சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
3.078   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   नीऱु, वरि आटु अरवॊटु,
பண் - चातारि   (तिरुवेतिकुटि वेतपुरीचुवरर् मङ्कैयर्क्करचियम्मै)
Audio: https://www.youtube.com/watch?v=QWAjJTbfqv0
4.090   तिरुनावुक्करचर्   तेवारम्   कैयतु, काल् ऎरि नाकम्,
பண் - तिरुविरुत्तम्   (तिरुवेतिकुटि वेतपुरीचुवरर् मङ्कैयर्क्करचियम्मै)
Audio: https://www.youtube.com/watch?v=O6ovrf3yUtA

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.078   नीऱु, वरि आटु अरवॊटु,  
पण् - चातारि   (तिरुत्तलम् तिरुवेतिकुटि ; (तिरुत्तलम् अरुळ्तरु मङ्कैयर्क्करचियम्मै उटऩुऱै अरुळ्मिकु वेतपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
नीऱु, वरि आटु अरवॊटु, आमै, मऩवु, ऎऩ्पु, निरै पूण्पर्; इटपम्,
एऱुवर्; यावरुम् इऱैञ्चु कऴल् आतियर्; इरुन्त इटम् आम्
ताऱु विरि पूकम् मलि वाऴै विरै नाऱ, इणैवाळै मटुविल्
वेऱु पिरियातु विळैयाट, वळम् आरुम् वयल् वेतिकुटिये.

[1]
चॊल् पिरिवु इलात मऱै पाटि नटम् आटुवर्, तॊल् आऩै उरिवै
मल् पुरि पुयत्तु इऩितु मेवुवर्, ऎन्नाळुम् वळर् वाऩवर् तॊऴत्
तुय्प्पु अरिय नञ्चम् अमुतु आक मुऩ् अयिऩ्ऱवर्, इयऩ्ऱ तॊकु चीर्
वॆऱ्‌पु अरैयऩ् मङ्कै ऒरु पङ्कर्, नकर् ऎऩ्पर् तिरु वेतिकुटिये.

[2]
पोऴुम् मति, पूण् अरवु, कॊऩ्ऱैमलर्, तुऩ्ऱु चटै वॆऩ्ऱि पुक मेल्
वाऴुम् नति ताऴुम् अरुळाळर्; इरुळ् आर् मिटऱर्; मातर् इमैयोर्
चूऴुम् इरवाळर्; तिरुमार्पिल् विरि नूलर्; वरितोलर्; उटैमेल्
वेऴ उरि पोर्वैयिऩर्; मेवु पति ऎऩ्पर् तिरु वेतिकुटिये.

[3]
काटर्, करि कालर्, कऩल् कैयर्, अऩल् मॆय्यर्, उटल् चॆय्यर्, चॆवियिल्-
तोटर्, तॆरि कीळर्, चरि कोवणवर्, आवणवर् तॊल्लै नकर्ताऩ्-
पाटल् उटैयार्कळ् अटियार्कळ्, मलरोटु पुऩल् कॊण्टु पणिवार्
वेटम् ऒळि आऩ पॊटि पूचि, इचै मेवु तिरु वेतिकुटिये.

[4]
चॊक्कर्; तुणै मिक्क ऎयिल् उक्कु अऱ मुऩिन्तु, तॊऴुम् मूवर् मकिऴत्
तक्क अरुळ् पक्कम् उऱ वैत्त अरऩार्; इऩितु तङ्कुम् नकर्ताऩ्-
कॊक्कु अरवम् उऱ्‌ऱ पॊऴिल् वॆऱ्‌ऱि निऴल् पऱ्‌ऱि वरिवण्टु इचै कुलाम्,
मिक्क अमरर् मॆच्चि इऩितु, अच्चम् इटर् पोक नल्कु, वेतिकुटिये.

[5]
चॆय्य तिरु मेऩिमिचै वॆण्पॊटि अणिन्तु, करुमाऩ् उरिवै पोर्त्तु
ऐयम् इटुम्! ऎऩ्ऱु मटमङ्कैयॊटु अकम् तिरियुम् अण्णल् इटम् आम्
वैयम् विलै माऱिटिऩुम्, एऱु पुकऴ् मिक्कु इऴिवु इलात वकैयार्
वॆय्य मॊऴि तण् पुलवरुक्कु उरै चॆयात अवर्, वेतिकुटिये.

[6]
उऩ्ऩि इरुपोतुम् अटि पेणुम् अटियार् तम् इटर् ऒल्क अरुळित्
तुऩ्ऩि ऒरु नाल्वरुटऩ् आल्निऴल् इरुन्त तुणैवऩ् तऩ् इटम् आम्
कऩ्ऩियरॊटु आटवर्कळ् मा मणम् विरुम्पि, अरु मङ्कलम् मिक,
मिऩ् इयलुम् नुण् इटै नल् मङ्कैयर् इयऱ्‌ऱु पति वेतिकुटिये.

[7]
उरक् करम् नॆरुप्पु ऎऴ नॆरुक्कि वरै पऱ्‌ऱिय ऒरुत्तऩ् मुटितोळ्
अरक्कऩै अटर्त्तवऩ्, इचैक्कु इऩितु नल्कि अरुळ् अङ्कणऩ्, इटम्
मुरुक्कु इतऴ् मटक्कॊटि मटन्तैयरुम् आटवरुम् मॊय्त्त कलवै
विरैक् कुऴल् मिकक् कमऴ, विण् इचै उलावु तिरु वेतिकुटिये.

[8]
पूविऩ् मिचै अन्तणऩॊटु आऴि पॊलि अङ्कैयऩुम् नेट, ऎरि आय्,
तेवुम् इवर् अल्लर्, इऩि यावर्? ऎऩ, निऩ्ऱु तिकऴ्किऩ्ऱवर् इटम्
पावलर्कळ् ओचै इयल् केळ्वि अतु अऱात कॊटैयाळर् पयिल्वु आम्,
मेवु अरिय चॆल्वम् नॆटुमाटम् वळर् वीति निकऴ् वेतिकुटिये.

[9]
वञ्च(अ)मणर्, तेरर्, मतिकेटर्, तम् मऩत्तु अऱिवु इलातवर् मॊऴि
तञ्चम् ऎऩ ऎऩ्ऱुम् उणरात अटियार् करुतु चैवऩ् इटम् आम्
अञ्चुपुलऩ् वॆऩ्ऱु, अऱुवकैप् पॊरुळ् तॆरिन्तु, ऎऴु इचैक् किळवियाल्,
वॆञ्चिऩम् ऒऴित्तवर्कळ् मेवि निकऴ्किऩ्ऱ तिरु वेतिकुटिये.

[10]
कन्तम् मलि तण्पॊऴिल् नल् माटम् मिटै काऴि वळर् ञाऩम् उणर् चम्-
पन्तऩ् मलि चॆन्तमिऴिऩ् मालैकॊटु, वेतिकुटि आति कऴले
चिन्तै चॆय वल्लवर्कळ्, नल्लवर्कळ् ऎऩ्ऩ निकऴ्वु ऎय्ति, इमैयोर्
अन्त उलकु ऎय्ति अरचु आळुमतुवे चरतम्; आणै नमते.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.090   कैयतु, काल् ऎरि नाकम्,  
पण् - तिरुविरुत्तम्   (तिरुत्तलम् तिरुवेतिकुटि ; (तिरुत्तलम् अरुळ्तरु मङ्कैयर्क्करचियम्मै उटऩुऱै अरुळ्मिकु वेतपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
कैयतु, काल् ऎरि नाकम्, कऩल्विटु चूलम् अतु;
वॆय्यतु वेलै नञ्चु उण्ट विरिचटै विण्णवर् कोऩ्,
चॆय्यिऩिल् नीलम् मणम् कमऴुम् तिरु वेति कुटि
ऐयऩै, आरा अमुतिऩै, नाम् अटैन्तु आटुतुमे.

[1]
कैत्तलै माऩ् मऱि एन्तिय कैयऩ्; कऩल् मऴुवऩ्;
पॊय्त्तलै एन्ति, नल् पूति अणिन्तु पलि तिरिवाऩ्;
चॆय्त्तलै वाळैकळ् पाय्न्तु उकळुम् तिरु वेति कुटि
अत्तऩै; आरा अमुतिऩै;-नाम् अटैन्तु आटुतुमे.

[2]
मुऩ् पिऩ् मुतल्वऩ्; मुऩिवऩ्; ऎम् मेलैविऩै कऴित्ताऩ्;
अऩ्पिऩ् निलै इल् अवुणर्पुरम् पॊटि आऩ चॆय्युम्
चॆम् पॊऩै; नल् मलर् मेलवऩ् चेर् तिरु वेति कुटि
अऩ्पऩै; नम्मै उटैयऩै;-नाम् अटैन्तु आटुतुमे.

[3]
पत्तर्कळ्, नाळुम् मऱवार्, पिऱवियै ऒऩ्ऱु अऱुप्पाऩ्;
मुत्तर्कळ् मुऩ्ऩम् पणि चॆय्तु पार् इटम् मुऩ् उयर्न्ताऩ्;
कॊत्तऩ कॊऩ्ऱै मणम् कमऴुम् तिरु वेति कुटि
अत्तऩै; आरा अमुतिऩै;-नाम् अटैन्तु आटुतुमे

[4]
आऩ् अणैन्तु एऱुम् कुऱि कुणम् आर् अऱिवार्? अवर् कै
माऩ् अणैन्तु आटुम्; मतियुम् पुऩलुम् चटै मुटियऩ्;
तेऩ् अणैन्तु आटिय वण्टु पयिल् तिरु वेति कुटि,
आऩ् अण् ऐन्तु आटुम्, मऴुवऩै-नाम् अटैन्तु आटुतुमे.

[5]
ऎण्णुम् ऎऴुत्तुम् कुऱियुम् अऱिपवर् ताम् मॊऴिय,
पण्णिऩ् इचै मॊऴि पाटिय वाऩवर् ताम् पणिवार्
तिण्णॆऩ् विऩैकळैत् तीर्क्कुम् पिराऩ्; तिरु वेति कुटि
नण्ण अरिय अमुतिऩै;-नाम् अटैन्तु आटुतुमे.

[6]
ऊर्न्त विटै उकन्तु एऱिय चॆल्वऩै नाम् अऱियोम्;
आर्न्त मटमॊऴि मङ्कै ओर् पाकम् मकिऴ्न्तु उटैयाऩ्;
चेर्न्त पुऩल् चटैच् चॆल्वप् पिराऩ्; तिरु वेति कुटिच्
चार्न्त वयल् अणि तण्णमुतै अटैन्तु आटुतुमे.

[7]
ऎरियुम् मऴुविऩऩ्; ऎण्णियुम् मऱ्‌ऱॊरुवऩ् तलैयुळ
तिरियुम् पलियिऩऩ्; तेयमुम् नाटुम् ऎल्लाम् उटैयाऩ्;
विरियुम् पॊऴिल् अणि चेऱु तिकऴ् तिरु वेति कुटि
अरिय अमुतिऩै अऩ्पर्कळोटु अटैन्तु आटुतुमे.

[8]
मै अणि कण्टऩ्; मऱै विरि नावऩ्; मतित्तु उकन्त
मॆय् अणि नीऱ्‌ऱऩ्; विऴुमिय वॆण्मऴुवाळ् पटैयऩ्;
चॆय्य कमलम् मणम् कमऴुम् तिरु वेति कुटि
ऐयऩै आरा अमुतिऩै;-नाम् अटैन्तु आटुतुमे.

[9]
वरुत्तऩै, वाळ् अरक्कऩ् मुटि तोळॊटु पत्तु इऱुत्त
पॊरुत्तऩै, पॊय्या अरुळऩै, पूतप्पटै उटैय
तिरुत्तऩै, तेवर् पिराऩ् तिरु वेति कुटि उटैय
अरुत्तऩै, आरा अमुतिऩै,-नाम् अटैन्तु आटुतुमे.

[10]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list