मण् पुकार्, वाऩ्पुकुवर्; मऩम् इळैयार्; पचियालुम्
कण् पुकार्; पिणि अऱियार्; कऱ्ऱारुम् केट्टारुम्
विण् पुकार् ऎऩ वेण्टा वॆण् माट नॆटुवीतित्
तण् पुकार्च् चाय्क्काट्टु ऎम् तलैवऩ् ताळ् चार्न्तारे.
|
1
|
पोय्क् काटे मऱैन्तु उऱैतल् पुरिन्ताऩुम्, पूम् पुकार्च्
चाय्क्काटे पति आक उटैयाऩुम्, विटैयाऩुम्,
वाय्क् काटु मुतुमरमे इटम् आक वन्तु अटैन्त
पेय्क्कु आटल् पुरिन्ताऩुम्, पॆरियोर्कळ् पॆरुमाऩे.
|
2
|
नी नाळुम्, नऩ्नॆञ्चे, निऩैकण्टाय्! आर् अऱिवार्,
चानाळुम् वाऴ्नाळुम्? चाय्क्काट्टु ऎम्पॆरुमाऱ्के
पू नाळुम् तलै चुमप्प, पुकऴ् नामम् चॆवि केट्प,
ना नाळुम् नविऩ्ऱु एत्त, पॆऱल् आमे, नल्विऩैये.
|
3
|
कट्टु अलर्त्त मलर् तूऴिक् कैतॊऴुमिऩ् पॊऩ् इयऩ्ऱ
तट्टु अलर्त्त पूञ्चॆरुत्ति कोङ्कु अमरुम्
ताऴ्पॊऴिल्वाय्,
मॊट्टु अलर्त्त तटन्ताऴै मुरुकु उयिर्क्कुम्
काविरिप्पूम्
पट्टिऩत्तुच् चाय्क्काट्टु ऎम् परमेट्टि पातमे!
|
4
|
कोङ्कु अऩ्ऩ कुविमुलैयाळ्, कॊऴुम् पणैत्तोळ्
कॊटियिटैयैप्
पाङ्कु ऎऩ्ऩ वैत्तु उकन्ताऩ्, पटर्चटैमेल्
पाल्मतियम्
ताङ्किऩाऩ् पूम् पुकार्च् चाय्क्काट्टाऩ्; ताळ् निऴल् कीऴ्
ओङ्किऩार्, ओङ्किऩार् ऎऩ उरैक्कुम्, उलकमे.
|
5
|
| Go to top |
चान्तु आक नीऱु अणिन्ताऩ्, चाय्क्काट्टाऩ्, कामऩै
मुऩ्
तीन्तु आकम् ऎरि कॊळुवच् चॆऱ्ऱु उकन्ताऩ्,
तिरुमुटिमेल्
ओय्न्तु आर मति चूटि, ऒळि तिकऴुम् मलैमकळ् तोळ्
तोय्न्तु आकम् पाकमा उटैयाऩुम्, विटैयाऩे.
|
6
|
मङ्कुल् तोय् मणि माटम् मति तवऴुम् नॆटुवीति,
चङ्कु ऎलाम् करै पॊरुतु तिरै पुलम्पुम् चाय्क्काट्टाऩ्
कॊङ्कु उला वरिवण्टु इऩ् इचै पाटुम्
अलर्क्कॊऩ्ऱैत्
तॊङ्कलाऩ् अटियार्क्कुच् चुवर्क्कङ्कळ् पॊरुळ्
अलवे.
|
7
|
तॊटल् अरियतु ऒरु कणैयाल् पुरम् मूऩ्ऱुम्
ऎरियुण्ण,
पट अरवत्तु ऎऴिल् आरम् पूण्टाऩ्, पण्टु
अरक्कऩैयुम्
तटवरैयाल् तटवरैत्तोळ् ऊऩ्ऱिऩाऩ्, चाय्क्काट्टै
इट वकैया अटैवोम् ऎऩ्ऱु ऎण्णुवार्क्कु इटर्
इलैये.
|
8
|
वैयम् नीर् एऱ्ऱाऩुम्, मलर् उऱैयुम् नाऩ्मुकऩुम्,
ऐयऩ्मार् इरुवर्क्कुम् अळप्पु अरिताल्, अवऩ् पॆरुमै;
तैयलार् पाट्टु ओवाच् चाय्क्काट्टु ऎम्पॆरुमाऩैत्
तॆय्वमाप् पेणातार् तॆळिवु उटैमै तेऱोमे.
|
9
|
कुऱङ्कु आट्टुम् नाल्विरल् कोवणत्तुक्कु उलोविप्
पोय्
अऱम् काट्टुम् चमणरुम्, चाक्कियरुम्, अलर् तूऱ्ऱुम्
तिऱम् काट्टल् केळाते, तॆळिवु उटैयीर्! चॆऩ्ऱु
अटैमिऩ्,
पुऱङ्काट्टिल् आटलाऩ् पूम् पुकार्च् चाय्क्काटे!
|
10
|
| Go to top |
नொय्म् पन्तु पुटैत्तु ऒल्कु नूपुरम् चेर् मॆल् अटियार्
अम् पन्तुम् वरिक् कऴलुम् अरवम् चॆय् पूङ् काऴिच्
चम्पन्तऩ् तमिऴ् पकर्न्त चाय्क्काट्टुप् पत्तिऩैयुम्
ऎम् पन्तम् ऎऩक् करुति, एत्तुवार्क्कु इटर् कॆटुमे. |
11
|