पॊऩ्ऩि वटकरै चेर्नारै यूरिऱ् पुऴैक्कैमुक मऩ्ऩऩ् अऱुपत्तु मूवर् पतितेम् मरपुचॆयल् पऩ्ऩअत् तॊण्टत् तॊकैवकै पल्कुमन् तातितऩैच् चॊऩ्ऩ मऱैक्कुल नम्पिपॊऱ् पातत् तुणैतुणैये.
|
1
|
चॆप्पत् तकुपुकऴ्त् तिल्लैप् पतियिऱ् चॆऴुमऱैयोर् ऒप्पप् पुवऩङ्कळ् मूऩ्ऱिऩुम् उम्परिऩ् ऊर्ऎरित्त अप्पर्क् कमुतत् तिरुनटर्क् कन्तिप् पिऱैयणिन्त तुप्पर्क् कुरिमैत् तॊऴिल्पुरि वोर्तमैच् चॊल्लुतुमे.
|
2
|
चॊल्लच् चिवऩ्तिरु वाणैतऩ् तूमॊऴि तोळ्नचैयै ऒल्लैत् तुऱन्तुरु मूत्तर् पिऩ्ऩुमै कोऩरुळाल् विल्लै पुरैनुत लाळो टिळमैपॆऱ् ऱिऩ्पमिक्काऩ् तिल्लैत् तिरुनील कण्टक् कुयवऩाम् चॆय्तवऩे.
|
3
|
चॆय्तवर् वेण्टिय तियातुङ् कॊटुप्पच् चिवऩ् तवऩाय्क् कैतवम् पेचिनिऩ् कातलि यैत्तरु कॆऩ्ऱलुमे मैतिकऴ् कण्णियै यीन्तवऩ् वाय्न्त पॆरुम्पुकऴ्वन् तॆय्तिय काविरिप् पूम्पट्टि ऩत्तुळ् इयऱ्पकैये.
|
4
|
इयला विटैच् चॆऩ्ऱ मातवऱ् किऩ्ऩमु तावितैत्त वयलार् मुळैवित्तु वारि मऩैयलक् काल्वऱुत्तुच् चॆयलार् पयिर्विऴुत् तीङ्कऱि याक्कुमवऩ् चॆऴुनीर्क् कयलार् इळैयाऩ् कुटियुटै माऱऩॆङ् कऱ्पकमे.
|
5
|
Go to top |
कऱ्ऱनऩ् मॆय्त्तवऩ् पोलॊरु पॊय्त्तवऩ् काय्चिऩत्ताल् चॆऱ्ऱवऩ् तऩ्ऩै यवऩैच् चॆऱप्पुक लुन्तिरुवाय् मऱ्ऱवऩ् तत्तानमरे यॆऩच् चॊल्लि वाऩुलकम् पॆऱ्ऱवऩ् चेतिपऩ् मॆयप्पॊरु ळामॆऩ्ऱु पेचुवरे.
|
6
|
पेचुम् पॆरुमैयव् वारू रऩैयुम् पिराऩवऩाम् ईचऩ् तऩैयुम् पुऱकुतट् टॆऩ्ऱव ऩीचऩुक्के नेच ऩॆऩक्कुम् पिराऩ्मऩैक् केपुक नीटुतॆऩ्ऱल् वीचुम् पॊऴिल्तिरुच् चॆङ्कुऩ्ऱम् मेय विऱऩ्मिण्टेऩे.
|
7
|
मिण्टुम् पॊऴिल्पऴै याऱै अमर्नीति वॆण्पॊटियिऩ् मुण्टन् तरित्त पिराऱ्कुनल् लूरिऩ्मुऩ् कोवणम्नेर् कॊण्टिङ् करुळॆऩ्ऱु तऩ्पॆरुञ् चॆल्वमुन् तऩ्ऩैयुन्तऩ् तुण्ट मतिनुत लाळैयुम् ईन्त तॊऴिलिऩऩे.
|
8
|
तॊऴुतुम् वणङ्कियुम् मालयऩ् तेटरुञ् चोतिचॆऩ्ऱाङ् कॆऴुतुन् तमिऴ्प्पऴ वावणङ् काट्टि यॆऩक्कुऩ्कुटि मुऴुतुम् अटिमैवन् ताट्चॆ यॆऩप्पॆऱ्ऱ वऩ्मुरल्तेऩ् ऒऴुकुम् मलरिऩ्नऱ् ऱारॆम्पि राऩ्नम्पि यारूरऩे.
|
9
|
ऊर्मतिल् मूऩ्ऱट्ट वुत्तमऱ् कॆऩ् ऱोरुयर्तवत्तोऩ् तार्मलर् कॊय्या वरुपवऩ् तण्टिऩ् मलर्पऱित्त ऊर्मलै मेऱ्कॊळ्ळुम् पाक रुटल्तुणि याक्कुमवऩ् एर्मलि मामतिल् चूऴ्करु वूरिल् ऎऱिपत्तऩे.
|
10
|
Go to top |
पत्तऩै येऩाति नातऩैप् पार्नी टॆयिऩैतऩ्ऩुळ् अत्तऩैत् तऩ्ऩो टमर्मलैन् ताऩ्नॆऱ्ऱि नीऱुकण्टु कैत्तऩि वाळ्वी टॊऴिन्तवऩ् कण्टिप्प निऩ्ऱरुळुम् नित्तऩै यीऴक् कुलतीप ऩॆऩ्परिन् नीळ्निलत्ते.
|
11
|
निलत्तिल् तिकऴ्तिरुक् काळत्ति यार्तिरु नॆऱ्ऱियिऩ्मेल् नलत्तिल् पॊऴितरु कण्णिल् कुरुतिकण् टुळ्नटुङ्कि वलत्तिऱ् कटुङ्कणै याल्तऩ् मलर्क्कण् णिटन्तप्पिऩाऩ् कुलत्तिऱ् किरातऩ्नङ् कण्णप्प ऩामॆऩ्ऱु कूऱुवरे.
|
12
|
एय्न्त कयिऱुतऩ् कण्टत्तिऱ् पूट्टि ऎऴिऱ्पऩन्ताळ् चाय्न्त चिवऩ्निलैत् ताऩॆऩ्पर् कातलि तालिकॊटुत् ताय्न्तनऱ् कुङ्कुलि यङ्कॊण् टऩऱ्पुकै कालऩैमुऩ् काय्न्त अरऱ्किट्ट तॆऩ्कट वूरिर् कलयऩैये.
|
13
|
कलच मुलैक्कऩ्ऩि कातऱ् पुतल्वि कमऴ्कुऴलै नलचॆय् तवत्तवऩ् पञ्च वटिक्किवै नल्कॆऩलुम् अलचु मॆऩक्करु तातवळ् कून्तल् अरिन्तळित्ताऩ् मलैचॆय् मतिऱ्कञ्चै माऩक्कञ् चाऱ ऩॆऩ्ऩुम् वळ्ळले.
|
14
|
वळ्ळऱ् पिराऱ्कमु तेन्ति वरुवो ऩुकलुमिङ्के वॆळ्ळच् चटैया यमुतुचॆय् याविटि लॆऩ्तलैयैत् तळ्ळत् तकुमॆऩ्ऱु वाट्पूट् टियतटङ् कैयिऩऩ्काण् अळ्ळऱ् पऴऩक् कणमङ् कलत्तरि वाट्टायऩे.
|
15
|
Go to top |
तायवऩ् यावुक्कुम् ताऴ्चटै मेल्तऩित् तिङ्कळ्वैत्त तूयवऩ् पातम् तॊटर्न्तु तॊल्चीर्त्तुळै याऱ्परवुम् वेयवऩ् मेल्मऴ नाट्टु विरिपुऩल् मङ्कलक्कोऩ् आयवऩ् आऩाय ऩॆऩ्ऩै युवन्ताण् टरुळिऩऩे.
|
16
|
अरुट्टुऱै यत्तऱ् कटिमैपट् टेऩिऩि यल्लऩॆऩ्ऩुम् पॊरुट्टुऱै यावतॆऩ् ऩेयॆऩ्ऩ वल्लवऩ् पूङ्कुवळै इरुट्टुऱै नीर्वयल् नावऱ् पतिक्कुम् पिराऩटैन्तोर् मरुट्टुऱै नीक्किनल् वाऩ्वऴि काट्टिट वल्लवऩे.
|
17
|
अवन्तिरि कुण्टम णावतिऩ् माळ्वऩॆऩ् ऱऩ्ऱालवाय्च् चिवऩ्तिरु मेऩिक्कुच् चॆञ्चन् तऩमाच् चॆऴुमुऴङ्कै उवन्तॊळिर् पऱैयिल् तेय्त्तुल काण्टवॊण् मूर्त्तितऩ्ऩूर् निवन्तपॊऩ् माट मतुरा पुरियॆऩ्ऩुम् नीळ्पतिये.
|
18
|
पतिकन् तिकऴ्तरु पञ्चाक् करम्पयिल् नाविऩऩ्चीर् मतियञ् चटैयाऱ् कलर्तॊट् टणिपवऩ् याऩ्मकिऴ्न्तु तुतियङ् कऴल्चण्पै नातऱ्कुत् तोऴऩ्वऩ् ऱॊण्टऩम्पॊऩ् अतिकम् पॆऱुम्पुक लूर्मुरु कऩ्ऩॆऩुम् अन्तणऩे.
|
19
|
अन्ताऴ् पुऩल्तऩ्ऩि लल्लुम् पकलुम्निऩ् ऱातरत्ताल् उन्तात अऩ्पॊटु रुत्तिरञ् चॊल्लिक् करुत्तमैन्त पैन्ता रुरुत्र पचुपति तऩ्ऩऱ् पतिवयऱ्के नन्तार् तिरुत्तलै यूरॆऩ् ऱुरैप्परिन् नाऩिलत्ते.
|
20
|
Go to top |
नावार् पुकऴ्त्तिल्लै यम्पलत् ताऩरुळ् पॆऱ्ऱुनाळैप् पोवा ऩावऩाम् पुऱत्तिरुत् तॊण्टऩ्तऩ् पुऩ्पुलैपोय् मूवा यिरवर्कै कूप्प मुऩिया यवऩ्पतिताऩ् मावार् पॊऴिल्तिक ऴातऩू रॆऩ्परिम् मण्टलत्ते.
|
21
|
मण्टुम् पुऩऱ्चटै यान्तमर् तूचॆऱ्ऱि वाट्टुवकै विण्टु मऴैमुकिल् वीटा तॊऴियिऩ्याऩ् वीवऩॆऩ्ऩा मुण्टम् पटर्पाऱै मुट्टु मॆऴिलार् तिरुक्कुऱिप्पुत् तॊण्टऩ् कुलङ्कच्चि येका लियर्तङ्कळ् तॊल्कुलमे.
|
22
|
कुलमे ऱियचेय्ञलूरिऱ् कुरिचिल् कुरैकटल्चूऴ् तलमे ऱियविऱऱ् चण्टिकण् टीर्तन्तै ताळिरण्टुम् वलमे ऱियमऴु वालॆऱिन् तीचऩ् मणिमुटिमेल् नलमे ऱियपाल् चॊरिन्तलर् चूट्टिय नऩ्ऩितिये.
|
23
|
नितियार् तुरुत्तितॆऩ् वेळ्विक् कुटियाय् निऩैमऱन्त मतियेऱ् कऱिकुऱि वैत्त पुकर्पिऩ्ऩै माऱ्ऱिटॆऩ्ऱु तुतिया वरुळ्चॊऩ्ऩ वाऱऱि वारिटैप् पॆऱ्ऱवऩ्काण् नतियार् पुऩल्वयल् नावलर् कोऩॆऩ्ऩुम् नऱ्ऱवऩे.
|
24
|
नऱ्ऱवऩ् नल्लूर्च् चिवऩ्तिरुप् पातन्तऩ् चॆऩ्ऩिवैक्कप् पॆऱ्ऱवऩ् मऱ्ऱिप् पिऱप्पऱ वीरट्टर् पॆय्कऴऱ्ऱाळ् उऱ्ऱव ऩुऱ्ऱ विटम्अटै यारिट वॊळ्ळमुतात् तुऱ्ऱवऩ् आमूरिल् नावुक् करचॆऩुन् तूमणिये.
|
25
|
Go to top |
मणियिऩै मामऱैक् काट्टु मरुन्तिऩै वण्मॊऴियाल् तिणियऩ नीळ्कत वन्तिऱप् पित्तऩ तॆण्कटलिल् पिणियऩ कल्मितप् पित्तऩ चैवप् पॆरुनॆऱिक्के अणियऩ नावुक् करैयर् पिराऩ्तऩ् अरुन्तमिऴे.
|
26
|
अरुन्तमि ऴाकरऩ् वाति लमणैक् कऴुनुतिमेल् इरुन्तमिऴ् नाट्टिटै येऱ्ऱुवित् तोऩॆऴिऱ् चङ्कम्वैत्त पॆरुम्तमिऴ् मीऩवऩ् तऩ्अति कारि पिरचमल्कु कुरुन्तविऴ् चारल् मणमेऱ् कुटिमऩ् कुलच्चिऱैये.
|
27
|
चिऱैनऩ् पुऩल्तिरु नावलू राळि चॆऴुङ्कयिलैक् किऱैनऩ् कऴल्नाळै यॆय्तु मिवऩरुळ् पोऱ्ऱविऩ्ऱे पिऱैनऩ् मुटिय ऩटियटै वेऩॆऩ् ऱुटल्पिरिन्ताऩ् पिऱैनऩ् मलर्त्तार् मिऴलैक् कुऱुम्प ऩॆऩुनम्पिये.
|
28
|
नम्पऩ् तिरुमलै नाऩ्मिति येऩॆऩ्ऱु ताळिरण्टुम् उम्पर् मिचैत्तलै याल्नटन् तेऱ वुमैनकलुम् चॆम्पॊऩ् ऩुरुवऩॆ ऩ्अम्मै यॆऩप्पॆऱ् ऱवळ्चॆऴुन्तेऩ् कॊम्पि ऩुकुकारैक् कालिऩिऩ् मेय कुलतऩमे.
|
29
|
तऩमा वतुतिरु नावुक्करचिऩ् चरण मॆऩ्ऩा मऩमार् पुऩऱ्पन्तर् वाऴ्त्तिवैत् ताङ्कवऩ् वण्टमिऴ्क्के इऩमात् तऩतु पॆयरिटप् पॆऱ्ऱव ऩॆङ्कळ् पिराऩ् अऩमार् वयल्तिङ्क ळूरिऩिल् वेतियऩ् अप्पूतिये.
|
30
|
Go to top |
पूतिप् पुयत्तर् पुयत्तिल् चिलन्ति पुकलुमञ्चि ऊतित् तुमिन्त मऩैवियै नीप्पवुप् पालवॆल्लाम् पेतित् तॆऴुन्तऩ काणॆऩ्ऱु पिञ्ञकऩ् केट्टुमवऩ् नीतित् तिकऴ्चात्तै नीलनक् कऩ्ऩॆऩुम् वेतियऩे.
|
31
|
वेत मऱिकरत् तारूर् अरऱ्कुविळक्कु नॆय्यैत् तीतु चॆऱियमण् कैयरट् टाविटत् तॆण्पुऩलाल् एत मुऱुक वरुकरॆऩ् ऱऩ्ऱु विळक्कॆरित्ताऩ् नातऩ् ऎऴिलेमप् पेऱू रतिपऩ् नमिनन्तिये.
|
32
|
नन्तिक्कुम् नम्पॆरु माऱ्कुनल् लारूरिल् नायकऱ्कुप् पन्तिप् परियऩ चॆन्तमिऴ् पाटिप् पटर्पुऩलिल् चिन्तिप् परियऩ चेवटि पॆऱ्ऱवऩ् चेवटिये वन्तिप् पवऩ्पॆयर् वऩ्ऱॊण्ट ऩॆऩ्परिव् वैयकत्ते.
|
33
|
वैय मकिऴयाम् वाऴ वमणर्वलि तॊलैय ऐयऩ् पिरम पुरत्तरऱ् कम्मॆऩ् कुतलैच् चॆव्वाय् पैय मिऴऱ्ऱुम् परुवत्तुप् पाटप् परुप्पतत्तिऩ् तैय लरुळ्पॆऱ् ऱऩऩॆऩ्पर् ञाऩचम् पन्तऩैये.
|
34
|
पन्तार् विरलियर् वेळ्चॆङ्कट् चोऴऩ् मुरुकऩ्नल्ल चन्ता रकलत्तु नीलनक् कऩ्पॆयर् ताऩ्मॊऴिन्तु कॊन्तार् चटैयर् पतिकत्ति लिट्टटि येऩ्कॊटुत्त अन्ताति कॊण्ट पिराऩरुट् काऴियर् कॊऱ्ऱवऩे.
|
35
|
Go to top |
कॊऱ्ऱत् तिऱलॆन्तै तन्तैतऩ् तन्तैयॆम् कूट्टमॆल्लाम् तॆऱ्ऱच् चटैयाय् निऩतटि येम्तिकऴ् वऩ्ऱॊण्टऩे मऱ्ऱिप् पिणितविर्प् पाऩॆऩ् ऱुटैवाळ्उरुवि यन्नोय् चॆऱ्ऱुत् तविर्कलिक् कामऩ् कुटियेयर् चीर्क्कुटिये.
|
36
|
कुटिमऩ्ऩु चात्तऩूर्क् कोक्कुलम् मेय्प्पोऩ् कुरम्पैपुक्कु मुटिमऩ्ऩु कूऩऱ् पिऱैयाळऩ् तऩ्ऩै मुऴुत्तमिऴिऩ् पटिमऩ्ऩु वेतत्तिऩ् चॊऱ्पटि येपर विट्टॆऩुच्चि अटिमऩ्ऩ वैत्त पिराऩ्मूल ऩाकिऩ्ऱ वङ्कणऩे.
|
37
|
कण्णार् मणियॊऩ्ऱु मिऩ्ऱिक् कयिऱु पिटित्तरऱ्कुत् तण्णार् पुऩल्तटम् तॊट्टलुन् तऩ्ऩै नकुममणर् कण्णाङ् किऴप्प वमणर् कलक्कङ्कण् टम्मलर्क्कण् विण्णा यकऩिटैप् पॆऱ्ऱव ऩारूर् विऱल्तण्टिये.
|
38
|
तण्टलै चूऴ्तिरु वेऱ्काट्टूर् मऩ्ऩऩ् तकुकवऱ्ऱाल् कॊण्टवल् लायम्वऩ् चूतरै वॆऩ्ऱुमुऩ् कॊण्टपॊरुळ् मुण्टनल् नीऱ्ऱ ऩटियवर्क् कीपवऩ् मूर्क्कऩॆऩ्पर् नण्टलै नीरॊण् कुटन्तैयिल् मेवुनऱ् चूतऩैये.
|
39
|
चूतप्पॊऴि लम्प रन्तणऩ् चोमाचि माऱऩॆऩ्पाऩ् वेतप् पॊरुळञ् चॆऴुत्तुम् विळम्पियल् लाल्मॊऴियाऩ् नीतिप् परऩ्मऩ्ऩु नित्त नियमऩ् परवैयॆऩ्ऩुम् मातुक्कुक् कान्तऩ्वऩ् ऱॊण्टऩ् तऩक्कु मकिऴ्तुणैये.
|
40
|
Go to top |
तुणैयु मळवुमिल् लातवऩ् तऩ्ऩरु ळेतुणैयाक् कणैयुङ् कतिर्नॆटु वेलुङ् कऱुत्त कयलिणैयुम् पिणैयुम् निकर्त्तकण् चङ्किलि पेरमैत् तोळिरण्टुम् अणैयुम् मवऩ्तिरु वारूर ऩाकिऩ्ऱ अऱ्पुतऩे.
|
41
|
तकटऩ वाटैयऩ् चाक्कियऩ् माक्कल् तटवरैयिऩ् मकळ्तऩम् ताक्कक् कुऴैन्ततिण् टोळर्वण् कम्पर्चॆम्पॊऩ् तिकऴ्तरु मेऩियिल् चॆङ्क लॆऱिन्तु चिवपुरत्तुप् पुकऴ्तरप् पुक्कव ऩूर्चङ्क मङ्कै पुवऩियिले.
|
42
|
पुवऩियिल् पूतियुम् चातऩ मुम्पॊलि वार्न्तुवन्त तवनिय मऱ्कुच् चिऱप्पुच्चॆय् तत्तुव कारणऩाम् अवऩियिल् कीर्त्तित्तॆ ऩाक्कू रतिप ऩरुमऱैयोऩ् चिवऩिय मन्तलै निऩ्ऱतॊल् चीर्नञ् चिऱप्पुलिये.
|
43
|
पुलियि ऩतळुटैप् पुण्णियऱ् किऩ्ऩमु तात्तऩतोर् ऒलियिऩ् चतङ्कैक् कुतलैप् पुतल्व ऩुटल् तुणित्तुक् कलियिऩ् वलिकॆटुत् तोङ्कुम् पुकऴ्च्चिऱुत् तॊण्टऩ्कण्टीर् मलियुम् पॊऴिलॊण्चॆङ् काट्टङ् कुटियवर् मऩ्ऩवऩे.
|
44
|
मऩ्ऩर् पिराऩॆतिर् वण्णा ऩुटलुव रूऱिनीऱार् तऩ्ऩर् पिराऩ्तमर् पोल वरुतलुन् ताऩ्वणङ्क ऎऩ्ऩर् पिराऩटि वण्णा ऩॆऩवटिच् चेरऩॆऩ्ऩुन् तॆऩ्ऩर् पिराऩ्कऴ ऱिऱ्ऱऱि वाऩॆऩुम् चेरलऩे.
|
45
|
Go to top |
चेरऱ्कुत् तॆऩ्ऩा वलर्पॆरु माऱ्कुच् चिवऩळित्त वीरक् कटकरि मुऩ्पुतऩ् पन्ति यिवुळिवैत्त वीरऱ्कु वॆऩ्ऱिक् करुप्पुविल् वीरऩै वॆऱ्ऱिकॊण्ट चूरऱ् कॆऩतुळ्ळम् नऩ्ऱुचॆय् तायिऩ्ऱु तॊण्टुपट्टे.
|
46
|
तॊण्टरै याक्कि यवरवर्क् केऱ्ऱ तॊऴिल्कळ्चॆय्वित् तण्टर्तङ् कोऩक् कणत्तुक्कु नायकम् पॆऱ्ऱवऩ्काण् कॊण्टल्कॊण् टेऱिय मिऩ्ऩुक्कुक् कोल मटल्कळ्तॊऱुम् कण्टल्वॆण् चोऱळिक् कुङ्कटल् काऴिक् कणनातऩे.
|
47
|
नातऩ् तिरुवटि येमुटि याकक् कवित्तुनल्ल पोतङ् करुत्तिऱ् पॊऱित्तमै यालतु कैकॊटुप्प ऒतन् तऴुविय ञालमॆल् लामॊरु कोलिऩ्वैत्ताऩ् कोतै नॆटुवेऱ् कळप्पाळ ऩाकिय कूऱ्ऱुवऩे.
|
48
|
कूऱ्ऱुक् कॆवऩो पुकल्तिरु वारूरऩ् पॊऩ्मुटिमेल् एऱ्ऱुत् तॊटैयलु मिऩ्ऩटैक् कायु मिटुतरुमक् कोऱ्ऱॊत्तु कूऩऩुङ् कूऩ्पोय्क् कुरुटऩुङ् कण्पॆऱ्ऱमै चाऱ्ऱित् तिरियुम् पऴमॊऴि यामित् तरणियिले. |
49
|
तरणियिल् पॊय्म्मै इलात्तमिऴ्च् चङ्कम् अतिल्कपिलर् परणर्नक् कीरर् मुतल्नाऱ्पत् तॊऩ्पतु पल्पुलवोर् अरुळ्नमक् कीयुन् तिरुवाल वायरऩ् चेवटिक्के पॊरुळमैत् तिऩ्पक् कविपल पाटुम् पुलवर्कळे.
|
50
|
Go to top |
पुलमऩ् ऩियमऩ्ऩैच् चिङ्कळ नाटु पॊटुपटुत्त कुलमऩ् ऩियपुकऴ्क् कोकऩ नातऩ् कुलमुतलोऩ् नलमऩ् ऩियपुकऴ्च् चोऴऩ तॆऩ्पर् नकुचुटर्वाळ् वलमऩ् ऩियवॆऱि पत्तऩुक् कीन्ततॊर् वण्पुकऴे.
|
51
|
पुकऴुम् पटियॆम् परमे तवर्क्कुनऱ् पॊऩ्ऩिटुवोऩ् इकऴुम् पटियोर् तवऩ्मट वार्पुऩै कोलमॆङ्कुम् निकऴुम् पटिकण् टवऩुक् किरट्टिपॊऩ् इट्टवऩ्नीळ् तिकऴु मुटिनर चिङ्क मुऩैयर चऩ्तिऱमे.
|
52
|
तिऱममर् मीऩ्पटुक् कुम्पॊऴु ताङ्कॊरु मीऩ्चिवऱ्कॆऩ् ऱुऱवमर् माकटऱ् केविटु वोऩॊरु नाट्कऩक निऱममर् मीऩ्पट निऩ्मलऱ् कॆऩ्ऱुविट् टोऩ्कमलम् पुऱममर् नाकै यतिपत्त ऩाकिय पॊय्यिलिये.
|
53
|
पॊय्यैक् कटिन्तुनम् पुण्णियर्क् काट्पट्टुत् तऩ्ऩटियाऩ् चैवत् तिरुवुरु वाय्वरत् ताऩवऩ् ताळ्कऴुव वैयत् तवर्मुऩ्पु वॆळ्किनीर् वारा विटमऩैवि कैयैत् तटिन्तवऩ् पॆण्णा कटत्तुक् कलिक्कम्पऩे.
|
54
|
कम्पक् करिक्कुञ् चिलन्तिक्कुम् नल्किय कण्णुतलोऩ् उम्पर्क्कु नातऱ् कॊळिविळक् केऱ्ऱऱ् कुटलिलऩाय्क् कुम्पत् तयिलम्विऱ् ऱुञ्चॆक् कुऴऩ्ऱुङ्कॊळ् कूलियिऩाल् नम्पऱ् कॆरित्त कलियॊऱ्ऱि मानकर्च् चक्किरिये.
|
55
|
Go to top |
किरिविल् लवर्तम् मटियरैत् तऩ्मुऩ्पु कीऴ्मैचॊऩ्ऩ तिरुविल् लवरैयन् नावरि वोऩ्तिरुन् तारैवॆल्लुम् वरिविल् लवऩ्वयल् चॆङ्कऴु नीरिऩ् मरुवुतॆऩ्ऱल् तॆरुविल् विरैमक ऴुन्तॆऩ् वरिञ्चैत् तिकऴ्चत्तिये.
|
56
|
चत्तित् तटक्कैक् कुमरऩ्नऱ् ऱातैतऩ् ताऩमॆल्लाम् मुत्तिप् पतमॊरॊर् वॆण्पा मॊऴिन्तु मुटियरचा मत्तिऱ्कु मुम्मैनऩ् ताळरऱ् काययम् एऱ्ऱलॆऩ्ऩुम् पत्तिक् कटल् ऐयटिकळा किऩ्ऱनम् पल्लवऩे.
|
57
|
पल्लवै चॆङ्कति रोऩैप् पऱित्तवऩ् पातम्पुकऴ् चॊल्लवऩ् तॆऩ्पुक लूररऩ् पाल्तुय्य चॆम्पॊऩ्कॊळ्ळ वल्लवऩ् नाट्टियत् ताऩ्कुटि माणिक्क वण्णऩुक्कु नल्लवऩ् तऩ्पति नावलू राकिऩ्ऱ नऩ्ऩकरे.
|
58
|
नऩ्ऩक राय विरुक्कुवे ळूर्तऩिल् नल्कुरवाय्प् पॊऩ्ऩक रायनल् तिल्लै पुकुन्तु पुलीच्चरत्तु मऩ्ऩव राय वरऱ्कुनऱ् पुल्लाल् विळक्कॆरित्ताऩ् कऩ्ऩविल् तोळॆन्तै तन्तै पिराऩॆम् कणम्पुल्लऩे.
|
59
|
पुल्लऩ वाका वकैयुल कत्तुप् पुणर्न्तऩवुम् चॊल्लिऩ वुन्नय माक्किच् चुटर्पॊऱ् कुवटुतऩि विल्लऩै वाऴ्त्ति विळङ्कुम् कयिलैप्पुक् काऩॆऩ्पराल् कल्लऩ मामतिल् चूऴ्कट वूरिऩिल् कारियैये.
|
60
|
Go to top |
कार्त्तण् मुकिऱ्कैक् कटऱ्काऴि यर्पॆरु माऱ्कॆतिराय् आर्त्त वमण रऴिन्ततु कण्टुमऱ् ऱाङ्कवरैक् कूर्त्त कऴुविऩ् नुतिवैत्त पञ्चव ऩॆऩ्ऱुरैक्कुम् वार्त्तै यतुपण्टु नॆल्वेलि यिल्वॆऩ्ऱ माऱऩुक्के.
|
61
|
माऱा वरुळरऩ् तऩ्ऩै मऩवा लयत्तिरुत्ति आऱा वऱिवा मॊळि विळक् केऱ्ऱि यकमलर्वाम् वीऱा मलरळित् तऩ्पॆऩुम् मॆय्यमिर् तङ्कॊटुत्ताऩ् वीऱार् मयिलैयुळ् वायिला ऩॆऩ्ऱु विळम्पुवरे.
|
62
|
ऎऩ्ऱु विळम्पुवर् नीटू रतिपऩ् मुऩैयटुवोऩ् ऎऩ्ऱु ममरु ळऴिन्तवर्क् काक्कूलि येऱ्ऱॆऱिन्तु वॆऩ्ऱु पॆरुञ्चॆल्व मॆल्लाङ् कऩकनऩ् मेरुवॆऩ्ऩुङ् कुऩ्ऱु वळैत्त चिलैयाऩ् तमर्क्कुक् कॊटुत्तऩऩे.
|
63
|
कॊटुत्ताऩ् मुतलैकॊळ् पिळ्ळैक् कुयिरऩ्ऱु पुक्कॊळियूर्त् तॊटुत्ताऩ् मतुर कवियवि नाचियै वेटर्चुऱ्ऱम् पटुत्ताऩ् तिरुमुरु कऩ्पूण् टियिऩिल् परापरत्तेऩ् मटुत्ता ऩवऩॆऩ्पर् वऩ्ऱॊण्ट ऩाकिऩ्ऱ मातवऩे.
|
64
|
मातवत् तोर्तङ्कळ् वैप्पिऩुक् कारूर् मणिक्कुवैत्त पोतिऩैत् ताऩ्मोन्त तेवितऩ् मूक्कै यरियप्पॊऱ्कै कातिवैत् तऩ्ऱो वरिवतॆऩ् ऱाङ्कवळ् कैतटिन्ताऩ् नातमॊय्त् तार्वण्टु किण्टुपैङ् कोतैक् कऴऱ्चिङ्कऩे.
|
65
|
Go to top |
चिङ्कत् तुरुवऩैच् चॆऱ्ऱवऩ् चिऱ्ऱम् पलमुकटु कॊङ्किऱ् कऩक मणिन्तवा तित्तऩ् कुलमुतलोऩ् तिङ्कट् चटैयर् तमरतॆऩ् चॆल्व मॆऩप्पऱैपोक् कॆङ्कट् किऱैव ऩिरुक्कुवे ळूर्मऩ् इटङ्कऴिये.
|
66
|
कऴिनीळ् कटल्नञ् चयिऩ्ऱार्क् किरुन्त कटिमलरै मॊऴिनीळ् पुकऴ्क्कऴऱ् चिङ्कऩ्तऩ् तेविमुऩ् मोत्तलुमे ऎऴिल्नीळ् कुमिऴ्मलर् मूक्करिन् ताऩॆऩ् ऱियम्पुवराल् चॆऴुनीर् मरुकल्नऩ् ऩाट्टमर् तञ्चैच् चॆरुत्तुणैये.
|
67
|
चॆरुविलि पुत्तूर्प् पुकऴ्त्तुणै वैयम् चिऱुविलैत्ता वुरुवलि कॆट्टुण विऩ्ऱि युमैकोऩै मञ्चऩञ्चॆय् तरुवतोर् पोतुकै चोर्न्तु कलचम् विऴत्तरिया तरुवरै विल्लि यरुळुम् नितियतु पॆऱ्ऱऩऩे.
|
68
|
पॆऱ्ऱ मुयर्त्तोऩ् विरैयाक् कलिपिऴैत् तोर्तमतु चुऱ्ऱ मऱुक्कुन् तॊऴिल्तिरु नाट्टियत् ताऩ्कुटिक्कोऩ् कुऱ्ऱ मऱुक्कुम्नङ् कोट्पुलि नावऱ् कुरिचिलरुळ् पॆऱ्ऱ वरुट्कट् लॆऩ्ऱुल केत्तुम् पॆरुन्तकैये.
|
69
|
तकुमकट् पेचिऩोऩ् वीयवे नूल्पोऩ चङ्किलिपाल् पुकुमणक् कातलि ऩालॊऱ्ऱि यूरुऱै पुण्णियऩ्तऩ् मिकुमलर्प् पातम् पणिन्तरु ळालिव् वियऩुलकम् नकुम्वऴक् केनऩ्मै याप्पुणर्न् ताऩ्नाव लूररचे.
|
70
|
Go to top |
अरचिऩै यारू रमरर् पिराऩै अटिपणिन्तिट् टुरैचॆय्त वाय्तटु माऱि युरोम पुळकम्वन्तु करचर णाति यवयवङ् कम्पित्तुक् कण्णरुवि चॊरितरु मङ्कत्ति ऩोर्पत्त रॆऩ्ऱु तॊकुत्तवरे.
|
71
|
तॊकुत्त वटमॊऴि तॆऩ्मॊऴि यातॊऩ्ऱु तोऩ्ऱियते मिकुत्त वियलिचै वल्ल वकैयिल्विण् तोयुनॆऱ्ऱि वकुत्त मतिल्तिल्लै यम्पलत् ताऩ्मलर्प् पातङ्कळ्मेल् उकुत्त मऩत्तॊटुम् पाटवल् लोरॆऩ्प रुत्तमरे.
|
72
|
उत्तमत् ताऩत् तऱम्पॊरु ळिऩ्प मॊटियॆऱिन्तु वित्तकत् ताऩत् तॊरुवऴिक् कॊण्टु विळङ्कच्चॆऩ्ऩि मत्तम्वैत् ताऩ्तिरुप् पात कमल मलरिणैक्कीऴ्च् चित्तम्वैत् तारॆऩ्पर् वीटुपे ऱॆय्तिय चॆल्वर्कळे.
|
73
|
चॆल्वम् तिकऴ्तिरु वारूर् मतिल्वट्टत् तुट्पिऱन्तार् चॆल्वऩ् तिरुक्कणत् तुळ्ळव रेयत ऩाल्तिकऴच् चॆल्वम् पॆरुकुतॆऩ् ऩारूर्प् पिऱन्तवर् चेवटिये चॆल्व नॆऱियुऱु वार्क्कणित् ताय चॆऴुनॆऱिये.
|
74
|
नॆऱिवार् चटैयरैत् तीण्टिमुप् पोतुम्नी टाकमत्तिऩ् अऱिवाल् वणङ्कियर्च् चिप्पवर् नम्मैयु माण्टमरर्क् किऱैयाय्मुक् कण्णुमॆण् तोळुम् तरित्तीऱिल् चॆल्वत्तॊटुम् उऱैवार् चिवपॆरु माऱ्कुऱै वाय वुलकिऩिले.
|
75
|
Go to top |
उलकु कलङ्किऩुम् मूऴि तिरियिऩु मुळ्ळॊरुकाल् विलकुत लिल्ला वितियतु पॆऱ्ऱनल वित्तकर्काण् अलकिल् पॆरुङ्कुणत् तारू रमर्न्त वरऩटिक्कीऴ् इलकुवॆण् णीऱुतम् मेऩिक् कणियु मिऱैवर्कळे.
|
76
|
वरुक्क मटैत्तुनऩ् ऩावलूर् मऩ्ऩवऩ् वण्टमिऴाल् पॆरुक्कु मतुरत् तॊकैयिऱ् पिऱैचूटि पॆय्कऴऱ्के ऒरुक्कु मऩत्तॊटप् पालटिच् चार्न्तव रॆऩ्ऱुलकिल् तॆरिक्कु मवर्चिवऩ् पल्कणत् तोर्नञ् चॆऴुन्तवरे.
|
77
|
चॆऴुनीर् वयल्मुतु कुऩ्ऱिऩिल् चॆन्तमिऴ् पाटिवॆय्य मऴुनीळ् तटक्कैय ऩीन्तपॊऩ् ऩाङ्कुक्कॊळ् ळातुवन्तप् पॊऴिल्नी टरुतिरु वारूरिल् वाचियुम् पॊऩ्ऩुङ्कॊण्टोऩ् कॆऴुनीळ् पुकऴ्त्तिरु वारूर ऩॆऩ्ऱुनाम् केट्पतुवे.
|
78
|
पतुमनऱ् पोतऩ्ऩ पातत् तरऱ्कॊरु कोयिलैयाऩ् कतुमॆऩच् चॆय्कुव तॆऩ्ऱुकॊला लामॆऩ्ऱु कण्तुयिला ततुमऩत् तेयॆल्लि तोऱुम् निऩैन्तरुळ् पॆऱ्ऱतॆऩ्पर् पुतुमणत् तॆऩ्ऱल् उलानिऩ्ऱ वूर्तऩिऱ् पूचलैये.
|
79
|
पूच लयिल्तॆऩ्ऩ ऩार्क्कऩ लाकप् पॊऱामैयिऩाल् वाच मलर्क्कुऴल् पाण्टिमा तेवियाम् माऩिकण्टीर् तेचम् विळङ्कत् तमिऴा करर्क्कऱि वित्तवराल् नाचम् विळैत्ता ळरुकन् तरुक्कुत्तॆऩ् ऩाट्टकत्ते.
|
80
|
Go to top |
नाट्टमिट्ट टऩ्रि वन्तिप्प वॆल्पटै नल्किऩर्तन् ताट्टरिक् कप्पॆऱ् ऱवऩॆऩ्पर् चैवत् तवररैयिल् कूट्टुमक् कप्पटम् कोवणम् नॆय्तु कॊटुत्तुनऩ्मै ईट्टुमक् काम्पीलिच् चालिय नेचऩै इम्मैयिले.
|
81
|
मैवैत्त कण्टऩ् नॆऱियऩ्ऱि मऱ्ऱोर् नॆऱिकरुतात् तॆय्वक् कुटिच्चोऴऩ् मुऩ्पु चिलन्तियाय्प् पन्तर्चॆय्तु चैवत् तुरुवॆय्ति वन्तु तरणिनी टालयङ्कळ् चॆय्वित्त वन्तिरुक् कोच्चॆङ्क णाऩॆऩ्ऩुञ् चॆम्पियऩे.
|
82
|
चॆम्पॊ ऩणिन्तुचिऱ् ऱम्पलत् तैच्चिव लोकमॆय्ति नम्पऩ् कऴऱ्की ऴिरुन्तोऩ् कुलमुत लॆऩ्पर्नल्ल वम्पु मलर्त्तिल्लै यीचऩैच् चूऴ मऱैवळर्त्ताऩ् निम्प नऱुन्तॊङ्कल् कोच्चॆङ्क णाऩॆऩ्ऩुम् नित्तऩैये.
|
83
|
तऩैयॊप् परुमॆरुक् कत्तम् पूलियूर्त् तकुम्पुकऴोऩ् निऩैयॊप् परुन्तिरु नीलकण् टप्पॆरुम् पाणऩैनीळ् चिऩैयॊप् पलर्पॊऴिल् चण्पैयर् कोऩ्चॆन् तमिऴॊटिचै पुऩैयप् परऩरुळ् पॆऱ्ऱव ऩॆऩ्परिप् पूतलत्ते.
|
84
|
तलम्विळङ् कुन्तिरु नावलूर् तऩ्ऩिल् चटैयऩॆऩ्ऩुङ् कुलम्विळङ् कुम्पुक ऴोऩै युरैप्पर् कुवलयत्तिल् नलम्विळङ् कुम्पटि नाम्विळङ् कुम्पटि नऱ्ऱवत्तिऩ् पलम्विळङ् कुम्पटि यारू रऩैमुऩ् पयन्तमैये.
|
85
|
Go to top |
पयन्ताळ् कऱुवुटैच् चॆङ्कण्वॆळ् ळैप्पॊळ्ळल् नीळ्पऩैक्कैक् कयन्ता ऩुकैत्तनऱ् काळैयै यॆऩ्ऱुङ् कपालङ्कैक्कॊण् टयन्ताऩ् पुकुमर ऩारूर्प् पुऩितऩ् अरऩ्तिरुत्ताळ् नयन्ताळ् तऩतुळ्ळत् तॆऩ्ऱु मुरैप्पतु ञाऩियैये.
|
86
|
ञाऩवा रूररैच् चेररै यल्लतु नामऱियोम् माऩव वाक्कै यॊटुम्पुक् कवरै वळरॊळिप्पूण् वाऩव रालुम् मरुवऱ् करिय वटकयिलैक् कोऩवऩ् कोयिल् पॆरुन्तवत् तोर्तङ्कळ् कूट्टत्तिले.
|
87
|
कूट्टमॊऩ् पाऩॊ टऱुपत्तु मूऩ्ऱु तऩिप्पॆयरा ईट्टुम् पॆरुन्तवत्तोरॆऴु पत्तिरण् टाम्विऩैयै वाट्टुन् तवत्तिरुत् तॊण्टत् तॊकैपति ऩॊऩ्ऱिऩ्वकैप् पाट्टुन् तिकऴ्तिरु नावलू राळि पणित्तऩऩे.
|
88
|
पणित्तनल् तॊण्टत् तॊकैमुतल् तिल्लै यिलैमलिन्त अणित्तिकऴ् मुम्मै तिरुनिऩ्ऱ वम्पऱा वार्कॊण्टचीर् इणैत्तनल् पॊय्यटि मैकऱैक् कण्टऩ् कटल्चूऴ्न्तपिऩ् मणित्तिकऴ् चॊऱ्पत्तर् मऩ्ऩिय चीर्मऱै नावऩॊटे.
|
89
|
ओटिटुम् पञ्चेन् तिरिय मॊटुक्कियॆऩ् ऩूऴ्विऩैकळ् वाटिटुम् वण्णम्निऩ् ऱॆत्तवम् चॆय्तऩऩ् वाऩिऩुळ्ळोर् चूटिटुञ् चीर्त्तिरुप् पातत्तर् तॊण्टत् तॊकैयिऩुळ्ळ चेटर्तञ् चॆल्वप् पॆरुम्पुक ऴन्ताति चॆप्पिटवे.
|
90
|
Go to top |