काटु पयिल् वीटु, मुटै ओटु कलऩ्, मूटुम् उटै आटै पुलितोल्,
तेटु पलि ऊण् अतु उटै वेटम् मिकु वेतियर् तिरुन्तु पतिताऩ्-
नाटकम् अतु आट म(ञ्)ञै, पाट अरि, कोटल् कैम् मऱिप्प, नलम् आर्
चेटु मिकु पेटै अऩम् ऊटि मकिऴ् माटम् मिटै तेवूर् अतुवे.
|
1
|
कोळ् अरवु, कॊऩ्ऱै, नकु वॆण् तलै, ऎरुक्कु, वऩि, कॊक्कु इऱकॊटुम्,
वाळ् अरवु, तण्चलमकळ्, कुलवु चॆञ्चटै वरत्तु इऱैवऩ् ऊर्
वेळ् अरवु कॊङ्कै इळ मङ्कैयर्कळ् कुङ्कुमम् विरैक्कुम् मणम् आर्
तेळ् अरवु तॆऩ्ऱल् तॆरु ऎङ्कुम् निऱैवु ऒऩ्ऱि वरु तेवूर् अतुवे.
|
2
|
पण् तटवु चॊल्लिऩ् मलै वल्लि उमै पङ्कऩ्, ऎमै आळुम् इऱैवऩ्,
ऎण् तटवु वाऩवर् इऱैञ्चु कऴलोऩ्, इऩितु इरुन्त इटम् आम्
विण् तटवु वार् पॊऴिल् उकुत्त नऱवु आटि, मलर् चूटि, विरै आर्
चॆण् तटवुम् माळिकै चॆऱिन्तु, तिरु ऒऩ्ऱि वळर् तेवूर् अतुवे.
|
3
|
माचु इल् मऩम् नेचर् तमतु आचै वळर् चूलतरऩ्, मेलै इमैयोर्
ईचऩ्, मऱै ओति, ऎरि आटि, मिकु पाचुपतऩ्, मेवु पतिताऩ्-
वाचमलर् कोतु कुयिल् वाचकमुम्, मातर् अवर् पूवै मॊऴियुम्
तेच ऒलि, वीणैयॊटु कीतम् अतु, वीति निऱै तेवूर् अतुवे.
|
4
|
काऩम् उऱु माऩ् मऱियऩ्; आऩै उरि पोर्वै; कऩल् आटल् पुरिवोऩ्;
एऩ ऎयिऱु, आमै, इळ नाकम्, वळर् मार्पिऩ् इमैयोर् तलैवऩ्; ऊर्
वाऩ् अणवु चूतम्, इळ वाऴै, मकिऴ्, मातवि, पला, निलवि, वार्
तेऩ् अमुतु उण्टु, वरिवण्टु मरुळ् पाटि वरु तेवूर् अतुवे.
|
5
|
Go to top |
आऱिऩॊटु कीऱुमति एऱु चटै, एऱऩ्; अटैयार् नकर्कळ् ताऩ्,
चीऱुमवै, वेऱुपट नीऱु चॆय्त नीऱऩ्; नमै आळुम् अरऩ्; ऊर्
वीऱु मलर् ऊऱुम् मतु एऱि, वळर्वु आय विळैकिऩ्ऱ कऴऩिच्
चेऱु पटु चॆङ्कयल् विळिप्प, इळ वाळै वरु तेवूर् अतुवे.
|
6
|
कऩ्ऱि ऎऴ वॆऩ्ऱि निकऴ् तुऩ्ऱु पुरम्, अऩ्ऱु, अविय, निऩ्ऱु नकैचॆय्
ऎऩ् तऩतु चॆऩ्ऱु निलै; ऎन्तै तऩ तन्तै; अमर् इऩ्प नकर्ताऩ्-
मुऩ्ऱिल् मिचै निऩ्ऱ पलविऩ् कऩिकळ् तिऩ्ऱु, कऱवैक् कुरुळैकळ्
चॆऩ्ऱु, इचैय निऩ्ऱु तुळि, ऒऩ्ऱ विळैयाटि, वळर् तेवूर् अतुवे.
|
7
|
ओतम् मलिकिऩ्ऱ तॆऩ् इलङ्कै अरैयऩ् मलि पुयङ्कळ् नॆरिय,
पातम् मलिकिऩ्ऱ विरल् ऒऩ्ऱिऩिल् अटर्त्त परमऩ् तऩतु इटम्
पोतम् मलिकिऩ्ऱ मटवार्कळ् नटम् आटलॊटु पॊङ्कुम् मुरवम्,
चेतम् मलिकिऩ्ऱ करम् वॆऩ्ऱि तॊऴिलाळर् पुरि तेवूर् अतुवे.
|
8
|
वण्णम् मुकिल् अऩ्ऩ ऎऴिल् अण्णलॊटु, चुण्णम् मलि वण्णम् मलर्मेल्
नण् अवऩुम्, ऎण् अरिय विण्णवर्कळ् कण्णवऩ् नलम् कॊळ् पतिताऩ्-
वण्ण वऩ नुण् इटैयिऩ्, ऎण् अरिय, अऩ्ऩ नटै, इऩ्मॊऴियिऩार्
तिण्ण वण माळिकै चॆऱिन्त इचै याऴ् मरुवु तेवूर् अतुवे.
|
9
|
पॊच्चम् अमर् पिच्चै पयिल् अच् चमणुम्, ऎच्चम् अऱु पोतियरुम्, आम्
मॊच्चै पयिल् इच्चै कटि पिच्चऩ्, मिकु नच्चु अरवऩ्, मॊच्च नकर्ताऩ्-
मैच् चिल् मुकिल् वैच्च पॊऴिल्...
|
10
|
Go to top |
तुङ्कम् मिकु पॊङ्कु अरवु तङ्कु चटै नङ्कळ् इऱै तुऩ्ऱु कुऴल् आर्
चॆङ्कयल्कण् मङ्कै उमै नङ्कै ऒरुपङ्कऩ्-अमर् तेवूर् अतऩ्मेल्,
पैङ्कमलम् अङ्कु अणि कॊळ् तिण् पुकलि ञाऩचम्पन्तऩ्, उरैचॆय्
चङ्कम् मलि चॆन्तमिऴ्कळ् पत्तुम् इवै वल्लवर्कळ्, चङ्कै इलरे.
|
11
|