴियङ् कुऴैमिळिर्न्तु इरुपाल् ताऴ्न्तवा कातुकळ् कण्टम् करियवा तामुम् चॆय्यवाय् मुऱुवल् काट्टुमा चाट्टियक् कुटियार् इरुकैकूम् पिऩकण्(टु) अलर्न्तवा मुकम्एऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. |
1
|
पान्तळ्पू णारम् परिकलम् कपालम् पट्टवर्त् तऩम्ऎरु(तु) अऩ्पर् वार्न्तकण् अरुवि मञ्चऩ चालै मलैमकळ् मकिऴ्पॆरुम् तेवि चान्तमुम् तिरुनी(ऱु) अरुमऱै कीतम् चटैमुटि चाट्टियक् कुटियार् एन्तॆऴिल् इतयम् कोयिल्माळिकैएऴ् इरुक्कैयुळ् इरुन्तई चऩुक्के. |
2
|
तॊऴुतुपिऩ् चॆल्व(तु) अयऩ्मुतऱ् कूट्टम् तॊटर्वऩ मऱैकळ्नाऩ् कॆऩिऩुम् कऴुतुऱु करिका(टु) उऱैविटम् पोर्वै कवन्तिकै करियुरि तिरिन्तूण् तऴलुमिऴ् अरवम् कोवणम् पळिङ्कु चॆपवटम् चाट्टियक् कुटियार् इऴुतुनॆय् चॊरिन्तोम्(पु) अऴलॊळि विळक्केऴ् इरुक्कैयिल् इरुन्त ईचऩुक्के. |
3
|
पतिकनाऩ् मऱैतुम् पुरुवुम्ना रतरुम् परिवॊटु पाटुकान् तर्प्पर् कतियॆलाम् अरङ्कम् पिणैयल् मूवुलकिल् कटियिरुळ् तिरुनटम् पुरियुम् चतियिलार् कतियिल् ऒलिचॆयुम् कैयिल् तमरुकम् चाट्टियक् कुटियार् इतयमाम् कमलम् कमलवर्त् तऩैएऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. |
4
|
तिरुमकऩ् मुरुकऩ् तेवियेल् उमैयाळ् तिरुमकळ् मरुमकऩ् तायाम् मरुमकऩ् मतऩऩ् मामऩेल् इमवाऩ् मलैयुटै अरैयर्तम् पावै तरुमलि वळऩाम् चिवपुरऩ् तोऴऩ् तऩपति चाट्टियक् कुटियार् इरुमुकम् कऴल्मुऩ्ऱु एऴुकैत् तलम्एऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. |
5
|
Go to top |
अऩलमे ! पुऩले ! अऩिलमे ! पुवऩि अम्परा ! अम्परत्(तु) अळिक्कुम् कऩकमे ! वॆळ्ळिक् कुऩ्ऱमे ऎऩ्ऱऩ् कळैकणे, कळैकण्मऱ् ऱिल्लात् तऩियऩेऩ् उळ्ळम् कोयिल्कॊण् टरुळुम् चैवऩे चाट्टियक् कुटियार्क्(कु) इऩियतीङ् कऩियाय् ऒऴिवऱ निऱैन्तुएऴ् इरुक्कैयिल् इरुन्तवा(ऱु) इयल्पे. |
6
|
चॆम्पॊऩे ! पवळक् कुऩ्ऱमे ! निऩ्ऱ तिचैमुकऩ् माल्मुतऱ् कूट्टत्तु अऩ्परा ऩवर्कळ् परुकुम्आ रमुते ! अत्तऩे पित्तऩे ऩुटैय चम्पुवे अणुवे ताणुवे चिवऩे ! चङ्करा चाट्टियक् कुटियार्क्(कु) इऩ्पऩे ! ऎङ्कुम् ऒऴिवऱ निऱैन्तेऴ् इरुक्कैयिल् इरुन्तवा(ऱु) इयम्पे. |
7
|
चॆङ्कणा पोऱ्ऱि ! तिचैमुका पोऱ्ऱि ! चिवपुर नकरुळ्वीऱ् ऱिरुन्त अङ्कणा पोऱ्ऱि ! अमरऩे पोऱ्ऱि ! अमरर्कळ् तलैवऩे पोऱ्ऱि ! तङ्कळ्नाऩ् मऱैनूल् चकलमुम् कऱ्ऱोर् चाट्टियक् कुटियिरुन् तरुळुम् ऎङ्कळ्ना यकऩे पोऱ्ऱि ! एऴ् इरुक्कै इऱैवऩे ! पोऱ्ऱिये पोऱ्ऱि ! |
8
|
चित्तऩे ! अरुळाय् ! चॆङ्कणा ! अरुळाय् ! चिवपुर नकरुळ्वीऱ् ऱिरुन्त अत्तऩे ! अरुळाय् ! अमरऩे ! अरुळाय् ! अमरर्कळ् अतिपऩे ! अरुळाय् तत्तुनीर्प् पटुकर्त् तण्टलैच् चूऴल् चाट्टियक् कुटियुळ्एऴ् इरुक्कै मुत्तऩे ! अरुळाय् ! मुतल्वऩे ! अरुळाय् ! मुऩ्ऩवा तुयर्कॆटुत्(तु) ऎऩक्के. |
9
|
ताट्टरुम् पऴऩप् पैम्पॊऴिऱ् पटुकर्त् तण्टलैच् चाट्टियक् कुटियार् ईट्टिय पॊरुळाय् इरुक्कुम्एऴ् इरुक्कै इरुन्तवऩ् तिरुवटि मलर्मेल् काट्टिय पॊरुट्कलै पयिल्करु ऊरऩ् कऴऱुचॊल् मालैईर् ऐन्तुम् माट्टिय चिन्तै मैन्तरुक्(कु) अऩ्ऱे वळरॊळि विळङ्कुवा ऩुलके. |
10
|
Go to top |