![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
1.005
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
चॆय् अरुके पुऩल् पाय, பண் - नट्टपाटै (कीऴैत्तिरुक्काट्टुप्पळ्ळि आरणियच्चुन्तरर् अकिलाण्टनायकियम्मै) Audio: https://www.youtube.com/watch?v=MFxa_rjB3t4 |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
1.005  
चॆय् अरुके पुऩल् पाय,
पण् - नट्टपाटै (तिरुत्तलम् कीऴैत्तिरुक्काट्टुप्पळ्ळि ; (तिरुत्तलम् अरुळ्तरु अकिलाण्टनायकियम्मै उटऩुऱै अरुळ्मिकु आरणियच्चुन्तरर् तिरुवटिकळ् पोऱ्ऱि )
चॆय् अरुके पुऩल् पाय, ओङ्किच् चॆङ्कयल् पाय, चिल मलर्त्तेऩ्- कै अरुके कऩि वाऴै ईऩ्ऱु काऩल् ऎलाम् कमऴ् काट्टुप्पळ्ळि, पै अरुके अऴल् वाय ऐवाय्प् पाम्पु अणैयाऩ् पणैत् तोळि पाकम् मॆय् अरुके उटैयाऩै उळ्कि, विण्टवर् एऱुवर्, मेल् उलके. | [1] |
तिरैकळ् ऎल्ला मलरुम् चुमन्तु, चॆऴुमणि मुत्तॊटु पॊऩ् वरऩ्ऱि, करैकळ् ऎल्लाम् अणि चेर्न्तु उरिञ्चि, काविरि काल् पॊरु काट्टुप् पळ्ळि, उरैकळ् ऎल्लाम् उणर्वु ऎय्ति नल्ल उत्तमराय् उयर्न्तार् उलकिल्, अरवम् ऎल्लाम् अरै आर्त्त चॆल्वर्क्कु आट्चॆय, अल्लल् अऱुक्कल् आमे. | [2] |
तोल् उटैयाऩ्; वण्णप् पोर्वैयिऩाऩ्; चुण्ण वॆण् नीऱु तुतैन्तु, इलङ्कु नूल् उटैयाऩ्; इमैयोर् पॆरुमाऩ्; नुण् अऱिवाल् वऴिपाटु चॆय्युम् काल् उटैयाऩ्; करितु आय कण्टऩ्; कातलिक्कप्पटुम् काट्टुप्पळ्ळि मेल् उटैयाऩ्; इमैयात मुक्कण्; मिऩ् इटैयाळॊटुम् वेण्टिऩाऩे. | [3] |
चलचल चन्तु अकिलोटुम् उन्ति, चन्तऩमे करै चार्त्ति, ऎङ्कुम् पलपल वाय्त्तलै आर्त्तु मण्टि, पाय्न्तु इऴि काविरिप् पाङ्करिऩ्वाय्, कलकल निऩ्ऱु अतिरुम् कऴलाऩ् कातलिक्कप्पटुम् काट्टुप्पळ्ळि चॊल वल तॊण्टर्कळ् एत्त निऩ्ऱ चूलम् वल्लाऩ् कऴल् चॊल्लुवोमे! | [4] |
तळै अविऴ् तण् निऱ नीलम्, नॆय्तल्, तामरै, चॆङ्कऴु नीरुम्, ऎल्लाम् कळै अविऴुम् कुऴलार् कटिय, कातलिक्कप्पटुम् काट्टुप्पळ्ळि, तुळै पयिलुम् कुऴल्, याऴ्, मुरल, तुऩ्ऩिय इऩ् इचैयाल् तुतैन्त अळै पयिल् पाम्पु अरै आर्त्त चॆल्वर्क्कु आट्चॆय, अल्लल् अऱुक्कल् आमे. | [5] |
मुटि कैयिऩाल् तॊटुम् मोट्टु उऴवर् मुऩ्कैत् तरुक्कैक् करुम्पु इऩ् कट्टिक् कटिकैयिऩाल् ऎऱि काट्टुप्पळ्ळि कातलित्ताऩ्, करितु आय कण्टऩ्, पॊटि अणि मेऩियिऩाऩै उळ्कि, पोतॊटु नीर् चुमन्तु एत्ति, मुऩ् निऩ्ऱु, अटि कैयिऩाल् तॊऴ वल्ल तॊण्टर् अरुविऩैयैत् तुरन्तु आट्चॆय्वारे. | [6] |
पिऱै उटैयाऩ्, पॆरियोर्कळ् पॆम्माऩ्, पॆय् कऴल् नाळ्तॊऱुम् पेणिएत्त मऱै उटैयाऩ्, मऴुवाळ् उटैयाऩ्, वार्तरु माल् कटल् नञ्चम् उण्ट कऱै उटैयाऩ्, कऩल् आटु कण्णाल् कामऩैक् काय्न्तवऩ्, काट्टुप्पळ्ळिक् कुऱै उटैयाऩ्, कुऱळ् पूतच् चॆल्वऩ्, कुरै कऴले कैकळ् कूप्पिऩोमे! | [7] |
चॆऱ्ऱवर् तम् अरणम्(म्) अवऱ्ऱैच् चॆव् अऴल् वाय् ऎरियूट्टि, नऩ्ऱुम् कऱ्ऱवर् ताम् तॊऴुतु एत्त निऩ्ऱाऩ् कातलिक्कप्पटुम् काट्टुप्पळ्ळि उऱ्ऱवर्ताम् उणर्वु ऎय्ति, नल्ल उम्पर् उळ्ळार् तॊऴुतु एत्त निऩ्ऱ पॆऱ्ऱमरुम् पॆरुमाऩै अल्लाल्, पेचुवतुम् मऱ्ऱु ओर् पेच्चु इलोमे! | [8] |
ऒण् तुवर् आर् तुकिल् आटै मॆय् पोर्त्तु, उच्चि कॊळामै उण्टे, उरैक्कुम् कुण्टर्कळोटु अरैक् कूऱै इल्लार् कूऱुवतु आम्कुणम् अल्लकण्टीर्; अण्ट मऱैयवऩ् मालुम् काणा आतियिऩाऩ्, उऱै काट्टुप्पळ्ळि वण्टु अमरुम् मलर्क् कॊऩ्ऱै मालै वार् चटैयाऩ्, कऴल वाऴ्त्तुवोमे! | [9] |
पॊऩ् इयल् तामरै, नीलम्, नॆय्तल्, पोतुकळाल् पॊलिवु ऎय्तु पॊय्कै, कऩ्ऩियर् ताम् कुटै काट्टुप्पळ्ळिक् कातलऩै, कटल् काऴियर्कोऩ्- तुऩ्ऩिय इऩ् इचैयाल् तुतैन्तु चॊल्लिय ञाऩचम्पन्तऩ्-नल्ल तऩ् इचैयाल् चॊऩ्ऩ मालैपत्तुम् ताङ्क वल्लार् पुकऴ् ताङ्कुवारे. | [10] |