तण् इयल् वॆम्मैयिऩाऩ्; तलैयिल् कटैतोऱुम् पलि, पण् इयल् मॆऩ्मॊऴियार्, इटक् कॊण्टु उऴल् पण्टरङ्कऩ् पुण्णिय नाल्मऱैयोर् मुऱैयाल् अटि पोऱ्ऱु इचैप्प नण्णिय-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
1
|
वलम् किळर् मातवम् चॆय् मलै मङ्कै ओर् पङ्किऩऩाय्, चलम् किळर् कङ्कै तङ्कच् चटै ऒऩ्ऱु इटैये तरित्ताऩ् पलम् किळर् पैम्पॊऴिल्-तण्पऩि वॆण्मतियैत् तटव, नलम् किळर्-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
2
|
कच्चियऩ्; इऩ् करुप्पूर् विरुप्पऩ्; करुतिक् कचिवार् उच्चियऩ्; पिच्चै उण्णि(य्); उलकङ्कळ् ऎल्लाम् उटैयाऩ् नொच्चि अम् पच्चिलैयाल्, नुरैनीर्-पुऩलाल्,-तॊऴुवार् नच्चिय-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
3
|
पाटिय नाल्मऱैयाऩ्; पटु पल् पिणक्काटु अरङ्का आटिय मा नटत्ताऩ् अटि पोऱ्ऱि! ऎऩ्ऱु अऩ्पिऩराय्च् चूटिय चॆङ्कैयिऩार् पलतोत्तिरम् वाय्त्त चॊल्लि नाटिय-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
4
|
पिलम् तरु वायिऩॊटु पॆरितुम् वलि मिक्कु उटैय चलन्तरऩ् आकुम् इरुपिळवु आक्किय, चक्करम् मुऩ् निलम् तरु मामकळ्कोऩ् नॆटुमाऱ्कु अरुळ्चॆय्त पिराऩ् नलम् तरु नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे
|
5
|
Go to top |
वॆण्पॊटि मेऩियिऩाऩ्; करुनीलमणि मिटऱ्ऱाऩ्, पॆण् पटि चॆञ्चटैयाऩ्, पिरमऩ् चिरम् पीटु अऴित्ताऩ् पण्पु उटै नल्मऱैयोर् पयिऩ्ऱु एत्ति, पल्काल् वणङ्कुम् नण्पु उटै-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
6
|
तॊटै मलि कॊऩ्ऱै तुऩ्ऱुम् चटैयऩ्, चुटर् वॆण्मऴुवाळ् पटै मलि कैयऩ्, मॆय्यिल् पकट्टु ईर् उरिप्पोर्वैयिऩाऩ् मटै मलि वण्कमलम् मलर्मेल् मट अऩ्ऩम् मऩ्ऩि नटै मलि-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
7
|
कुळिर्तरु तिङ्कळ्, कङ्कै, कुरवोटु, अर, कूविळमुम्, मिळिर्तरु पुऩ्चटैमेल् उटैयाऩ्, विटैयाऩ् विरै चेर् तळिर् तरु कोङ्कु, वेङ्कै, तट मातवि, चण्पकमुम्, नळिर्तरु-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
8
|
कमर् पयिल् वॆञ्चुरत्तुक् कटुङ् केऴल् पिऩ् काऩवऩाय्, अमर् पयिल्वु ऎय्ति, अरुच्चुऩऩुक्कु अरुळ्चॆय्त पिराऩ् तमर् पयिल् तण् विऴविल्-तकु चैवर्, तवत्तिऩ् मिक्क नमर्, पयिल्-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
9
|
करुवरै पोल् अरक्कऩ् कयिलै(म्) मलैक्कीऴ्क् कतऱ, ऒरुविरलाल् अटर्त्तु, इऩ् अरुळ् चॆय्त उमापतिताऩ् तिरै पॊरु पॊऩ्ऩि नऩ्नीर्त् तुऱैवऩ्, तिकऴ् चॆम्पियर्कोऩ्, नरपति,-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.
|
10
|
Go to top |
कोटु उयर् वॆङ्कळिऱ्ऱुत् तिकऴ् कोच्चॆङ्कणाऩ् चॆय् कोयिल्, नाटिय नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩैच् चेटु इयल् चिङ्कितन्तै-चटैयऩ्, तिरु आरूरऩ् पाटिय पत्तुम् वल्लार् पुकुवार्, परलोकत्तुळे.
|
11
|