पवळत्तटवरै पोलुम्, तिण्तोळ्कळ्; अत् तोळ् मिचैये
पवळक्कुऴै तऴैत्ताल् ऒक्कुम्, पल्चटै; अच् चटैमेल्
पवळक्कॊऴुन्तु अऩ्ऩ, पैम्मुक नाकम्; अन् नाकत्तॊटुम्,
पवळक्कण् वालमति, ऎन्तै चूटुम् पऩिमलरे.
|
1
|
मुरुकु आर् नऱुमलर् इण्टै तऴुवि, वण्टे मुरलुम्
पॆरुकु आऱु अटै चटैक्कऱ्ऱैयिऩाय्! पिणि मेय्न्तु इरुन्त
इरुकाल् कुरम्पै इतु नाऩ् उटैयतु; इतु पिरिन्ताल्,
तरुवाय्, ऎऩक्कु उऩ् तिरुवटिक्कीऴ् ओर् तलैमऱैवे!
|
2
|
मूवा उरुवत्तु मुक्कण् मुतल्व! मिक्कु ऊर् इटुम्पै
कावाय्! ऎऩ, कटै तूङ्कु मणियैक् कैयाल् अमरर्
नावाय् अचैत्त ऒलि ऒलिमाऱियतु इल्लै; अप्पाल्
ती आय् ऎरिन्तु पॊटि आय्क् कऴिन्त, तिरिपुरमे.
|
3
|
पन्तित्त पावङ्कळ् उम्मैयिल् चॆय्तऩ इम्मै वन्तु
चन्तित्त पिऩ्ऩैच् चमऴ्प्पतु ऎऩ्ऩे-वन्तु अमरर् मुऩ्नाळ्
मुन्तिच् चॆऴुमलर् इट्टु, मुटि ताऴ्त्तु, अटि वणङ्कुम्
नन्तिक्कु मुन्तु उऱ आट्चॆय्किला विट्ट नऩ् नॆञ्चमे?
|
4
|
अन्ति वट्टत्तु इळङ्कण्णियऩ्, आऱु अमर् चॆञ्चटैयाऩ्,
पुन्ति वट्टत्तु इटैप् पुक्कु निऩ्ऱाऩैयुम्,- पॊय् ऎऩ्पऩो-
चन्ति वट्टच् चटैक्कऱ्ऱै अलम्पच् चिऱितु अलर्न्त
नन्ति वट्टत्तॊटु कॊऩ्ऱै वळाविय नम्पऩैये?
|
5
|
| Go to top |
उऩ् मत्तकमलर् चूटि, उलकम् तॊऴच् चुटलैप्
पल्मत्तकम् कॊण्टु, पल् कटैतोऱुम् पलि तिरिवाऩ्;
ऎऩ् मत्तकत्ते इरवुम् पकलुम् पिरिवु अरियाऩ्
तऩ् मत्तकत्तु ऒर् इळम्पिऱै चूटिय चङ्करऩे.
|
6
|
अरैप्पाल् उटुप्पऩ कोवणच् चिऩ्ऩङ्कळ्; ऐयम् उणल्;
वरैप्पावैयैक् कॊण्टतु ऎक् कुटिवाऴ्क्कैक्कु? वाऩ् इरैक्कुम्
इरैप्पा! पटुतलै एन्तु कैया! मऱै तेटुम् ऎन्ताय्!प्पार् उरैप्पऩवे चॆय्तियाल्-ऎङ्कळ् उत्तमऩे!
|
7
|
तुऱक्कप्पटात उटलैत् तुऱन्तु वॆन् तूतुवरोटु
इऱप्पऩ्; इऱन्ताल्, इरु विचुम्पु एऱुवऩ्; एऱि वन्तु
पिऱप्पऩ्; पिऱन्ताल्, पिऱै अणि वार्चटैप् पिञ्ञकऩ् पेर्
मऱप्पऩ् कॊलो? ऎऩ्ऱु, ऎऩ् उळ्ळम् किटन्तु मऱुकिटुमे.
|
8
|
वेरि वळाय विरैमलर्क्कॊऩ्ऱै पुऩैन्तु, अऩकऩ्,
चेरि वळाय ऎऩ् चिन्तै पुकुन्ताऩ्; तिरुमुटिमेल्
वारि वळाय वरुपुऩल् कङ्कैचटै मऱिवु आय्,
एरि वळाविक् किटन्ततु पोलुम्, इळम्पिऱैये.
|
9
|
कल्-नॆटुङ्कालम् वॆतुम्पि, करुङ्कटल् नीर् चुरुङ्कि,
पल्-नॆटुङ्कालम् मऴैताऩ् मऱुक्किऩुम्, पञ्चम् उण्टु ऎऩ्ऱु
ऎऩ्ऩॊटुम् चूळ् अऱुम्-अञ्चल्!-नॆञ्चे! इमैयात मुक्कण्
पॊऩ्नॆटुङ्कुऩ्ऱम् ऒऩ्ऱु उण्टुकण्टीर्, इप् पुकल् इटत्ते.
|
10
|
| Go to top |
मेलुम् अऱिन्तिलऩ्, नाऩ्मुकऩ् मेल् चॆऩ्ऱु; कीऴ् इटन्तु
मालुम् अऱिन्तिलऩ्; माल् उऱ्ऱते; वऴिपाटु चॆय्युम्
पालऩ् मिचैच् चॆऩ्ऱु पाचम् विचिऱि मऱिन्त चिन्तैक्
कालऩ् अऱिन्ताऩ्, अऱितऱ्कु अरियाऩ् कऴल् अटिये!
|
11
|