சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.013   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कुरवम् कमऴ् नऱु मॆऩ्
பண் - नट्टपाटै   (तिरुवियलूर् योकानन्तेचुवरर् चवुन्तरनायकियम्मै (ऎ) चान्तनायकियम्मै)
Audio: https://www.youtube.com/watch?v=yEIrdDSLnys

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.013   कुरवम् कमऴ् नऱु मॆऩ्  
पण् - नट्टपाटै   (तिरुत्तलम् तिरुवियलूर् ; (तिरुत्तलम् अरुळ्तरु चवुन्तरनायकियम्मै (ऎ) चान्तनायकियम्मै उटऩुऱै अरुळ्मिकु योकानन्तेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
कुरवम् कमऴ् नऱु मॆऩ् कुऴल् अरिवै अवळ् वॆरुव,
पॊरु वॆङ्करि पट वॆऩ्ऱु, अतऩ् उरिवै उटल् अणिवोऩ्,
अरवुम्, अलैपुऩलुम्, इळमतियुम्, नकुतलैयुम्,
विरवुम् चटै अटिकट्कु इटम् विरि नीर् वियलूरे.

[1]
एऱु आर्तरुम् ऒरुवऩ्, पल उरुवऩ्, निलै आऩाऩ्,
आऱु आर्तरु चटैयऩ्, अऩल् उरुवऩ्, पुरिवु उटैयाऩ्,
माऱार् पुरम् ऎरियच् चिलै वळैवित्तवऩ्, मटवाळ्
वीऱु आर्तर निऩ्ऱाऩ्, इटम् विरि नीर् वियलूरे.

[2]
चॆम् मॆऩ् चटै अवै ताऴ्वु उऱ, मटवार् मऩै तोऱुम्,
पॆय्म्मिऩ्, पलि! ऎऩ निऩ्ऱु इचै पकर्वार् अवर् इटम् आम्
उम्मॆऩ्ऱु ऎऴुम् अरुवित्तिरळ् वरै पऱ्‌ऱिट, उऱै मेल्
विम्मुम् पॊऴिल् कॆऴुवुम्, वयल् विरि नीर् वियलूरे.

[3]
अटैवु आकिय अटियार् तॊऴ, अलरोऩ् तलै अतऩिल्
मटवार् इटु पलि वन्तु उणल् उटैयाऩ् अवऩ् इटम् आम्
कटै आर्तर अकिल्, आर् कऴै मुत्तम् निरै चिन्ति,
मिटै आर् पॊऴिल् पुटै चूऴ् तरु विरि नीर् वियलूरे.

[4]
ऎण् आर्तरु पयऩ् आय्, अयऩ् अवऩाय्, मिकु कलै आय्,
पण् आर्तरु मऱै आय्, उयर् पॊरुळ् आय्, इऱैयवऩाय्,
कण् आर्तरुम् उरु आकिय कटवुळ् इटम् ऎऩल् आम्
विण्णோरॊटु मण्णோर् तॊऴुम् विरि नीर् वियलूरे.

[5]
वचै विल्कॊटु वरु वेटुवऩ् अवऩाय्, निलै अऱिवाऩ्,
तिचै उऱ्‌ऱवर् काण, चॆरु मलैवाऩ् निलैयवऩै
अचैयप् पॊरुतु, अचैया वणम् अवऩुक्कु उयर् पटैकळ्
विचैयऱ्‌कु अरुळ् चॆय्ताऩ् इटम् विरि नीर् वियलूरे.

[6]
माऩ्, आर् अरवु, उटैयाऩ्; इरवु, उटैयाऩ्, पकल् नट्टम्;
ऊऩ् आर्तरुम् उयिराऩ्; उयर्वु इचैयाऩ्; विळै पॊरुळ्कळ्
ताऩ् आकिय तलैवऩ्; ऎऩ निऩैवार् अवर् इटम् आम्
मेल् नाटिय विण्णோर् तॊऴुम् विरि नीर् वियलूरे.

[7]
पॊरुवार् ऎऩक्कु ऎतिर् आर्! ऎऩप् पॊरुप्पै ऎटुत्ताऩ् तऩ्
करु माल् वरै करम्, तोळ्, उरम्, कतिर् नीळ् मुटि, नॆरिन्तु,
चिरम् आयिऩ कतऱ, चॆऱि कऴल् चेर् तिरुवटियिऩ्
विरलाल् अटर्वित्ताऩ् इटम् विरि नीर् वियलूरे.

[8]
वळम्पट्टु अलर् मलर् मेल् अयऩ्, मालुम्, ऒरु वकैयाल्
अळम्पट्टु अऱिवु ऒण्णा वकै अऴल् आकिय अण्णल्,
उळम्पट्टु ऎऴु तऴल् तूण् अतऩ् नटुवे ओर् उरुवम्
विळम्पट्टु अरुळ् चॆय्ताऩ्, इटम् विरि नीर् वियलूरे.

[9]
तटुक्काल् उटल् मऱैप्पार् अवर्, तवर् चीवरम् मूटिप्
पिटक्के उरै चॆय्वारॊटु, पेणार् नमर् पॆरियोर्;
कटल् चेर्तरु विटम् उण्टु अमुतु अमरर्क्कु अरुळ् चॆय्त
विटै चेर्तरु कॊटियाऩ् इटम् विरि नीर् वियलूरे.

[10]
विळङ्कुम् पिऱै चटै मेल् उटै विकिर्तऩ् वियलूरै,
तळम् कॊण्टतु ऒरु पुकलित् तकु तमिऴ् ञाऩचम्पन्तऩ्
तुळङ्कु इल् तमिऴ् परवित् तॊऴुम् अटियार् अवर्, ऎऩ्ऱुम्
विळङ्कुम् पुकऴ् अतऩोटु, उयर् विण्णुम् उटैयारे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list