சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

10.704   तिरुमूलर्   तिरुमन्तिरम्

-
कूटिय पातम् इरण्टुम् पटिमिचै
पाटिय कैयिरण् टॆट्टुम् परन्तॆऴुम्
तेटुम् मुकम्ऐन्तुम् चॆङ्कयल् मूवैन्तुम्
नाटुम् चताचिव नल्लॊळि मुत्ते.


[ 1 ]


वेता नॆटुमाल् उरुत्तिरऩ् मेल्ईचऩ्
मीताऩ ऐम्मुकऩ् विन्तुवुम् नातमुम्
आतार चत्तियुम् अन्तच् चिवऩॊटुम्
चाता रणमाम् चताचिवन् ताऩे.


[ 2 ]


आकिऩ्ऱ चत्तियिऩ् उळ्ळे कलैनिलै
आकिऩ्ऱ चत्तियिऩ् उळ्ळॆ कतिरॆऴ
आकिऩ्ऱ चत्तियिऩ् उळ्ळे अमर्न्तपिऩ्
आकिऩ्ऱ चत्तियुळ् अत्तिचै पत्ते.


[ 3 ]


अत्तिचैक् कुळ्ळे अमर्न्तऩ आऱङ्कम्
अत्तिचैक् कुळ्ळे अमर्न्तऩ नाल्वेतम्
अत्तिचैक् कुळ्ळे अमर्न्त चरियैयोटु
अत्तिचैक् कुळ्ळे अमर्न्त चमयमे.


[ 4 ]


चमयत् तॆऴुन्त अवत्तैयी रैन्तुळ
चमयत् तॆऴुन्त इराचियी राऱुळ
चमयत् तॆऴुन्त चरीरम्आ ऱॆट्टुळ
चमयत् तॆऴुन्त चताचिवन् ताऩे.


[ 5 ]


Go to top
नटुवु किऴक्कुत् तॆऱ्‌कुउत् तरम्मेऱ्‌कु
नटुवु पटिकम्नऱ्‌ कुङ्कुम वऩ्ऩम्
अटैवुळ अञ्चऩम् चॆव्वरत् तम्पाल्
अटियेऱ्‌ करुळिय मुकम्इवै अञ्चे.


[ 6 ]


अञ्चु मुकम्उळ ऐम्मूऩ्ऱु कण्उळ
अञ्चिऩॊ टञ्चु करतलन् ताऩुळ
अञ्चुटऩ् अञ्चुआ युतम्उळ नम्पिऎऩ्
नॆञ्चु पुकुन्तु निऱैन्तुनिऩ् ऱाऩे.


[ 7 ]


चत्ति तरातलम् अण्टम् चताचिवम्
चत्ति चिवम्मिक्क तापर चङ्कमम्
चत्ति उरुवम् अरुवम् चताचिवम्
चत्ति चिवम्तत् तुवम्मुप्पत् ताऱे.


[ 8 ]


तत्तुव मावतु अरुवम् चराचरम्
तत्तुव मावतु उरुवम् चुकोतयम्
तत्तुव मॆल्लाम् चकलमु माय्निऱ्‌कुम्
तत्तुव माकुम् चताचिवन् ताऩे.


[ 9 ]


कूऱुमिऩ् नूऱु चताचिवऩ् ऎम्मिऱै
वेऱुरै चॆय्तु मिकैप्पॊरु ळाय्निऱ्‌कुम्
एऱुरै चॆय्तॊल् वाऩवर् तम्मॊटुम्
माऱुचॆय् वाऩ्ऎऩ् मऩम्पुकुन् ताऩे.


[ 10 ]


Go to top
इरुळार्न्त कण्टमुम् एन्तु मऴुवुम्
चुरुळार्न्त चॆञ्चटैच् चोतिप् पिऱैयुम्
अरुळार्न्त नॆञ्चत्तॆम् आतिप् पिराऩैत्
तॆरुळार्न्तॆऩ् ऩुळ्ळे तॆळिन्तिरुन् तेऩे.


[ 11 ]


चत्तिताऩ् निऱ्‌किऩ्ऱ ऐम्मुकम् चाऱ्‌ऱिटिल्
उत्तरम् वामम् उरैत्तिटुम् चत्ति
पच्चिमम् पूरुवम् तऱ्‌पुरु टऩ्उरै
तॆऱ्‌किल् अकोरम् वटकिऴक् कीचऩे.


[ 12 ]


नालुळ्नल्ई चाऩम् नटुवुच्चि ताऩाकुम्
ताणुविऩ् ऱऩ्मुकन् तऱ्‌पुरु टम्माकुम्
काणुम्अ कोरम् इरुतयम् कुय्यमाम्
माणुऱु वामम् आम् चत्तिनऱ्‌ पातमे.


[ 13 ]


नॆञ्चु चिरम् चिकै नीळ्कवचम् कण् अम्पाम्
वञ्चमिल् विन्तु वळर्निऱम् पच्चैयाम्
चॆञ्चुऱु चॆञ्चुटर्च् चेकरि मिऩ्आकुम्
चॆञ्चुटर् पोलुन् तॆचायुतन् ताऩे.


[ 14 ]


ऎण्णिल् इतयम् इऱैञाऩ चत्तियाम्
विण्णिऱ्‌ परैचिरम्मिक्क चिकैआति
वण्णक् कवचम् वऩप्पुटै इच्चैयाम्
पण्णुम् किरियै परनेत् तिरत्तिले.


[ 15 ]


Go to top
चत्ति नाऱ्‌कोणम् चलम्उऱ्‌ऱु निऩ्ऱिटुम्
चत्ति अऱुकोणम् चयऩत्तै उऱ्‌ऱिटुम्
चत्तिनल् वट्टम् चलम्अऱ्‌ ऱिरुन्तिटुम्
चत्ति उरुवाम् चताचिवऩ् ऱाऩे.


[ 16 ]


माऩन्ति ऎत्तऩै कालम् अऴैप्पिऩुम्
ताऩन्ति अञ्चिल् तऩिच्चुट राय्निऱ्‌कुम्
काऩन्ति उन्ति कटन्तु कमलत्तिऩ्
मेऩन्ति ऒऩ्पतिऩ् मेविनिऩ् ऱाऩे.


[ 17 ]


ऒऩ्ऱिय वाऱुउम् उटलि ऩुटऩ्किटन्तु
ऎऩ्ऱुम्ऎम् ईचऩ् नटक्कुम् इयल्पतु
तॆऩ्ऱलैक् केऱत् तिरुन्तु चिवऩटि
निऩ्ऱु तॊऴुतेऩ्ऎऩ् नॆञ्चत्ति ऩुळ्ळे.


[ 18 ]


उणर्न्तेऩ् उलकिऩिल् ऒण्पॊरु ळाऩैक्
कॊणर्न्तेऩ् कुवलयम् कोयिल्ऎऩ् नॆञ्चम्
पुणर्तेऩ् पुऩितऩुम् पॊय्यल्लऩ् मॆय्ये
पणिन्तेऩ् पकल्अवऩ् पाट्टुम् ऒलिये.


[ 19 ]


आङ्कवै मूऩ्ऱिऩुम् आरऴल् वीचिटत्
ताङ्किटुम् ईरेऴुळ् ताऩ्नटु वाऩतिल्
ओङ्किय आतियुम् अन्तमुम् आम्ऎऩ
ईङ्किवै तम्मुटल् इन्तुवुम् आमे.


[ 20 ]


Go to top
तऩ्मेऩि तऱ्‌चिव लिङ्कमाय् निऩ्ऱिटुम्
तऩ्मेऩि ताऩुम् चताचिव माय्निऱ्‌कुम्
तऩ्मेऩि तऱ्‌चिवऩ् तऱ्‌चिवा ऩन्तमाम्
तऩ्मेऩि ताऩाकुम् तऱ्‌परऩ् ऱाऩे.


[ 21 ]


आरुम् अऱियार् अकारम् अवऩ्ऎऩ्ऱु
पारुम् उकारम् परन्तिट्ट नायकि
तारम् इरण्टुम् तरणि मुऴुतुमाय्
ऊऱि ऎऴुन्तिटुम् ओचैय तामे.


[ 22 ]


इलिङ्कनऱ्‌ पीटम् इचैयुम्ओङ् कारमाय्
इलिङ्कनऱ्‌ कण्टम् निऱैयुम् मकारम्
इलिङ्कत्तुळ् वट्टम् इऱैयुम् उकारम्
इलिङ्कम् अकारम् निऱैविन्तु नातमे. 5,


[ 23 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song