சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

12.260   चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्

-
पूत्त पङ्कयप् पॊकुट्टिऩ्मेऱ्‌
पॊरुकयल् उकळुम्
काय्त्त चॆन्नॆलिऩ् काटुचूऴ्
काविरि नाट्टुच्
चात्त मङ्कैऎऩ् ऱुलकॆलाम्
पुकऴ्वुऱुन् तकैत्ताल्
वाय्त्त मङ्कल मऱैयवर्
मुतऱ्‌पति वऩप्पु.

[ 1 ]


नऩ्मै चालुम्अप् पतियिटै
नऱुनुतल् मटवार्
मॆऩ्म लर्त्तटम् पटियमऱ्‌
ऱवरुटऩ् विरवि
अऩ्ऩम् मुऩ्तुऱै आटुव
पाटुव चामम्
पऩ्म ऱैक्किटै युटऩ्पयिऱ्‌
ऱुवपल पूवै.

[ 2 ]


आय्न्त मॆय्प्पॊरुळ् नीऱॆऩ
वळर्क्कुम्अक् काप्पिल्
एय्न्त मूऩ्ऱुती वळर्त्तुळार्
इरुपिऱप् पाळर्
नीन्तु नल्लऱम् नीर्मैयिऩ्
वळर्क्कुम्अत् तीयै
वाय्न्त कऱ्‌पुटऩ् नाऩ्कॆऩ
वळर्प्पर्कण् मटवार्.

[ 3 ]


चीलम् उय्त्तवत् तिरुमऱै
योर्चॆऴु मूतूर्
ञालम् मिक्कनाऩ् मऱैप्पॊरुळ्
विळक्किय नलत्तार्
आलम् वैत्तकण् टत्तवर्
तॊण्टराम् अऩ्पर्
नील नक्कऩार् ऎऩ्पवर्
निकऴ्न्तुळार् आऩार्.

[ 4 ]


वेत उळ्ळुऱै यावऩ
विरिपुऩल् वेणि
नातर् तम्मैयुम् अवरटि
यारैयुम् नयन्तु
पात अर्च्चऩै पुरिवतुम्
पणिवतुम् ऎऩ्ऱे
कात लाल्अवै इरण्टुमे
चॆय्करुत् तुटैयार्.

[ 5 ]


Go to top
मॆय्त्त आकम वितिवऴि
वेतका रणरै
नित्तल् पूचऩै पुरिन्तॆऴु
नियममुञ् चॆय्ते
अत्तर् अऩ्परुक् कमुतुचॆय्
विप्पतु मुतला
ऎत्ति ऱत्तऩ पणिकळुम्
एऱ्‌ऱॆतिर् चॆय्वार्.

[ 6 ]


आय चॆय्कैयिल् अमरुनाळ्
आतिरै नाळिल्
मेय पूचऩै नियतियै
वितियिऩाल् मुटित्तुत्
तूय तॊण्टऩार् तॊल्लैनी
टयवन्ति अमर्न्त
नाय ऩारैयुम् अरुच्चऩै
पुरिन्तिट नयन्तार्.

[ 7 ]


उऱैयु ळाकिय मऩैनिऩ्ऱुम्
ऒरुमैअऩ् पुऱ्‌ऱ
मुऱैमै याल्वरु पूचैक्कुम्
मुऱ्‌ऱवेण् टुवऩ
कुऱैव ऱक्कॊण्टु मऩैवियार्
तम्मॊटुङ् कूट
इऱैवर् कोयिल्वन् तॆय्तिऩर्
ऎल्लैयिल् तवत्तोर्.

[ 8 ]


अणैय वन्तुपुक् कयवन्ति
मेविय अमुतिऩ्
तुणैम लर्क्कऴल् तॊऴुतुपू
चऩैचॆयत् तॊटङ्कि
इणैय निऩ्ऱङ्कु वेण्टुव
मऩैवियार् एन्त
उणर्विऩ् मिक्कवर् उयर्न्तअर्च्
चऩैमुऱै उय्त्तार्.

[ 9 ]


नीटु पूचऩै निरम्पियुम्
अऩ्पिऩाल् निरम्पार्
माटु चूऴ्पुटै वलङ्कॊण्टु
वणङ्किमुऩ् वऴुत्तित्
तेटु मामऱैप् पॊरुळिऩैत्
तॆळिवुऱ नोक्कि
नाटुम् अञ्चॆऴुत् तुणर्वुऱ
इरुन्तुमुऩ् नविऩ्ऱार्.

[ 10 ]


Go to top
तॊलैविल् चॆय्तवत् तॊण्टऩार्
चुरुतिये मुतलाङ्
कलैयिऩ् उण्मैयाम् ऎऴुत्तञ्चुङ्
कणिक्किऩ्ऱ कालै
निलैयिऩ् निऩ्ऱुमुऩ् वऴुविट
नीण्टपॊऩ् मेरुच्
चिलैयि ऩार्तिरु मेऩिमेल्
विऴुन्ततोर् चिलम्पि.

[ 11 ]


विऴुन्त पोतिल्अङ् कयल्निऩ्ऱ
मऩैवियार् विरैवुऱ्‌
ऱॆऴुन्त अच्चमो टिळङ्कुऴ
वियिल्विऴुञ् चिलम्पि
ऒऴिन्तु नीङ्किट ऊतिमुऩ्
तुमिप्पवर् पोलप्
पॊऴिन्त अऩ्पिऩाल् ऊतिमेल्
तुमिन्तऩर् पोक.

[ 12 ]


पतैत्त चॆय्कैयाल् मऩैवियार्
मुऱ्‌चॆयप् पन्तञ्
चितैक्कु मातवत् तिरुमऱै
यवर्कण्टु तङ्कण्
पुतैत्तु मऱ्‌ऱितु चॆय्ततॆऩ्
पॊऱियिलाय् ऎऩ्ऩच्
चुतैच्चि लम्पिमेल् विऴऊतित्
तुमिन्तऩऩ् ऎऩ्ऱार्.

[ 13 ]


मऩैवि यार्चॆय्त अऩ्पिऩै
मऩत्तिऩिल् कॊळ्ळार्
पुऩैयुम् नूल्मणि मार्पर्तम्
पूचऩैत् तिऱत्तिल्
इऩैय चॆय्कैइङ् कनुचित
माम्ऎऩ ऎण्णुम्
निऩैवि ऩाल्अवर् तम्मैविट्
टकऩ्ऱिट नीप्पार्.

[ 14 ]


मिऩ्नॆ टुञ्चटै विमलर्मेल्
विऴुन्तनूऱ्‌ चिलम्पि
तऩ्ऩै वेऱॊरु परिचिऩाल्
तविर्प्पतु तविर
मुऩ्अ णैन्तुवन् तूतिवाय्
नीर्प्पट मुयऩ्ऱाय्
उऩ्ऩै याऩ्इऩित् तुऱन्तऩऩ्
ईङ्कॆऩ उरैत्तार्.

[ 15 ]


Go to top
मऱ्‌ऱ वेलैयिऱ्‌ कतिरवऩ्
मलैमिचै मऱैन्ताऩ्
उऱ्‌ऱ एवलिऩ् मऩैवियार्
ऒरुवऴि नीङ्क
मुऱ्‌ऱ वेण्टुव पऴुतुतीर्
पूचऩै मुटित्तुक्
कऱ्‌ऱै वेणियार् तॊण्टरुङ्
कटिमऩै पुकुन्तार्.

[ 16 ]


अञ्चुम् उळ्ळमो टवर्मरुङ्
कणैवुऱ माट्टार्
नञ्चम् उण्टवर् कोयिलिल्
नङ्कैयार् इरुन्तार्
चॆञ्चॊल् नाऩ्मऱैत् तिरुनील
नक्कर्ताम् इरवु
पञ्चिऩ् मॆल्लणैप् पळ्ळियिऱ्‌
पळ्ळिकॊळ् किऩ्ऱार्.

[ 17 ]


पळ्ळि कॊळ्पॊऴु तयवन्तिप्
परमर्ताङ् कऩविल्
वॆळ्ळ नीर्च्चटैयोटुतम्
मेऩियैक् काट्टि
उळ्ळम् वैत्तॆमै ऊतिमुऩ्
तुमिन्तपाल् ऒऴियक्
कॊळ्ळुम् इप्पुऱञ् चिलम्पियिऩ्
कॊप्पुळ्ऎऩ् ऱरुळ.

[ 18 ]


कण्ट अप्पॆरुङ् कऩविऩै
नऩवॆऩक् करुतिक्
कॊण्ट अच्चमो टञ्चलि
कुवित्तुटऩ् विऴित्तुत्
तॊण्ट ऩार्तॊऴु ताटिऩार्
पाटिऩार् तुतित्तार्
अण्टर् नायकर् करुणैयैप्
पोऱ्‌ऱिनिऩ् ऱऴुतार्.

[ 19 ]


पोतु पोयिरुळ् पुलर्न्तिटक्
कोयिलुळ् पुकुन्ते
आति नायकर् अयवन्ति
अमर्न्तअङ् कणर्तम्
पात मूलङ्कळ् पणिन्तुवीऴ्न्
तॆऴुन्तुमुऩ् परवि
मात रारैयुङ् कॊण्टुतम्
मऩैयिल्मीण् टणैन्तार्.

[ 20 ]


Go to top
पिऩ्पु मुऩ्ऩैयिऱ्‌ पॆरुकिय
मकिऴ्च्चिवन् तॆय्त
इऩ्पु ऱुन्तिऱत् तॆल्लैयिल्
पूचऩै इयऱ्‌ऱि
अऩ्पु मेम्पटुम् अटियवर्
मिकअणै वार्क्कु
मुऩ्पु पोलवर् वेण्टुव
विरुप्पुटऩ् मुटिप्पार्.

[ 21 ]


अऩ्ऩ तऩ्मैयिल् अमर्न्तिऩि
तॊऴुकुम्अन् नाळिल्
मऩ्ऩु पून्तराय् वरुमऱैप्
पिळ्ळैयार् पॆरुमै
पऩ्ऩि वैयकम् पोऱ्‌ऱिट
मऱ्‌ऱवर् पातम्
चॆऩ्ऩि वैत्तुटऩ् चेर्वुऱुम्
विरुप्पिऩिऱ्‌ चिऱन्तार्.

[ 22 ]


पण्पु मेम्पटु निलैमैयार्
पयिलुम्अप् परुवम्
मण्पॆ रुन्तवप् पयऩ्पॆऱ
मरुवुनऱ्‌ पतिकळ्
विण्पि ऱङ्कुनीर् वेणियार्
तमैत्तॊऴ अणैवार्
चण्पै मऩ्ऩरुञ् चात्तमङ्
कैयिल्वन्तु चार्न्तार्.

[ 23 ]


नीटु चीर्त्तिरु नीलकण्
टप्पॆरुम् पाणर्
तोटु लाङ्कुऴल् विऱलियार्
उटऩ्वरत् तॊण्टर्
कूटुम् अप्पॆरुङ् कुऴात्तॊटुम्
पुकलियर् पॆरुमाऩ्
माटु वन्तमै केट्टुळम्
मकिऴ्नील नक्कर्.

[ 24 ]


केट्ट अप्पॊऴु तेपॆरु
मकिऴ्च्चियिऱ्‌ किळर्न्तु
तोट्ट लङ्कलुङ् कॊटिकळुम्
पुऩैन्तुतो रणङ्कळ्
नाट्टि नीळ्नटैक् कावण
मिट्टुनऱ्‌ चुऱ्‌ऱत्
तीट्ट मुङ्कॊटु तामुमुऩ्
पॆतिर्कॊळ ऎऴुन्तार्.

[ 25 ]


Go to top
चॆऩ्ऱु पिळ्ळैयार् ऎऴुन्तरु
ळुन्तिरुक् कूट्टम्
ऒऩ्ऱि अङ्कॆतिर् कॊण्टुतङ्
कळिप्पिऩाल् ऒरुवा
ऱऩ्ऱि आटियुम् पाटियुम्
तॊऴुतॆऴुन् तणैवार्
पॊऩ्ऱ यङ्कुनीळ् मऩैयिटै
युटऩ्कॊटु पुकुन्तार्.

[ 26 ]


पिळ्ळै यारॆऴुन् तरुळिय
पॆरुमैक्कुत् तक्क
वॆळ्ळ माकिय अटियवर्
कूट्टमुम् विरुम्प
उळ्ळम् आतर वोङ्किट
ओङ्कुचीर्क् काऴि
वळ्ळ लारैत्तम् मऩैयिटै
अमुतुचॆय् वित्तार्.

[ 27 ]


अमुतु चॆय्तपिऩ् पकलवऩ्
मेल्कटल् अणैयक्
कुमुत वावियिऱ्‌ कुळिर्मतिक्
कतिरणै पोतिल्
इमय मङ्कैतऩ् तिरुमुलै
अमुतुण्टार् इरवुम्
तमतु चीर्मऩैत् तङ्किट
वेण्टुव चमैत्तार्.

[ 28 ]


चील मॆय्त्तिरुत् तॊण्टरो
टमुतुचॆय् तरुळि
ञालम् उय्न्तिट नायकि
युटऩ्नम्पर् नण्णुम्
कालम् मुऱ्‌पॆऱ अऴुतवर्
अऴैत्तिटक् कटितु
नील नक्कऩार् वन्तटि
पणिन्तुमुऩ् निऩ्ऱार्.

[ 29 ]


निऩ्ऱ अऩ्परै नीलकण्
टयाऴ्प् पाणर्क्
किऩ्ऱु तङ्कओर् इटङ्कॊटुत्
तरुळुवीर् ऎऩ्ऩ
नऩ्ऱुम् इऩ्पुऱ्‌ऱु नटुमऩै
वेतियिऩ् पाङ्कर्च्
चॆऩ्ऱु मऱ्‌ऱवर्क् किटङ्कॊटुत्
तऩर्तिरु मऱैयोर्.

[ 30 ]


Go to top
आङ्कु वेतियिल् अऱातचॆन्
तीवलञ् चुऴिवुऱ्‌
ऱोङ्कि मुऩ्ऩैयिल् ऒरुपटित्
तऩ्ऱिये ऒळिरत्
ताङ्कु नूलवर् मकिऴ्वुऱच्
चकोटयाऴ्त् तलैवर्
पाङ्कु पाणिया रुटऩ्अरु
ळाऱ्‌पळ्ळि कॊण्टार्.

[ 31 ]


कङ्कु लिऱ्‌पळ्ळि कॊण्टपिऩ्
कवुणियर् तलैवर्
अङ्कु निऩ्ऱॆऴुन् तरुळुवार्
अयवन्ति अमर्न्त
तिङ्कळ् चूटियै नीलनक्
करैच्चिऱप् पित्ते
पॊङ्कु चॆन्तमिऴ्त् तिरुप्पति
कत्तॊटै पुऩैन्तार्.

[ 32 ]


पतिक नाण्मलर् कॊण्टुतम्
पिराऩ्कऴल् परवि
अतिक नण्पिऩै नीलनक्
करुक्कळित् तरुळि
ऎतिर्तॊ ऴुम्पति कळिल्ऎऴुन्
तरुळिऩार् ऎऩ्ऱुम्
पुतिय चॆन्तमिऴ्प् पऴमऱै
मॊऴिन्तपू चुरऩार्.

[ 33 ]


पिळ्ळै यार्ऎऴुन् तरुळअत्
तॊण्टर्ताम् पिऩ्पु
तळ्ळुम् अऩ्पुटऩ् केण्मैयुम्
तविर्प्पिल ऎऩिऩुम्
वळ्ळ लार्तिरु वरुळिऩै
वलियमाट् टामै
उळ्ळम् अङ्कुटऩ् पोक्किमीण्
टॊरुवकै इरुन्तार्.

[ 34 ]


मेवु नाळिल्अव् वेतियर्
मुऩ्पुपोल् विरुम्पुन्
ताविल् पूचऩै मुतऱ्‌चॆय्कै
तलैत्तलै चिऱप्पच्
चेविऩ् मेलवर् मैन्तरान्
तिरुमऱैच् चिऱुवर्
पूव टित्तलम् पॊरुन्तिय
उणर्वॊटुम् पयिऩ्ऱार्.

[ 35 ]


Go to top
चण्पै याळियार् तामॆऴुन्
तरुळुम्ऎप् पतियुम्
नण्पु मेम्पट नाळिटैच्
चॆलविट्टु नण्णि
वण्पॆ रुम्पुक ऴवरुटऩ्
पयिऩ्ऱुवन् तुऱैन्तार्
तिण्पॆ रुन्तॊण्ट राकिय
तिरुनील नक्कर्.

[ 36 ]


पॆरुकु कातलिल् पिऩ्नॆटु
नाळ्मुऱै पिऱङ्क
वरुपॆ रुन्तव मऱैयवर्
वाऴिची काऴि
ऒरुवर् तन्तिरुक् कल्लिया
णत्तिऩिल् उटऩे
तिरुम णत्तिऱञ् चेवित्तु
नम्पर्ताळ् चेर्न्तार्.

[ 37 ]


तरुतॊ ऴिल्तिरु मऱैयवर्
चात्तमङ् कैयिऩिल्
वरुमु तऱ्‌पॆरुन् तिरुनील
नक्कर्ताळ् वणङ्कि
इरुपि ऱप्पुटै अन्तणर्
एऱुयर्त् तवर्पाल्
ऒरुमै उय्त्तुणर् नमिनन्ति
यार्तॊऴिल् उरैप्पाम्.

[ 38 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song