आतियऩ्, आतिरैयऩ्, अऩल् आटिय आर् अऴकऩ्,
पाति ऒर् मातिऩॊटुम् पयिलुम् परमापरमऩ्,
पोतु इयलुम् मुटिमेल् पुऩलोटु अरवम् पुऩैन्त
वेतियऩ्, मातिमैयाल् विरुम्पुम्(म्) इटम् वॆण्टुऱैये.
|
1
|
कालऩै ओर् उतैयिल् उयिर् वीटु चॆय् वार्कऴलाऩ्;
पालॊटु नॆय् तयिरुम् पयिऩ्ऱु आटिय पण्टरङ्कऩ्;
मालै मतियॊटु, नीर्, अरवम्, पुऩै वार्चटैयाऩ्;
वेल् अऩ कण्णियॊटुम्, विरुम्पुम्(म्) इटम्
वॆण्टुऱैये.
|
2
|
पटै नविल् वॆण्मऴुवाऩ्, पल पूतप्पटै उटैयाऩ्,
कटै नविल् मुम्मतिलुम्(म्) ऎरियूट्टिय कण् नुतलाऩ्,
उटै नविलुम् पुलित्तोल् उटै आटैयिऩाऩ्, कटिय
विटै नविलुम् कॊटियाऩ्, विरुम्पुम्(म्) इटम्
वॆण्टुऱैये.
|
3
|
पण् अमर् वीणैयिऩाऩ्, परविप् पणि तॊण्टर्कळ् तम्
ऎण् अमर् चिन्तैयिऩाऩ्, इमैयोर्क्कुम् अऱिवु अरियाऩ्,
पॆण् अमर् कूऱु उटैयाऩ्, पिरमऩ् तलैयिल् पलियाऩ्,
विण्णवर् तम् पॆरुमाऩ्, विरुम्पुम्(म्) इटम्
वॆण्टुऱैये.
|
4
|
पार् इयलुम् पलियाऩ्; पटि यार्क्कुम् अऱिवु अरियाऩ्;
चीर् इयलुम् मलैयाळ् ऒरुपाकमुम् चेर वैत्ताऩ्;
पोर् इयलुम् पुरम् मूऩ्ऱु उटऩ्, पॊऩ् मलैये चिलैया,
वीरियम् निऩ्ऱु चॆय्ताऩ्; विरुम्पुम्(म्) इटम्
वॆण्टुऱैये.
|
5
|
Go to top |
ऊऴिकळ् आय्, उलकु आय्, ऒरुवर्क्कुम् उणर्वु अरियाऩ्;
पोऴ् इळ वॆण्मतियुम् पुऩलुम्(म्) अणि पुऩ् चटैयाऩ्;
याऴिऩ् मॊऴि उमैयाळ् वॆरुव(व्), ऎऴिल् वॆण् मरुप्पिऩ्
वेऴम् उरित्त पिराऩ्; विरुम्पुम्(म्) इटम् वॆण्टुऱैये.
|
6
|
कऩ्ऱिय कालऩैयुम् उरुळक् कऩल् वाय् अलऱिप्
पॊऩ्ऱ मुऩिन्त पिराऩ्, पॊटि आटिय मेऩियिऩाऩ्,
चॆऩ्ऱु इमैयोर् परवुम् तिकऴ् चेवटियाऩ्, पुलऩ्कळ्
वॆऩ्ऱवऩ्, ऎम् इऱैवऩ्, विरुम्पुम्(म्) इटम् वॆण्टुऱैये.
|
7
|
करम् इरु-पत्तिऩालुम् कटुवॆञ्चिऩम् आय् ऎटुत्त
चिरम् ऒरुपत्तुम् उटै अरक्कऩ् वलि चॆऱ्ऱु उकन्ताऩ्,
परव वल्लार् विऩैकळ् अऱुप्पाऩ्, ऒरुपाकमुम् पॆण्
विरविय वेटत्तिऩाऩ्, विरुम्पुम्(म्) इटम् वॆण्टुऱैये.
|
8
|
कोल मलर् अयऩुम्, कुळिर् कॊण्टल् निऱत्तवऩुम्,
चीलम् अऱिवु अरितु आय्त् तिकऴ्न्तु ओङ्किय चॆन्तऴलाऩ्;
मूलम् अतु आकि निऩ्ऱाऩ्; मुतिर् पुऩ्चटै वॆण्पिऱैयाऩ्;
वेलैविटमिटऱ्ऱाऩ्; विरुम्पुम्(म्) इटम् वॆण्टुऱैये.
|
9
|
नक्क उरु आयवरुम्, तुवर् आटै नयन्तु उटै आम्
पॊक्कर्कळ्, तम् उरैकळ्(ळ्) अवै पॊय् ऎऩ, ऎम् इऱैवऩ्,
तिक्कु निऱै पुकऴ् आर्तरु तेवर्पिराऩ्, कऩकम्
मिक्कु उयर् चोति अवऩ्, विरुम्पुम्(म्) इटम्
वॆण्टुऱैये.
|
10
|
Go to top |
तिण् अमरुम् पुरिचैत् तिरु वॆण्टुऱै मेयवऩै,
तण् अमरुम् पॊऴिल् चूऴ्तरु चण्पैयर् तम् तलैवऩ्-
ऎण् अमर् पल्कलैयाऩ्, इचै ञाऩचम्पन्तऩ्-चॊऩ्ऩ
पण् अमर् पाटल् वल्लार् विऩै आयिऩ पऱ्ऱु अऱुमे.
|
11
|