![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
2.110
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
चॆम्पॊऩ् आर्तरु वेङ्कैयुम्, ञाऴलुम्, பண் - नट्टराकम् (तिरुमान्तुऱै ऐरावणेचुवरर् अऴकायमर्न्तनायकियम्मै) Audio: https://www.youtube.com/watch?v=AfW8NCKQsMs |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
2.110  
चॆम्पॊऩ् आर्तरु वेङ्कैयुम्, ञाऴलुम्,
पण् - नट्टराकम् (तिरुत्तलम् तिरुमान्तुऱै ; (तिरुत्तलम् अरुळ्तरु अऴकायमर्न्तनायकियम्मै उटऩुऱै अरुळ्मिकु ऐरावणेचुवरर् तिरुवटिकळ् पोऱ्ऱि )
चॆम्पॊऩ् आर्तरु वेङ्कैयुम्, ञाऴलुम्, चॆरुन्ति, चॆण्पकम्, आऩैक् कॊम्पुम्, आरमुम्, मातवि, चुरपुऩै, कुरुन्तु, अलर् परन्तु उन्ति, अम् पॊऩ् नेर् वरु काविरि वटकरै मान्तुऱै उऱैकिऩ्ऱ ऎम्पिराऩ्, इमैयोर् तॊऴु, पैङ्कऴल् एत्तुतल् चॆय्वोमे. | [1] |
विळवु तेऩॊटु चातियिऩ् पलङ्कळुम् वेय् मणि निरन्तु उन्ति, अळवि नीर् वरु काविरि वटकरै मान्तुऱै उऱैवाऩ्, अत् तुळव माल्मकऩ् ऐङ्कणैक् कामऩैच् चुट विऴित्तवऩ्, नॆऱ्ऱि अळक वाळ्नुतल् अरिवै तऩ् पङ्कऩै अऩ्ऱि, मऱ्ऱु अऱियोमे. | [2] |
कोटु तेऩ् चॊरि कुऩ्ऱु इटैप् पूकमुम् कून्तलिऩ् कुलै वारि ओटु नीर् वरु काविरि वटकरै मान्तुऱै उऱै नम्पऩ्, वाटिऩार् तलैयिल् पलि कॊळ्पवऩ्, वाऩवर् मकिऴ्न्तु एत्तुम् केटु इलामणियैत् तॊऴल् अल्लतु, कॆऴुमुतल् अऱियोमे. | [3] |
इलवम्, ञाऴलुम्, ईञ्चॊटु, चुरपुऩ्ऩै, इळमरुतु, इलवङ्कम्, कलवि नीर् वरु काविरि वटकरै मान्तुऱै उऱै कण्टऩ्; अलै कॊळ् वार्पुऩल्, अम्पुलि, मत्तमुम्, आटु अरवु उटऩ् वैत्त मलैयै; वाऩवर् कॊऴुन्तिऩै; अल्लतु वणङ्कुतल् अऱियोमे. | [4] |
कोङ्कु, चॆण्पकम्, कुरुन्तॊटु, पातिरि, कुरवु, इटै मलर् उन्ति, ओङ्कि नीर् वरु काविरि वटकरै मान्तुऱै उऱैवाऩै, पाङ्किऩाल् इटुम् तूपमुम् तीपमुम् पाट्टु अवि(म्) मलर् चेर्त्ति, ताङ्कुवार् अवर्, नामङ्कळ् नाविऩिल् तलैप्पटुम् तवत्तोरे. | [5] |
पॆरुकु चन्तऩम्, कार् अकिल्, पीलियुम्, पॆरु मरम्, निमिर्न्तु उन्ति, पॊरुतु काविरि वटकरै मान्तुऱैप् पुळितऩ् ऎम्पॆरुमाऩै परिविऩाल् इरुन्तु, इरवियुम् मतियमुम् पार् मऩ्ऩर् पणिन्तु एत्त, मरुतवाऩवर् वऴिपटुम् मलर् अटि वणङ्कुतल् चॆय्वोमे. | [6] |
नऱवम् मल्लिकै मुल्लैयुम् मौवलुम् नाळ्मलर् अवै वारि इऱविल् वन्तु ऎऱि काविरि वटकरै मान्तुऱै इऱै, अऩ्ऱु अङ्कु अऱवऩ् आकिय कूऱ्ऱिऩैच् चाटिय अन्तणऩ्, वरैविल्लाल् निऱैय वाङ्किये वलित्तु ऎयिल् ऎय्तवऩ्, निरै कऴल् पणिवोमे. | [7] |
मन्तम् आर् पॊऴिल् माङ्कऩि मान्तिट मन्तिकळ्, माणिक्कम् उन्ति नीर् वरु काविरि वटकरै मान्तुऱै उऱैवाऩै; निन्तिया ऎटुत्तु आर्त्त वल् अरक्कऩै नॆरित्तिटु विरलाऩै; चिन्तिया मऩत्तार् अवर् चेर्वतु ती नॆऱि अतुताऩे. | [8] |
नीलमामणि नित्तिलत्तॊत्तॊटु निरै मलर् निरन्तु उन्ति आलिया वरु काविरि वटकरै मान्तुऱै अमर्वाऩै मालुम् नाऩ्मुकऩ् तेटियुम् काण्किला मलर् अटि इणै नाळुम् कोलम् एत्ति निऩ्ऱु आटुमिऩ्! पाटुमिऩ्! कूऱ्ऱुवऩ् नलियाऩे. | [9] |
निऩ्ऱु उणुम् चमण्, तेररुम्, निलै इलर्; नॆटुङ्कऴै, नऱवु, एलम्, नऩ्ऱु माङ्कऩि, कतलियिऩ् पलङ्कळुम्, नाणलिऩ् नुरै वारि, ऒऩ्ऱि नेर्वरु काविरि वटकरै मान्तुऱै, ऒरु कालम् अऩ्ऱि, उळ् अऴिन्तु ऎऴुम् परिचु अऴकितु; अतु अवर्क्कु इटम् आमे. | [10] |
वरै वळम् कवर् काविरि वटकरै मान्तुऱै उऱैवाऩै, चिरपुरम्पति उटैयवऩ् कवुणियऩ्, चॆऴुमऱै निऱै नावऩ्, अर ऎऩुम् पणि वल्लवऩ्, ञाऩचम्पन्तऩ् अऩ्पु उऱु मालै परविटुम् तॊऴिल् वल्लवर्, अल्ललुम् पावमुम् इलर् तामे. | [11] |