![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
3.092
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
मरुन्तु अवै; मन्तिरम्, मऱुमै பண் - चातारि (तिरुनॆल्वेलि ) Audio: https://sivaya.org/audio/3.092 Marunthavai Manthiram.mp3 Audio: https://www.youtube.com/watch?v=y7lNMHc4Tas |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
3.092  
मरुन्तु अवै; मन्तिरम्, मऱुमै
पण् - चातारि (तिरुत्तलम् तिरुनॆल्वेलि ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मरुन्तु अवै; मन्तिरम्, मऱुमै नऩ्नॆऱि अवै; मऱ्ऱुम् ऎल्लाम्; अरुन्तुयर् कॆटुम्; अवर् नाममे चिन्तै चॆय्, नऩ् नॆञ्चमे! पॊरुन्तु तण्पुऱविऩिल् कॊऩ्ऱै पॊऩ् चॊरितर, तुऩ्ऱु पैम्पूञ्- चॆरुन्ति चॆम्पॊऩ्मलर् तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [1] |
ऎऩ्ऱुम् ओर् इयल्पिऩर् ऎऩ निऩैवु अरियवर्; एऱु अतु एऱिच् चॆऩ्ऱु ताम्, चॆटिच्चियर् मऩैतॊऱुम्, पलिकॊळुम् इयल्पु अतुवे तुऩ्ऱु तण्पॊऴिल् नुऴैन्तु ऎऴुविय केतकैप्पोतु अळैन्तु तॆऩ्ऱल् वन्तु उलविय तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [2] |
पॊऱि किळर् अरवमुम्, पोऴ् इळमतियमुम्, कङ्कै ऎऩ्ऩुम् नॆऱि पटु कुऴलियैच् चटैमिचैच् चुलवि, वॆण् नीऱु पूचि, किऱिपट नटन्तु, नल् किळि मॊऴियवर् मऩम् कवर्वर् पोलुम् चॆऱि पॊऴिल् तऴुविय तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [3] |
काण् तकु मलैमकळ् कतिर् निला मुऱुवल् चॆय्तु अरुळवेयुम्, पूण्ट नाकम् पुऱङ्काटु अरङ्का नटम् आटल् पेणि ईण्टु मा माटङ्कळ्, माळिकै, मीतु ऎऴु कॊटि मतियम् तीण्टि वन्तु उलविय तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [4] |
एऩ वॆण् कॊम्पॊटुम्, ऎऴिल् तिकऴ् मत्तमुम्, इळ अरवुम्, कूऩल् वॆण् पिऱै तवऴ् चटैयिऩर्; कॊल् पुलित् तोल् उटैयार् आऩिऩ् नल् ऐन्तु उकन्तु आटुवर्; पाटुवर्, अरुमऱैकळ् तेऩिल् वण्टु अमर् पॊऴिल्-तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [5] |
वॆटि तरु तलैयिऩर्; वेऩल् वॆळ् एऱ्ऱिऩर्; विरि चटैयर् पॊटि अणि मार्पिऩर्; पुलि अतळ् आटैयर्; पॊङ्कु अरवर्; वटिवु उटै मङ्कै ओर्पङ्किऩर्; मातरै मैयल् चॆय्वार् चॆटि पटु पॊऴिल् अणि तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [6] |
अक्कु उलाम् अरैयिऩर्; तिरै उलाम् मुटियिऩर्; अटिकळ्; अऩ्ऱु, तक्कऩार् वेळ्वियैच् चाटिय चतुरऩार्; कतिर् कॊळ् चॆम्मै पुक्कतु ओर् पुरिविऩर् वरि तरु वण्टु पण् मुरलुम् चोलैत् तिक्कु ऎलाम् पुकऴ् उऱुम् तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [7] |
मुन्ति मा विलङ्कल् अऩ्ऱु ऎटुत्तवऩ् मुटिकळ् तोळ् नॆरि तरवे उन्ति, मा मलर् अटि ऒरु विरल् उकिर् नुतियाल् अटर्त्तार् कन्तम् आर्तरु पॊऴिल् मन्तिकळ् पाय्तर, मतुत् तिवलै चिन्तु पून्तुऱै कमऴ् तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [8] |
पैङ् कण्वाळ् अरवु अणैयवऩॊटु पऩि मलरोऩुम् काणातु अङ्कणा! अरुळ्! ऎऩ अवर् अवर् मुऱैमुऱै इऱैञ्च निऩ्ऱार् चङ्क नाल्मऱैयवर् निऱैतर, अरिवैयर् आटल् पेण, तिङ्कळ् नाळ् विऴ मल्कु तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [9] |
तुवर् उऱु विरि तुकिल् आटैयर्, वेटम् इल् चमणर्, ऎऩ्ऩुम् अवर् उऱु चिऱु चॊलै अवम् ऎऩ निऩैयुम् ऎम् अण्णलार् ताम् कवर् उऱु कॊटि मल्कु माळिकैच् चूळिकै मयिल्कळ् आल, तिवर् उऱु मति तवऴ् तिरु नॆल्वेलि उऱै चॆल्वर् तामे. | [10] |
पॆरुन् तण् मा मलर्मिचै अयऩ् अवऩ् अऩैयवर्, पेणु कल्वित् तिरुन्तु मा मऱैयवर्, तिरु नॆल्वेलि उऱै चॆल्वर् तम्मै, पॊरुन्तु नीर्त्तटम् मल्कु पुकलियुळ् ञाऩचम्पन्तऩ् चॊऩ्ऩ अरुन्तमिऴ् मालैकळ् पाटि आट, कॆटुम्, अरुविऩैये. | [11] |