சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.068   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पॊटि कॊळ् उरुवर्, पुलियिऩ्
பண் - तक्केचि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=u7V2wxVfQPI
3.068   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वाळ वरि कोळ पुलि
பண் - चातारि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=c27cbwflKjI
4.047   तिरुनावुक्करचर्   तेवारम्   कऩकम् मा वयिरम् उन्तुम्
பண் - तिरुनेरिचै   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=s9ODsmIO0K0
6.055   तिरुनावुक्करचर्   तेवारम्   वे(ऱ्‌)ऱ्‌ऱु आकि विण् आकि
பண் - कुऱिञ्चि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=7qLrT5FepJ0
6.056   तिरुनावुक्करचर्   तेवारम्   पॊऱै उटैय पूमि, नीर्,
பண் - पोऱ्‌ऱित्तिरुत्ताण्टकम्   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=pKyyHEruu5Y
6.057   तिरुनावुक्करचर्   तेवारम्   पाट्टु आऩ नल्ल तॊटैयाय्,
பண் - पोऱ्‌ऱित्तिरुत्ताण्टकम्   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
Audio: https://www.youtube.com/watch?v=KrQ2A0SoGVc
7.100   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   ताऩ् ऎऩै मुऩ् पटैत्ताऩ्;
பண் - पञ्चमम्   (तिरुक्कयिलायम् )
Audio: https://www.youtube.com/watch?v=qhtteaiYfA4
Audio: https://sivaya.org/audio/7.100 Thaan Enai Padaiththaan.mp3
11.008   चेरमाऩ् पॆरुमाळ् नायऩार्   तिरुक्कयिलाय ञाऩ उला   तिरुक्कयिलाय ञाऩ उला
பண் -   (तिरुक्कयिलायम् )
11.009   नक्कीरतेव नायऩार्   कयिलैपाति काळत्तिपाति अन्ताति   कयिलैपाति काळत्तिपाति अन्ताति
பண் -   (तिरुक्कयिलायम् )

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.068   पॊटि कॊळ् उरुवर्, पुलियिऩ्  
पण् - तक्केचि   (तिरुत्तलम् तिरुक्कयिलायम् ; (तिरुत्तलम् अरुळ्तरु पार्वतियम्मै उटऩुऱै अरुळ्मिकु कयिलायनातर् तिरुवटिकळ् पोऱ्‌ऱि )
पॊटि कॊळ् उरुवर्, पुलियिऩ् अतळर्, पुरिनूल् तिकऴ् मार्पिल्
कटि कॊळ् कॊऩ्ऱै कलन्त नीऱ्‌ऱर्, कऱै चेर् कण्टत्तर्,
इटिय कुरलाल् इरियुम् मटङ्कल् तॊटङ्कु मुऩैच्चारल्
कटिय विटै मेल् कॊटि ऒऩ्ऱु उटैयार् कयिलै मलैयारे.

[1]
पुरि कॊळ् चटैयार्; अटियर्क्कु ऎळियार्; किळि चेर् मॊऴि मङ्कै
तॆरिय उरुविल् वैत्तु उकन्त तेवर् पॆरुमाऩार्;
परिय कळिऱ्‌ऱै अरवु विऴुङ्कि मऴुङ्क, इरुळ् कूर्न्त
करिय मिटऱ्‌ऱर्, चॆय्यमेऩि; कयिलैमलैयारे.

[2]
माविऩ् उरिवै मङ्कै वॆरुव मूटि, मुटितऩ् मेल्
मेवुम् मतियुम् नतियुम् वैत्त विऩैवर्; कऴल् उऩ्ऩुम्
तेवर् तेवर्; तिरिचूलत्तर् तिरङ्कल् मुकवऩ् चेर्
कावुम् पॊऴिलुम् कटुङ्कल् चुऩै चूऴ् कयिलैमलैयारे.

[3]
मुन्नीर् चूऴ्न्त नञ्चम् उण्ट मुतल्वर्, मतऩऩ् तऩ्
तॆऩ् नीर् उरुवम् अऴियत् तिरुक्कण् चिवन्त नुतलिऩार्
मऩ् नीर् मटुवुम्, पटु कल्लऱैयिऩ् उऴुवै चिऩम् कॊण्टु
कल्-नीर् वरैमेल् इरै मुऩ् तेटुम् कयिलै मलैयारे.

[4]
ऒऩ्ऱुम् पलवुम् आय वेटत्तु ऒरुवर्, कऴल् चेर्वार्,
नऩ्ऱु निऩैन्तु नाटऱ्‌कु उरियार् कूटित् तिरण्टु ऎङ्कुम्
तॆऩ्ऱि इरुळिल् तिकैत्त करि तण्चारल् नॆऱि ओटि,
कऩ्ऱुम् पिटियुम् अटिवारम् चेर् कयिलै मलैयारे.

[5]
तातु आर् कॊऩ्ऱै तयङ्कुम् मुटियर्, मुयङ्कु मटवाळैप्
पोतु आर् पाकम् आक वैत्त पुऩितर्, पऩि मल्कुम्
मूतार् उलकिल् मुऩिवर् उटऩ् आय् अऱम् नाऩ्कु अरुळ् चॆय्त
कातु आर् कुऴैयर्, वेतत् तिरळर् कयिलै मलैयारे.

[6]
तॊटुत्तार्, पुरम् मूऩ्ऱु ऎरियच् चिलैमेल् अरि ऒण् पकऴियाल्;
ऎटुत्ताऩ् तिरळ् तोळ् मुटिकळ् पत्तुम् इटिय विरल् वैत्तार्;
कॊटुत्तार्, पटैकळ्; कॊण्टार्, आळा; कुऱुकि वरुम् कूऱ्‌ऱैक्
कटुत्तु, आङ्कु अवऩैक् कऴलाल् उतैत्तार् कयिलै मलैयारे.

[7]
ऊणाप् पलि कॊण्टु उलकिल् एऱ्‌ऱार्; इलकु मणि नाकम्
ण्, नाण्, आरम्, आकप् पूण्टार्; पुकऴुम् इरुवर्ताम्
पेणा ओटि नेट, ऎङ्कुम् पिऱङ्कुम् ऎरि आकि,
काणा वण्णम् उयर्न्तार् पोलुम् कयिलै मलैयारे.

[8]
विरुतु पकरुम् वॆञ्चॊल् चमणर्, वञ्चच् चाक्कियर्,
पॊरुतु पकरुम् मॊऴियैक् कॊळ्ळार् पुकऴ्वार्क्कु अणियराय्,
ऎरुतु ऒऩ्ऱु उकैत्तु, इङ्कु इटुवार् तम्पाल् इरन्तु उण्टु, इकऴ्वार्कळ्
करुतुम् वण्णम् उटैयार् पोलुम् कयिलै मलैयारे.

[9]
पोर् आर् कटलिल् पुऩल् चूऴ् काऴिप् पुकऴ् आर् चम्पन्तऩ्,
कार् आर् मेकम् कुटिकॊळ् चारल् कयिलै मलैयार् मेल्,
तेरा उरैत्त चॆञ्चॊल् मालै चॆप्पुम् अटियार् मेल्
वारा, पिणिकळ्; वाऩोर् उलकिल् मरुवुम् मऩत्तारे.

[10]

Back to Top
चेरमाऩ् पॆरुमाळ् नायऩार्   तिरुक्कयिलाय ञाऩ उला  
11.008   तिरुक्कयिलाय ञाऩ उला  
पण् -   (तिरुत्तलम् तिरुक्कयिलायम् ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
तिरुमालुम् नाऩ्मुकऩुम् तेर्न्तुणरातङ्कण्
अरुमाल् उऱ अऴलाय् निऩ्ऱ पॆरुमाऩ्

[1]
पिऱवाते तोऩ्ऱिऩाऩ् काणाते काण्पाऩ्
तुऱवाते याक्कै तुऱन्ताऩ् मुऱैमैयाल्

[2]
आऴाते आऴ्न्ताऩ् अकला तकलियाऩ्
ऊऴाल् उयराते ओङ्किऩाऩ् चूऴॊळिनूल्

[3]
ओता तुणर्न्ताऩ् नुणुकातु नुण्णियाऩ्
यातुम् अणुकातु अणुकियाऩ् आति

[4]
अरियाकिक् काप्पाऩ् अयऩाय्प् पटैप्पाऩ्
अरऩाय् अऴिप्पवऩुन् ताऩे परऩाय

[5]
तेवर् अऱियात तोऱ्‌ऱत्ताऩ् तेवरैत्ताऩ्
मेविय वाऱे वितित्तमैत्ताऩ् ओवाते

[6]
ऎव्वुरुविल् यारॊरुवर् उळ्कुवार् उळ्ळत्तुळ्
अव्वुरुवाय्त् तोऩ्ऱि अरुळ्कॊटुप्पाऩ् ऎव्वुरुवुम्

[7]
ताऩेयाय् निऩ्ऱळिप्पाऩ् तऩ्ऩिऱ्‌ पिऱितुरुवम्
एऩोर्क्कुक् काण्परिय ऎम्पॆरुमाऩ् आऩात

[8]
चीरार् चिवलोकन् तऩ्ऩुळ् चिवपुरत्तिल्
एरार् तिरुक्कोयि लुळ्ळिरुप्प आराय्न्तु

[9]
चॆङ्कण् अमरर् पुऱङ्कटैक्कण् चॆऩ्ऱीण्टि
ऎङ्कट्कुक् काट्चिअरुळ् ऎऩ्ऱिरप्प अङ्कॊरुनाळ्

[10]
पूमङ्कै, पॊय्तीर् तरणि पुकऴ्मङ्कै,
नामङ्कै ऎऩ्ऱिवर्कळ् नऩ्कमैत्त चेमङ्कॊळ्

[11]
ञाऩक् कॊऴुन्तु नकराचऩ् तऩ्मटन्तै
तेऩ्मॊय्त्त कुञ्चियिऩ्मेल् चित्तिरिप्प ऊऩमिल्चीर्

[12]
नन्ता वऩमलरुम् मन्ता किऩित्तटञ्चेर्
चॆन्ता मरैमलर्नू ऱायिरत्ताल् नொन्ता

[13]
वयन्तऩ् तॊटुत्तमैत्त वाचिकै चूट्टि
नयन्तिकऴुम् नल्लुऱुप्पुक् कूट्टिप् पयऩ्कॊळ्

[14]
कुलमकळिर् चॆय्त कॊऴुञ्चान्तम् कॊण्टु
तलमलिय आकन् तऴीइक् कलैमलिन्त

[15]
कऱ्‌पकम् ईऩ्ऱ कमऴ्पट् टिऩैयुटुत्तुप्
पॊऱ्‌कऴल्कळ् काल्मेऱ्‌ पॊलिवित्तु विऱ्‌पकरुम्

[16]
चूळा मणिचेर् मुटिकवित्तुच् चुट्टिचेर्
वाळार् नुतऱ्‌पट्टम् मऩ्ऩुवित्तुत् तोळा

[17]
मणिमकर कुण्टलङ्कळ् कातुक् कणिन्ताङ्
कणिवयिरक् कण्टिकै पॊऩ्ऩाण् पणिपॆरिय

[18]
आरम् अवैपूण् टणितिक ऴुम्चऩ्ऩ
वीरन् तिरुमार्पिल् विल्इलक एरुटैय

[19]
ऎण्तोट्कुम् केयूरम् पॆय्तुउतर पन्तऩमुम्
कण्टोर् मऩम्मकिऴक् कट्टुऱीइक् कॊण्टु

[20]
कटिचूत् तिरम्पुऩैन्तु कङ्कणम्कैप् पॆय्तु
वटिवुटैय कोलम् पुऩैन्ताङ्कु अटिनिलैमेल्

[21]
नन्तिमा काळर् कटैकऴिन्त पोऴ्तत्तु
वन्तु वचुक्कळ् इरुक्कुरैप्प अन्तमिल्चीर्

[22]
ऎण्णरुङ् कीर्त्ति ऎऴुवर् इरुटिकळुम्
अण्णल्मेल् आचिकळ् ताम् उणर्त्त ऒण्णिऱत्त

[23]
पऩ्ऩिरुवर् आतित्तर् पल्लाण् टॆटुत्तिचैप्प
मऩ्ऩुम् मकतियऩ्याऴ् वाचिप्पप् पॊऩ्ऩियलुम्

[24]
अङ्कि कमऴ्तूपम् एन्त यमऩ्वन्तु
मङ्कल वाचकत्ताल् वाऴ्त्तुरैप्पच् चॆङ्कण्

[25]
निरुति मुतलोर् निकऴ्कलऩ्कळ् एन्त
वरुणऩ् मणिक्कलचन् ताङ्कत् तॆरुवॆलाम्

[26]
वायु नऩिविळक्क मामऴै नीर्तॆळिप्पत्
तूयचीर्च् चोमऩ् कुटैयेटुप्प मेवियचीर्

[27]
ईचाऩऩ् वन्तटैप्पै कैक्कॊळ्ळ अच्चुऩिकळ्
वायार्न्त मन्तिरत्ताल् वाऴ्त्तुरैप्पत् तूय

[28]
उरुत्तिरर्कळ् तोत्तिरङ्कळ् चॊल्लक् कुपेरऩ्
तिरुत्तकु मानितियञ् चिन्तक् करुत्तमैन्त

[29]
कङ्का नतियमुऩै उळ्ळुऱुत्त तीर्त्तङ्कळ्
पॊङ्कु कवरि पुटैइरट्टत् तङ्किय

[30]
पैन्नाकम् ऎट्टुम् चुटरॆटुप्पप् पैन्तऱुकण्
कैन्नाकम् ऎट्टुम् कऴल्वणङ्क मॆय्न्नाक

[31]
मेकम् विताऩमाय् मिऩ्ऩॆलाञ् चूऴ्कॊटियाय्
मोकत् तुरुमु मुरचऱैयप् पोकम्चेर्

[32]
तुम्पुरु नारतर्कळ् पाटत् तॊटर्न्तॆङ्कुम्
कॊम्पुरुव नुण्णिटैयार् कूत्ताट ऎम्पॆरुमाऩ्

[33]
विण्णार् पणिय उयर्न्त विळङ्कॊळिचेर्
वॆण्णार् मऴविटैयै मेल्कॊण्टाङ्कु ऎण्णार्

[34]
करुत्तुटैय पारिटङ्कळ् काप्पॊत्तुच् चॆय्यत्
तिरुक्कटैकळ् एऴ्कटन्त पोतिल् चॆरुक्कुटैय

[35]
चेऩा पतिमयिल्मेल् मुऩ्चॆल्ल याऩैमेल्
आऩाप्पोर् इन्तिरऩ् पिऩ्पटर आऩात

[36]
अऩ्ऩत्ते एऱि अयऩ्वलप्पाल् कैपोतक्
कऩ्ऩविलुम् तिण्टोळ् करुटऩ्मेल् मऩ्ऩिय

[37]
माल्इटप्पाऱ्‌ चॆल्ल मलरार् कणैऐन्तु
मेल्इटप्पाल् मॆऩ्करुप्पु विल्इटप्पाल् एल्वुटैय

[38]
चङ्कणैयुम् मुऩ्कैत् तटमुलैयार् मेल्ऎय्वाऩ्
कॊङ्कणैयुम् पूवाळि कोत्तमैत्त ऐङ्कणैयाऩ्

[39]
कामऩ् कॊटिप्पटैमुऩ् पोतक् कतक्कारि
वामऩ् पुरविमेल् वन्तणैय नामञ्चेर्

[40]
वेऴ मुकत्तु विनायकऩै उळ्ळुऱुत्तुच्
चूऴ्वळैक्कैत् तॊण्टैवाय्क् कॆण्टैयॊण्कण् ताऴ्कून्तल्

[41]
मङ्कै ऎऴुवरुञ् चूऴ मटनीलि
चिङ्क अटलेऱ्‌ऱिऩ् मेऱ्‌चॆल्लत् तङ्किय

[42]
विच्चा तरर्इयक्कर् किऩ्ऩरर् किम्पुरुटर्
अच्चा रणर्अरक्क रोटुअचुरर् ऎच्चार्वुम्

[43]
चल्लरि ताळम् तकुणितम् तत्तळकम्
कल्ललकु कल्ल वटमॊन्तै नल्लिलयत्

[44]
तट्टऴि चङ्कम् चलञ्चलन् तण्णुमै
कट्टऴियाप् पेरि करताळम् कॊट्टुम्

[45]
कुटमुऴवम् कॊक्करै वीणै कुऴल्याऴ्
इटमाम् तटारि पटकम् इटविय

[46]
मत्तळम् तुन्तुपि वाय्न्त मुरु टिवऱ्‌ऱाल्
ऎत्तिचै तोऱुम् ऎऴुन्तियम्प ऒत्तुटऩे

[47]
मङ्कलम् पाटुवार् वन्तिऱैञ्च मल्लरुम्
किङ्कररुम् ऎङ्कुङ् किलुकिलुप्पत् तङ्किय

[48]
आऱाम् इरुतुवुम् योकुम् अरुन्तवमुम्
माऱात मुत्तिरैयुम् मन्तिरमुम् ईऱार्न्त

[49]
कालङ्कळ् मूऩ्ऱुम् कणमुम् कुणङ्कळुम्
वाल किलियरुम् वन्तीण्टि मेलै

[50]
इमैयोर् पॆरुमाऩे पोऱ्‌ऱि ऎऴिल्चेर्
उमैयाळ् मणवाळा पोऱ्‌ऱि ऎमैआळुम्

[51]
तीयाटि पोऱ्‌ऱि चिवऩे अटिपोऱ्‌ऱि
ईचऩे ऎन्ताय् इऱैपोऱ्‌ऱि तूयचीर्च्

[52]
चङ्करऩे पोऱ्‌ऱि चटामकुटत् ताय्पोऱ्‌ऱि
पॊङ्करवा पॊऩ्ऩङ् कऴल्पोऱ्‌ऱि अङ्कॊरुनाळ्

[53]
आय विऴुप्पोर् अरुच्चुऩऩ् आऱ्‌ऱऱ्‌कुप्
पाचुपतम् ईन्त पतम्पोऱ्‌ऱि तूय

[54]
मलैमेलाय् पोऱ्‌ऱि मयाऩत्ताय् वाऩोर्
तलैमेलाय् पोऱ्‌ऱिताळ् पोऱ्‌ऱि निलैपोऱ्‌ऱि

[55]
पोऱ्‌ऱिऎऩप् पूमारि पॆय्तु पुलऩ्कलङ्क
नाऱ्‌ऱिचैयुम् ऎङ्कुम् नलम्पॆरुक एऱ्‌ऱुक्

[56]
कॊटियुम् पताकैयुम् कॊऱ्‌ऱक् कुटैयुम्
वटिवुटैय तॊङ्कलुञ् चूऴक् कटिकमऴुम्

[57]
पूमाण् करुङ्कुऴलार् उळ्ळम् पुतितुण्पाऩ्
वामाऩ ईचऩ् वरुम्पोऴ्तिऱ्‌ चेमेले

[58]
वामाऩ ईचऩ् मऱुविल्चीर् वाऩवर्तम्
कोमाऩ् पटैमुऴक्कम् केट्टलुमे तूमाण्पिल्

[59]
वाऩनीर् ताङ्कि मऱैओम्पि वाऩ्पिऱैयो
टूऩमिल् चूलम् उटैयवाय् ईऩमिला

[60]
वॆळ्ळै यणितलाल् वेऴत् तुरिपोर्त्त
वळ्ळले पोलुम् वटिवुटैय ऒळ्ळिय

[61]
माट नटुविल् मलर्आर् अमळिये
कूटिय पोर्क्कळ माक्कुऱित्तुक् केटिल्

[62]
चिलम्पु पऱैयाकच् चेयरिक्कण् अम्पा
विलङ्कु कॊटुम्पुरुवम् विल्ला नलन्तिकऴुम्

[63]
कूऴैपिऩ् ताऴ वळैआर्प्पक् कैपोन्तु
केऴ्किळरुम् अल्कुलाम् तेर्उन्तिच् चूऴॊळिय

[64]
कॊङ्कैमाप् पॊङ्कक् कॊऴुनर् मऩम्कवर
अङ्कम् पॊरुतचैन्त आयिऴैयार् चॆङ्केऴ्नऱ्‌

[65]
पॊऱ्‌कलचत् तुळ्ळाल् मणिनीर् मुकम्चेर्त्ति
नऱ्‌पॆरुङ् कोलम् मिकप्पुऩैन्तु पॊऱ्‌पुटैय

[66]
पेतै मुतलाकप् पेरिळम्पॆण् ईऱाक
मातरवर् चॊल्लार् मकिऴ्न्तीण्टिच् चोतिचेर्

[67]
चूळिकैयुम् चूट्टुम् चुळिकैयुम् कट्टिकैयुम्
वाळिकैयुम् पॊऱ्‌ऱोटुम् मिऩ्विलक माळिकैयिऩ्

[68]
मेल्एऱि निऩ्ऱु तॊऴुवार् तुयर्कॊण्टु
माल्एऱि निऩ्ऱु मयङ्कुवार् नूलेऱु

[69]
ताममे तन्तु चटातारि नल्काऩेल्
याममेल् ऎम्मै अटुम्ऎऩ्पार् कामवेळ्

[70]
आम्ऎऩ्पार् अऩ्ऱॆऩ्पार् ऐयुऱुवार् कैयॆऱिवार्
ताम्मुऩ्ऩै नाणோटु चङ्किऴप्पार् पूमऩ्ऩुम्

[71]
पॊऩ्ऩरि मालैयैप् पूण्पार्अप् पूण्कॊण्टु
तुऩ्ऩरि मालैयाच् चूटुवार् मुऩ्ऩम्

[72]
ऒरुकण् ऎऴुतिविट् टॊऩ्ऱॆऴुता तोटित्
तॆरुवम् पुकुवार् तिकैप्पार् अरुकिरुन्त

[73]
कण्णाटि मेऱ्‌पञ्चु पॆय्वार् किळियॆऩ्ऱु
पण्णाटिच् चॊऱ्‌पन्तुक् कुऱ्‌ऱुरैप्पार् अण्णल्मेऱ्‌

[74]
कण्णॆऩ्ऩुम् माचालङ् कोलिक् करुङ्कुऴलार्
तिण्णम् निऱैन्तार् तिऱन्तिट्टार् ऒण्णिऱत्त

[75]
पेतैप् परुवम् पिऴैयाताळ् वॆण्मणलाल्
तूतैच् चिऱुचो ऱटुतॊऴिलाळ् तीतिल्

[76]
इटैयालुम् एक्कऴुत्तम् माट्टाळ् नलञ्चेर्
उटैयालुम् उळ्उरुक्क किल्लाळ् नटैयालुम्

[77]
कौवैनोय् काळैयरैच् चॆय्याळ् कतिर्मुलैकळ्
वॆव्वनोय् चॆय्युन् तॊऴिल्पूणाळ् चॆव्वऩ्नेर्

[78]
नोक्किलुम् नोय्नोक्कम् नोक्काळ् तऩ् चॆव्वायिऩ्
वाक्किऱ्‌ पिऱर्मऩत्तुम् वञ्चियाळ् पूक्कुऴलुम्

[79]
पाटवम् तोऩ्ऱ मुटियाळ् इळवेय्त्तोळ्
आटवर् तम्मै अयर्वुचॆय्याळ् नाटोऱुम्

[80]
ऒऩ्ऱुरैत् तॊऩ्ऱुऩ्ऩि ऒऩ्ऱुचॆय् तॊऩ्ऱिऩ्कण्
चॆऩ्ऱ मऩत्तिऩाळाञ् चेयिऴैयाळ् नऩ्ऱाकत्

[81]
तालि कऴुत्तणिन्तु चन्तऩत्ताल् मॆय्पूचि
नील अऱुवै विरित्तुटुत्तुक् कोलञ्चेर्

[82]
पन्तरिल् पावैकॊण् टाटुमिप् पावैक्कुत्
तन्तैयार् ऎऩ्ऱॊरुत्ति ताऩ्विऩव अन्तमिल्चीर्

[83]
ईचऩ् ऎरियाटि ऎऩ्ऩ अवऩैओर्
काय्चिऩ माल्विटैमेल् कण्णुऱ्‌ऱुत् ताय्चॊऩ्ऩ

[84]
इक्कणक्कु नोक्काळ् इवळ्पोल्वाळ् कामनूल्
नऱ्‌कणक्किऩ् मेऱ्‌चिऱिते नाट्चॆय्ताळ् पॊऱ्‌पुटैय

[85]
पेरॊळिचेर् काट्चिप् पॆतुम्पैप् पिरायत्ताळ्
कारॊळिचेर् मञ्ञैक् कविऩियलाळ् चीरॊळिय

[86]
तामरै ऒऩ्ऱिऩ् इरण्टु कुऴैइरण्टु
कामरुवु कॆण्टैओर् चॆन्तॊण्टै तूमरुवु

[87]
मुत्तम् मुरिवॆञ् चिलैचुट्टि चॆम्पवळम्
वैत्ततु पोलुम् मतिमुकत्ताळ् ऒत्तमैन्त

[88]
कङ्कणम् चेर्न्तिलङ्कु कैयाळ् कतिर्मणियिऩ्
किङ्किणि चेर्न्त तिरुन्तटियाळ् ऒण्केऴ्नल्

[89]
अन्तुकिल् चूऴ्न्तचैन्त अल्कुलाळ् आय्पॊतियिल्
चन्तऩम् तोय्न्त तटन्तोळाळ् वन्तु

[90]
तिटरिट्ट तिण्वरैक्कण् चॆय्त मुलैयाळ्
कटल्पट्ट इऩ्ऩमुतम् अऩ्ऩाळ् मटल्पट्ट

[91]
मालै वळाय कुऴलाळ् मणम्नाऱु
चोलै इळङ्किळिपोल् तूमॊऴियाळ् चालवुम्

[92]
वञ्चऩै चॆय्तु मऩङ्कवरुम् वाट्कण्णुक्
कञ्चऩत्तै यिट्टङ् कऴकाक्कि ऎञ्चा

[93]
मणिआरम् पूण्टाऴि मॆल्विरलिऱ्‌ चेर्त्ति
अणिआर् वळैतोळ्मेल् मिऩ्ऩ मणियार्न्त

[94]
तूवॆण् मणऱ्‌कॊण्टु तोऴियरुम् ताऩुमाय्क्
कामऩ् उरुवम् वरवॆऴुतिक् कामऩ्

[95]
करुप्पुच् चिलैयुम् मलर् अम्पुम् तेरुम्
ऒरुप्पट्टु उटऩ्ऎऴुतुम् पोऴ्तिल् विरुप्पूरुम्

[96]
तेऩमरुङ् कॊऩ्ऱैयन्तार्त् तीर्त्तऩ् चिवलोकऩ्
वाऩमाल् एऱ्‌ऱिऩ्मेल् वन्तणैयत् ताऩमर

[97]
नऩ्ऱऱिवार् चॊऩ्ऩ नलन्तोऱ्‌ऱुम् नाण्तोऱ्‌ऱुम्
निऩ्ऱऱिवु तोऱ्‌ऱुम् निऱैतोऱ्‌ऱुम् नऩ्ऱाकक्

[98]
कैवण्टुम् कण्वण्टुम् ओटक् कलैओट
नॆय्विण्ट पूङ्कुऴलाळ् निऩ्ऱॊऴिन्ताळ् मॊय्कॊण्ट

[99]
मङ्कै इटम्कटवा माण्पिऩाळ् वाऩिऴिन्त
कङ्कैच् चुऴियऩैय उन्तियाळ् तङ्किय

[100]
अङ्कै कमलम् अटिकमलम् माऩ्नोक्कि
कॊङ्कै कमलम् मुकम्कमलम् पॊङ्कॆऴिलार्

[101]
इट्टिटैयुम् वञ्चि इरुम्पणैत्तोळ् वेय्ऎऴिलार्
पट्टुटैय अल्कुलुम् तेर्त्तट्टु मट्टुविरि

[102]
कून्तल् अऱल्पवळम् चॆय्यवाय् अव्वायिल्
एय्न्त मणिमुऱुवल् इऩ्मुत्तम् वाय्न्तचीर्

[103]
वण्टु वळाय वळर्वा चिकैचूट्टिक्
कण्टि कऴुत्तिऱ्‌ कविऩ्चेर्त्तिक् कुण्टलङ्कळ्

[104]
कातुक् कणिन्तु कऩमे कलैतिरुत्तित्
तीतिल् चॆऴुङ्कोलञ् चित्तिरित्तु मातराळ्

[105]
पॊऱ्‌कूट्टिऱ्‌ पूवैयै वाङ्कि अतऩोटुम्
चॊऱ्‌कोट्टि कॊण्टिरुन्त एल्वैक्कण् नऱ्‌कोट्टु

[106]
वॆळ्ळि विलङ्कल्मेल् वीऱ्‌ऱिरुन्त ञायिऱुपोल्
ऒळ्ळिय माल्विटैयै मेल्कॊण्टु तॆळ्ळियनीर्

[107]
ताऴुञ् चटैयाऩ् चटामकुटम् तोऩ्ऱुतलुम्
वाऴुमे मम्मर् मऩत्तळाय्च् चूऴॊळियाऩ्

[108]
तार्नोक्कुम् तऩ्तारुम् नोक्कुम् अवऩुटैय
एर्नोक्कुम् तऩ्ऩ तॆऴिल्नोक्कुम् पेररुळाऩ्

[109]
तोळ्नोक्कुम् तऩ्तोळुम् नोक्कुम् अवऩ्मार्पिऩ्
नीळ्नोक्कम् वैत्तु नॆटितुयिर्त्तु नाण्नोक्कातु

[110]
उळ्ळम् उरुक ऒऴियात वेट्कैयाम्
वॆळ्ळत् तिटैयऴुन्ति वॆय्तुयिर्त्ताळ् ऒळ्ळिय

[111]
तीन्तमिऴिऩ् तॆय्व वटिवाळ् तिरुन्तियचीर्
वाय्न्त मटन्तैप् पिरायत्ताळ् एय्न्तचीर्

[112]
ईचऩ् चिलैयुम् ऎऴिल्वाऩ् पवळमुम्
चेय्वलङ्कै वेलुम् तिरळ्मुत्तुम् पाचिलैय

[113]
वञ्चियुम् वेयुम् वळर्ता मरैमॊट्टुम्
मञ्चिल्वरुम् मामतिपोल् मण्टलमुम् ऎञ्चाप्

[114]
पुरुवमुम् चॆव्वायुम् कण्णुम् ऎयिऱुम्
उरुव नुचुप्पुम्मॆऩ् तोळुम् मरुविऩिय

[115]
कॊङ्कैयुम् वाण्मुकमु माक्कॊण्टाळ् कोलञ्चेर्
पङ्कयप् पोतऩैय चेवटियाळ् ऒण्केऴल्

[116]
वाऴैत्तण् टऩ्ऩ कुऱङ्किऩाळ् वाय्न्तचीर्
आऴित्तेर्त् तट्टऩैय अल्कुलाळ् ऊऴित्

[117]
तिरुमतियम् मऱ्‌ऱॊऩ्ऱाम् ऎऩ्ऱु मुकत्तै
उरुवुटैय नाण्मीऩ्चूऴ्न् ताऱ्‌पोल् पॆरुकॊळिय

[118]
मुत्तारम् कण्टत् तणिन्ताळ् अणिकलङ्कळ्
मॊय्त्तार वारम् मिकप्पॆरुकि वित्तकत्ताल्

[119]
कळ्ळुम् कटामुङ् कलवैयुङ् कैपोन्तिट्टु
उळ्ळुम् पुऱमुञ् चॆऱिवमैत्तुत् तॆळ्ळॊळिय

[120]
काळिङ्कम् चोति किटप्पत् तॊटुत्तमैत्त
ताळिऩ्पत् तामम् नुतल्चेर्त्तित् तोळॆङ्कुम्

[121]
तण्णऱुञ् चन्तऩम्कॊण् टप्पिच् चतिर्चान्तै
वण्णम् पॆऱमिचैये मट्टित्ताङ् कॊण्णुतलाळ्

[122]
तऩ्अमर् तोऴियर्कळ् चूऴत् तविचेऱिप्
पिऩ्ऩुम्ओर् कामरम् याऴमैत्तु मऩ्ऩुम्

[123]
विटवण्णक् कण्टत्तु वेतियऩ्मेल् इट्ट
मटल्वण्णम् पाटुम् पॊऴुतुईण्टु अटल्वल्ल

[124]
वेल्वल्लाऩ् विल्वल्लाऩ् मॆल्लियलार्क् कॆञ्ञाऩ्ऱुम्
माल्वल्लाऩ् ऊर्किऩ्ऱ माल्विटैयिऩ् कोल

[125]
मणियेऱु केट्टाङ्कु नोक्कुवाळ् चाल
अणिएऱु तोळाऩैक् कण्टाङ् कणियार्न्त

[126]
कोट्टि ऒऴिय ऎऴुन्तु कुऴैमुकत्तैक्
काट्टि नुतल्चिवप्प वाय्तुलक्कि नाट्टार्कळ्

[127]
ऎल्लारुम् कण्टार् ऎऩक्कटवुळ् इक्कायम्
नल्लाय् पटुमेऱ्‌ पटुमॆऩ्ऱु मॆल्लवे

[128]
चॆल्ल लुऱुम्चरणम् कम्पिक्कुम् तऩ्ऩुऱुनोय्
चॊल्ललुऱुम् चॊल्लि उटैचॆऱिक्कुम् नल्लाकम्

[129]
काण लुऱुम्कण्कळ् नीर्मल्कुम् काण्पार्मुऩ्
नाण लुऱुम्नॆञ्चम् ऒट्टातु पूणाकम्

[130]
पुल्ललुऱुम् अण्णल्कै वाराऩ् ऎऩ् ऱिव्वकैये
अल्ल लुऱुम्अऴुन्तुम् आऴ्तुयराल् मॆल्लियलाळ्

[131]
तऩ्उरुवम् पूङ्कॊऩ्ऱैत् तार्कॊळ्ळत् ताऩ्कॊऩ्ऱैप्
पॊऩ्उरुवङ् कॊण्टु पुलम्पुऱ्‌ऱाळ् पिऩ्ऩॊरुत्ति

[132]
चॆङ्केऴ्नल् तामरैपोल् चीऱटियाळ् तीतिला
अङ्केऴ् अरिवैप् पिरायत्ताळ् ऒण्केऴ्नल्

[133]
तिङ्कळुम् तारकैयुम् विल्लुम् चॆऴुम्पुयलुम्
तङ्कॊळिचेर् चॆव्वायुम् उण्मैयाल् पॊङ्कॊळिचेर्

[134]
मिऩ्आर्वाऩ् काट्टुम् मुकवॊळियाळ् मॆय्म्मैये
तऩ्आवार् इल्लात् तकैमैयाळ् ऎन्नाळुम्

[135]
इल्लारै ऎल्लारुम् ऎळ्कुवर् चॆल्वरै
ऎल्लारुम् चॆय्वर् चिऱप्पॆऩ्ऩुम् चॊल्लाले

[136]
अल्कुऱ्‌कु मेकलैयैच् चूऴ्न्ताळ् अणिमुलैमेल्
मल्किय चान्तॊटु पूण्पुऩैन्तु नल्कूर्

[137]
इटैइटैये उळ्ळुरुकक् कण्टाळ् ऎऴिलार्
नटैपॆटै अऩ्ऩत्तै वॆऩ्ऱाळ् अटियिणैमेल्

[138]
पाटकम् कॊण्टु परिचमैत्ताळ् पऩ्मणिचेर्
चूटकम् मुऩ्कै तॊटर्वित्ताळ् केटिल्चीर्प्

[139]
पॊऩ्अरि मालै तलैक्कणिन्तु पूण्कॊण्टु
मऩ्ऩुम् कऴुत्तै मकिऴ्वित्ताळ् पॊऩ्ऩऩाळ्

[140]
इऩ्ऩिचै वीणैयै वाङ्कि इमैयवर्तम्
अण्णल्मेल् ताऩ्इट्ट आचैयाल् मुऩ्ऩमे

[141]
पाटल् तॊटङ्कुम् पॊऴुतिल् परञ्चोति
केटिला माल्विटैमेल् तोऩ्ऱुतलुम् कूटिय

[142]
इऩ्ऩिचैयुम् इप्पिऱप्पुम् पेणुम् इरुन्तमिऴुम्
मऩ्ऩिय वीणैयैयुङ् कैविट्टुप् पॊऩ्ऩऩैयीर्

[143]
इऩ्ऱऩ्ऱे काण्प तॆऴिल्नलङ् कॊळ्ळेऩेल्
नऩ्ऱऩ्ऱे पॆण्मै नमक्कॆऩ्ऱु चॆऩ्ऱवऩ्तऩ्

[144]
ऒण्कळपम् आटुम् ऒळिवाळ् मुकत्तिरण्टु
कण्कळपम् आटुवपोल् कट्टुरैत्तुम् ऒण्केऴ्नल्

[145]
कून्तल् अविऴ्क्कुम् मुटिक्कुम् कलैतिरुत्तुम्
चान्तम् तिमिरुम् मुलैयार्क्कुम् पून्तुकिलैच्

[146]
चूऴुम् अविऴ्क्कुम् तॊऴुम्अऴुम् चोर्तुयरुऱ्‌
ऱाऴुम् अऴुन्तुम् अयावुयिर्क्कुम् चूऴॊळिय

[147]
अङ्कै वळैतॊऴुतु कात्ताळ् कलैकावाळ्
नङ्कै इवळुम् नलम्तोऱ्‌ऱाळ् अङ्कॊरुत्ति

[148]
आरा अमुतम् अवयवम् पॆऱ्‌ऱऩैय
चीरार् तॆरिवैप् पिरायत्ताळ् ओरा

[149]
मरुळोचै यिऩ्मऴलै वाय्च्चॊलाल् ऎऩ्ऱुम्
इरुळ्चीर् पुलरिये ऒप्पाळ् अरुळाले

[150]
वॆप्पम् इळैयवर्कट् काक्कुतलाल् उच्चियो
टॊप्पमैयक् कॊळ्ळुम् उरुवत्ताळ् वॆप्पन्तीर्न्

[151]
तन्तळिर्पोऱ्‌ चेवटियुम् अङ्कैयुम् चॆम्मैयाल्
अन्तिवाऩ् काट्टुम् अऴकिऩाळ् अन्तमिल्

[152]
चीरार् मुकम्मतियम् आतलाल् चेयिऴैयाळ्
एरार् इरविऩ् ऎऴिल्कॊण्टाळ् चीरारुम्

[153]
कण्णार् पयोतरमुम् नुण्णिटैयुम् उण्मैयाल्
तण्णिळङ् कारिऩ् चविकॊण्टाळ् वण्णञ्चेर्

[154]
मान्तळिर् मेऩि मुरुक्कितऴ्वाय् आतलाल्
वाय्न्त इळवेऩिल् वण्मैयाळ् मान्तर्

[155]
अऱिवुटैयीर् निऩ्मिऩ्कळ् अल्लार्पोम् ऎऩ्ऱु
पऱैयऱैव पोलुम् चिलम्पु मुऱैमैयाल्

[156]
चीरार् तिरुन्तटिमेल् चेर्त्तिऩाळ् तेर्अल्कुल्
ओरा तकलल् उऱातॆऩ्ऱु चीराले

[157]
अन्तुकिलुम् मेकलैयुम् चूऴ्न्ताळ् अणिमुलैकळ्
मैन्तर् मऩङ्कवरुम् ऎऩ्पतऩाल् मुन्तुऱवे

[158]
पूङ्कच्चि ऩाल्अटैयप् पूट्टुऱीइप् पॊऱ्‌ऱॊटियाल्
काम्पॊत्त तोळिणैयैक् काप्पेवि वाय्न्तचीर्

[159]
नऱ्‌कऴुत्तै नल्आरत् ताल्मऱैत्तुक् कातुक्कु
विऱ्‌पकरुम् कुण्टलङ्कळ् मेवुवित्तु मैप्पकरुम्

[160]
कावियङ् कण्णैक् कतम्तणिप्पाळ् पोलत्तऩ्
ताविय अञ्चऩत्तै मुऩ्ऩूट्टि यावरैयुम्

[161]
आकुलम् आक्कुम् अऴकिऩाळ् अऩ्ऩमुम्
कोकिलमुम् पोलुम् कुणत्तिऩा ळाकिप्

[162]
पलकरुतिक् कट्टिक् करियवाय्क् कोटि
अलर्चुमन्तु कूऴैय वाकिक् कलैकरन्

[163]
तुळ्यातुम् इऩ्ऱिप् पुऱङ्कमऴ्न्तु कीऴ्त्ताऴ्न्तु
कळ्आवि नाऱुम् करुङ्कुऴलाळ् तॆळ्ळॊळिय

[164]
चॆङ्कऴुनीर्प् पट्टुटुत्तुच् चॆङ्कुङ् कुमम्ऎऴुति
अङ्कऴुनीर्त् तामम् नुतल्चेर्त्तिप् पॊङ्कॆऴिलार्

[165]
पॊऱ्‌कवऱ्‌ऱिऩ् वॆळ्ळिप् पलकै मणिच्चूतु
नऱ्‌कमैय नाट्टिप् पॊरुम्पॊऴुतिल् विऱ्‌पकरुम्

[166]
तोळाऩ् निलैपेऱु तोऱ्‌ऱम् केटाय्निऩ्ऱ
ताळाऩ् चटामकुटम् तोऩ्ऱुतलुम् केळाय

[167]
नाणार् नटक्क नलत्तार्क् किटैयिल्लै
एणार् ऒऴिक ऎऴिलॊऴिक पेणुम्

[168]
कुलत्तार् अकऩ्ऱिटुक कुऱ्‌ऱत्तार् वम्मिऩ्
नलत्तीर् निऩैमिऩ्नीर् ऎऩ्ऱु चॊलऱ्‌करिय

[169]
तेवाति तेवऩ् चिवऩायिऩ् तेऩ्कॊऩ्ऱैप्
पूवार् अलङ्कल् अरुळातु पोवाऩेल्

[170]
कण्टाल् अऱिवऩ् ऎऩच्चॊल्लिक् कैचोर्न्तु
वण्टार्पूङ् कोतै वळन्तोऱ्‌ऱाळ् ऒण्टाङ्कु

[171]
पॆण्णरचाय्त् तोऩ्ऱिय पेरिळम् पॆण्मैयाळ्
पण्णमरुम् इऩ्चॊऱ्‌ पणिमॊऴियाळ् मण्णिऩ्मेल्

[172]
कण्टुकेट् टुण्टुयिर्त् तुऱ्‌ऱऱियुम् ऐम्पुलऩुम्
ऒण्टॊटि कण्णे वुळवॆऩ्ऱु पण्टैयोर्

[173]
कट्टुरैयै मेम्पटुत्ताळ् कण्णाटि मण्टलम्पोल्
विट्टिलङ्कु नल्लुकिर्चेर् मॆल्विरलाळ् कट्टरवम्

[174]
अञ्चप् परन्तकऩ्ऱ अल्कुलाळ् आय्नलत्त
वञ्चिक् कॊटिनुटङ्कु नुण्णिटैयाळ् ऎञ्चात

[175]
पॊऱ्‌चॆप् पिरण्टु मुकटु मणिअऴुत्ति
वैत्तऩ पोल वळर्न्ते नीति ऒत्तुच्

[176]
चुणङ्कुम् चितलैयुञ् चूऴ्पोन्तु कण्टार्क्
कणङ्कुम् अमुतमुमाय्त् तोऩ्ऱि इणङ्कॊत्त

[177]
कॊङ्कैयाळ् कोलङ्कट् कॆल्लाम्ओर् कोलमाम्
नङ्कैयाळ् नाकिळवेय्त् तोळिऩाळ् अङ्कैयाल्

[178]
कान्तट् कुलम्पऴित्ताळ् कामवेळ् कातलाळ्
चान्तम् इलङ्कुम् अकलत्ताळ् वाय्न्तुटऩे

[179]
एय्न्तु कुविन्तु तिरण्टु मऱिन्तिरुपाल्
तेय्न्तु तुटित्तच् चॆऴुम्पवळम् काय्न्तिलङ्कु

[180]
मुत्तमुम् तेऩुम् पॊतिन्तु मुऩिवरैयुम्
चित्तम् तिऱैकॊळ्ळुम् चॆव्वायाळ् ऒत्तु

[181]
वरिकिटन् तञ्चऩम् आटि मणिकळ्
उरुवम् नटुवुटैय वाकिप् पॆरुकिय

[182]
तण्णङ् कयलुञ् चलञ्चलमुम् तोऩ्ऱुतलाल्
वण्णङ् कटलऩैय वाट्कण्णाळ् ऒण्णिऱत्त

[183]
कुण्टलञ्चेर् कातिऩाळ् कोलक् कुळिर्मतिय
मण्टलमे पोलुम् मतिमुकत्ताळ् वण्टलम्प

[184]
योचऩै नाऱुम् कुऴलाळ् ऒळिनुतल्मेल्
वाचिकै कॊण्टु वटिवमैत्ताळ् माचिल्चीर्प्

[185]
पाताति केचम् पऴिप्पिलाळ् पाङ्कमैन्त
चीतारि कॊण्टुतऩ् मॆय्पुकैत्ताळ् मातार्न्त

[186]
पण्कवरुम् चॊल्लार्पल् लाण्टेत्तप् पायॊळिचेर्
वॆण्कवरि वॆळ्ळत् तिटैयिरुन्तु ऒण्केऴ्नल्

[187]
कण्अवऩै अल्लातु काणा चॆवियवऩ
तॆण्णरुञ्चीर् अल्ल तिचैकेळा अण्णल्

[188]
कऴलटि यल्लतु कैतॊऴा अक़्ताल्
अऴलङ्कैक् कॊण्टाऩ्माट् टऩ्पुऎऩ् ऱॆऴिलुटैय

[189]
वॆण्पा विरित्तुरैक्कुम् पोऴ्तिल् विळङ्कॊळिचेर्
कण्पावु नॆऱ्‌ऱिक् कऱैक्कण्टऩ् विण्पाल्

[190]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list