मॆय्त्ताऩत्तु अकम्पटियुळ् ऐवर् निऩ्ऱु वेण्टिऱ्ऱुक् कुऱै मुटित्तु, विऩैक्कुक् कूटु आम् इत् ताऩत्तु इरुन्तु, इङ्ङऩ् उय्वाऩ् ऎण्णुम् इतऩै ऒऴि! इयम्पक् केळ्: एऴै नॆञ्चे! मैत्तु आऩ नीळ् नयऩि पङ्कऩ्, वङ्कम् वरु तिरै नीर् नञ्चु उण्ट कण्टऩ्, मेय नॆय्त्ताऩ नऩ्नकर् ऎऩ्ऱु एत्ति निऩ्ऱु, निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
1
|
ईण्टा इरुम् पिऱवि तुऱवा आक्कै-इतु नीङ्कल् आम्; विति उण्टु ऎऩ्ऱु चॊल्ल वेण्टावे; नॆञ्चमे! विळम्पक् केळ्, नी; विण्णवर् तम् पॆरुमाऩार्, मण्णिल् ऎऩ्ऩै आण्टाऩ्, अऩ्ऱु अरु वरैयाल् पुरम्मूऩ्ऱु ऎय्त अम्माऩै, अरि अयऩुम् काणा वण्णम् नीण्टाऩ्, उऱै तुऱै नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
2
|
परविप् पलपलवुम् तेटि, ओटि, पाऴ् आम् कुरम्पै इटैक् किटन्तु, वाळा कुरवि, कुटिवाऴ्क्कै वाऴ ऎण्णि, कुलैकै तविर्, नॆञ्चे! कूऱक् केळ्, नी; इरविक्कुलम् मुतला वाऩोर् कूटि ऎण् इऱन्त कोटि अमरर् आयम् निरविक्क(अ)अरियवऩ् नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
3
|
अलै आर् विऩैत् तिऱम् चेर् आक्कैयुळ्ळे अकप्पट्टु, उळ् आचै ऎऩुम् पाचम् तऩ्ऩुळ् तलै आय्, कटै आकुम् वाऴ्विल् आऴ्न्तु तळर्न्तु, मिक, नॆञ्चमे, अञ्च वेण्टा! इलै आर् पुऩक् कॊऩ्ऱै, ऎऱिनीर्, तिङ्कळ्, इरुञ्चटैमेल् वैत्तु उकन्ताऩ्; इमैयोर् एत्तुम् निलैयाऩ; उऱै निऱै नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
4
|
तिऩैत्तऩै ओर् पॊऱै इला उयिर् पोम् कूट्टैप् पॊरुळ् ऎऩ्ऱु मिक उऩ्ऩि, मतियाल् इन्त अऩैत्तु उलकुम् आळल् आम् ऎऩ्ऱु पेचुम् आङ्कारम् तविर्, नॆञ्चे! अमरर्क्कु आक मुऩैत्तु वरु मतिल् मूऩ्ऱुम् पॊऩ्ऱ, अऩ्ऱु, मुटुकिय वॆञ्चिलै वळैत्तु, चॆन्ती मूऴ्क निऩैत्त पॆरुङ् करुणैयऩ् नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
5
|
| Go to top |
मिऱै पटुम् इव् उटल् वाऴ्वै मॆय् ऎऩ्ऱु ऎण्णि, विऩैयिले किटन्तु अऴुन्ति, वियवेल्, नॆञ्चे! कुऱैवु उटैयार् मऩत्तु उळाऩ्; कुमरऩ् तातै; कूत्तु आटुम् कुणम् उटैयाऩ्; कॊलै वेल् कैयाऩ्; अऱै कऴलुम् तिरुवटि मेल् चिलम्पुम् आर्प्प, अवऩितलम् पॆयर वरु नट्टम् निऩ्ऱ निऱैवु उटैयाऩ्; इटम् आम् नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
6
|
पेचप् पॊरुळ् अलाप् पिऱवि तऩ्ऩैप् पॆरितु ऎऩ्ऱु उऩ् चिऱु मऩत्ताल् वेण्टि, ईण्टु वाचक्कुऴल् मटवार् पोकम् ऎऩ्ऩुम् वलैप्पट्टु, वीऴाते वरुक, नॆञ्चे! तूचक् करि उरित्ताऩ्; तूनीऱु आटित् तुतैन्तु इलङ्कु नूल् मार्पऩ्; तॊटरकिल्ला नीचर्क्कु अरियवऩ्; नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
7
|
अञ्चप् पुलऩ् इवऱ्ऱाल् आट्ट आट्टुण्टु, अरुनोय्क्कु इटम् आय उटलिऩ् तऩ्मै तञ्चम् ऎऩक् करुति, ताऴेल्, नॆञ्चे! ताऴक् करुतुतिये? तऩ्ऩैच् चेरा वञ्चम् मऩत्तवर्कळ् काण ऒण्णा मणिकण्टऩ्, वाऩवर् तम् पिराऩ्! ऎऩ्ऱु एत्तुम् नॆञ्चर्क्कु इऩियवऩ्, नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
8
|
पॊरुन्तात उटल् अकत्तिऩ् पुक्क आवि पोम् आऱु अऱिन्तु अऱिन्ते, पुलै वाऴ्वु उऩ्ऩि, इरुन्तु, आङ्कु इटर्प्पट नी वेण्टा; नॆञ्चे! इमैयवर् तम् पॆरुमाऩ्; अऩ्ऱु उमैयाळ् अञ्च, करुन्ताळ मतकरियै वॆरुवक् कीऱुम् कण्णुतल्; कण्टु अमर् आटि, करुतार् वेळ्वि; निरन्तरमा इऩितु उऱै नॆय्त्ताऩम् ऎऩ्ऱु निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
9
|
उरित्तु अऩ्ऱु, उऩक्कु इव् उटलिऩ् तऩ्मै; उण्मै उरैत्तेऩ्; विरतम् ऎल्लाम् तरित्तुम् तवम् मुयऩ्ऱुम् वाऴा नॆञ्चे! तम्मिटैयिल् इल्लार्क्कु ऒऩ्ऱु अल्लार्क्कु अऩ्ऩऩ्; ऎरि(त्)त्ताऩ्; अऩल् उटैयाऩ्; ऎण्तोळाऩे! ऎम्पॆरुमाऩ्! ऎऩ्ऱु एत्ता इलङ्कैक् कोऩै नॆरित्ताऩै, नॆय्त्ताऩम् मेविऩाऩै, निऩैयुमा निऩैन्तक्काल् उय्यल् आमे.
|
10
|
| Go to top |