சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.018   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चूलम् पटै; चुण्णप्पॊटि चान्तम्,
பண் - नट्टपाटै   (तिरुनिऩ्ऱियूर् इलट्चुमियीचुवरर् उलकनायकियम्मै)
Audio: https://www.youtube.com/watch?v=vMdjKpqwUzU
Audio: https://sivaya.org/audio/1.018 thoduaiya.mp3
5.023   तिरुनावुक्करचर्   तेवारम्   कॊटुङ् कण् वॆण्तलै कॊण्टु,
பண் - तिरुक्कुऱुन्तॊकै   (तिरुनिऩ्ऱियूर् मकालट्चुमियीचुवरर् उलकनायकियम्मै)
Audio: https://www.youtube.com/watch?v=0Tjzc5wDpvw
7.019   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै
பண் - नट्टराकम्   (तिरुनिऩ्ऱियूर् मकालट्चुमियीचुवरर् उलकनायकियम्मै)
Audio: https://www.youtube.com/watch?v=DhIte7qQ1tE
7.065   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   तिरुवुम्, वण्मैयुम्, तिण् तिऱल्
பண் - तक्केचि   (तिरुनिऩ्ऱियूर् इलट्चुमिवरतर् उलकनायकियम्मै)
Audio: https://www.youtube.com/watch?v=TW8UJKpo5w4

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.018   चूलम् पटै; चुण्णप्पॊटि चान्तम्,  
पण् - नट्टपाटै   (तिरुत्तलम् तिरुनिऩ्ऱियूर् ; (तिरुत्तलम् अरुळ्तरु उलकनायकियम्मै उटऩुऱै अरुळ्मिकु इलट्चुमियीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
चूलम् पटै; चुण्णप्पॊटि चान्तम्, चुटु नीऱु;
पाल् अम्मति पवळच् चटै मुटि मेलतु पण्टैक्
कालऩ् वलि कालिऩॊटु पोक्कि, कटि कमऴुम्
नील मलर्प् पॊय्कै निऩ्ऱियूरिऩ् निलैयोर्क्के.

[1]
अच्चम् इलर्; पावम् इलर्; केटुम् इलर्; अटियार्,
निच्चम् उऱु नोयुम् इलर् तामुम् निऩ्ऱियूरिल्
नच्चम् मिटऱु उटैयार्, नऱुङ्कॊऩ्ऱै नयन्तु आळुम्
पच्चम् उटै अटिकळ्, तिरुप्पातम् पणिवारे.

[2]
पऱैयिऩ् ऒलि चङ्किऩ् ऒलि पाङ्कु आरवुम्, आर
अऱैयुम् ऒलि ऎङ्कुम् अवै अऱिवार् अवर् तऩ्मै;
निऱैयुम् पुऩल् चटै मेल् उटै अटिकळ्, निऩ्ऱियूरिल्
उऱैयुम् इऱै, अल्लतु ऎऩतु उळ्ळम् उणराते!

[3]
पूण्ट वरैमार्पिल् पुरिनूलऩ्, विरि कॊऩ्ऱै
ईण्ट अतऩोटु ऒरु पाल् अम्मति अतऩैत्
तीण्टुम् पॊऴिल् चूऴ्न्त तिरु निऩ्ऱि अतु तऩ्ऩिल्
आण्ट कऴल् तॊऴल् अल्लतु, अऱियार् अवर् अऱिवे!

[4]
कुऴलिऩ् इचै वण्टिऩ् इचै कण्टु, कुयिल् कूवुम्
निऴलिऩ् ऎऴिल् ताऴ्न्त पॊऴिल् चूऴ्न्त निऩ्ऱियूरिल्,
अऴलिऩ् वलऩ् अङ्कैयतु एन्ति, अऩल् आटुम्
कऴलिऩ् ऒलि आटुम् पुरि कटवुळ् कळैकणे.
[5]
मूरल् मुऱुवल् वॆण् नकै उटैयाळ् ऒरु पाकम्,
चारल् मति अतऩोटु उटऩ् चलवम् चटै वैत्त
वीरऩ्, मलि अऴकु आर् पॊऴिल् मिटैयुम् तिरु निऩ्ऱि
यूरऩ्, कऴल् अल्लातु, ऎऩतु उळ्ळम् उणराते!

[6]
पऱ्‌ऱि ऒरु तलै कैयिऩिल् एन्तिप् पलि तेरुम्
पॆऱ्‌ऱि अतु आकित् तिरि तेवर् पॆरुमाऩार्,
चुऱ्‌ऱि ऒरु वेङ्कै अतळोटुम् पिऱै चूटुम्
नॆऱ्‌ऱि ऒरु कण्णार् निऩ्ऱियूरिऩ् निलैयारे.

[7]
नल्ल मलर् मेलाऩॊटु ञालम् अतु उण्टाऩ्,
अल्लर् ऎऩ, आवर् ऎऩ, निऩ्ऱुम् अऱिवु अरिय
नॆल्लिऩ् पॊऴिल् चूऴ्न्त निऩ्ऱियूरिल् निलै आर् ऎम्
चॆल्वर् अटि अल्लातु, ऎऩ चिन्तै उणराते!

[8]
नॆऱियिल् वरु पेरा वकै निऩैया निऩैवु ऒऩ्ऱै
अऱिवु इल् चमण् आतर् उरै केट्टुम् अयराते,
नॆऱि इल्लवर् कुऱिकळ् निऩैयाते, निऩ्ऱियूरिल्
मऱि एन्तिय कैयाऩ् अटि वाऴ्त्तुम् अतु वाऴ्त्ते!

[9]
कुऩ्ऱम् अतु ऎटुत्ताऩ् उटल् तोळुम् नॆरिवु आक
निऩ्ऱु अङ्कु ऒरुविरलाल् उऱ वैत्ताऩ् निऩ्ऱियूरै
नऩ्ऱु आर्तरु पुकलित् तमिऴ् ञाऩम् मिकु पन्तऩ्
कुऩ्ऱात् तमिऴ् चॊल्लक् कुऱैवु इऩ्ऱि निऱै पुकऴे.

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.023   कॊटुङ् कण् वॆण्तलै कॊण्टु,  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुनिऩ्ऱियूर् ; (तिरुत्तलम् अरुळ्तरु उलकनायकियम्मै उटऩुऱै अरुळ्मिकु मकालट्चुमियीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
कॊटुङ् कण् वॆण्तलै कॊण्टु, कुऱै विलैप्
पटुम् कण् ऒऩ्ऱु इलराय्, पलि तेर्न्तु उण्पर्-
नॆटुङ्कण् मङ्कैयर् आट्टु अयर् निऩ्ऱियूर्क्
कटुङ् कैक् कूऱ्‌ऱु उतैत्तिट्ट करुत्तरे.

[1]
वीति वेल् नॆटुङ्कण्णियर् वॆळ्वळै
नीतिये कॊळप्पालतु?-निऩ्ऱियूर्
वेतम् ओति, विळङ्कु वॆण् तोट्टराय्,
कातिल् वॆण् कुऴै वैत्त ऎम् कळ्वरे.

[2]
पुऱ्‌ऱिऩ् आर् अरवम् पुलित्तोल्मिचैच्
चुऱ्‌ऱिऩार्; चुण्णप् पोर्वै कॊण्टार्; चुटर्
नॆऱ्‌ऱिक्कण् उटैयार्; अमर् निऩ्ऱियूर्
पऱ्‌ऱिऩारैप् पऱ्‌ऱा, विऩैप् पावमे.

[3]
पऱैयिऩ् ओचैयुम्, पाटलिऩ् ओचैयुम्,
मऱैयिऩ् ओचैयुम्, मल्कि अयल् ऎलाम्
निऱैयुम् पूम्पॊऴिल् चूऴ् तिरु निऩ्ऱियूर्
उऱैयुम् ईचऩै उळ्कुम्, ऎऩ् उळ्ळमे.

[4]
चुऩैयुळ् नीलम् चुळियुम् नॆटुङ्कणाळ्,
इऩैयऩ् ऎऩ्ऱु ऎऩ्ऱुम् एचुवतु ऎऩ् कॊलो?
निऩैयुम् तण्वयल् चूऴ् तिरु निऩ्ऱियूर्प्
पऩैयिऩ् ईर् उरि पोर्त्त परमरे!

[5]
उरैप्पक् केण्मिऩ्, नुम् उच्चि उळाऩ्तऩै!
निरैप् पॊऩ् मा मतिल् चूऴ् तिरु निऩ्ऱियूर्
उरैप् पॊऩ्कऱ्‌ऱैयर् आर् इवरो? ऎऩिल्,
तिरैत्तुप् पाटित् तिरितरुम् चॆल्वरे.

[6]
कऩ्ऱि ऊर् मुकिल् पोलुम् करुङ्कळिऱु
इऩ्ऱि एऱलऩाल्; इतु ऎऩ्कॊलो?
निऩ्ऱियूर् पति आक निलायवऩ्,
वॆऩ्ऱि एऱु उटै ऎङ्कळ् विकिर्तऩे.

[7]
निलै इला वॆळ्ळैमालैयऩ्, नीण्टतु ओर्
कॊलै विलाल् ऎयिल् ऎय्त कॊटियवऩ्,
निलैयिऩ् आर् वयल् चूऴ् तिरु निऩ्ऱियूर्
उरैयिऩाल्-तॊऴुवार् विऩै ओयुमे.

[8]
अञ्चि आकिलुम् अऩ्पु पट्टु आकिलुम्
नॆञ्चम्! वाऴि! निऩै, निऩ्ऱियूरै नी!
इञ्चिमा मतिल् ऎय्तु इमैयोर् तॊऴक्
कुञ्चि वाऩ्पिऱै चूटिय कूत्तऩे.

[9]
ऎळियऩा मॊऴिया इलङ्कैक्कु इऱै,
कळियिऩाल् कयिलायम् ऎटुत्तवऩ्,
नॆळिय ऊऩ्ऱ वलाऩ् अमर् निऩ्ऱियूर्
अळियिऩाल्-तॊऴुवार् विऩै अल्कुमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.019   अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै  
पण् - नट्टराकम्   (तिरुत्तलम् तिरुनिऩ्ऱियूर् ; (तिरुत्तलम् अरुळ्तरु उलकनायकियम्मै उटऩुऱै अरुळ्मिकु मकालट्चुमियीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै पङ्किऩर् आम्;
पऱ्‌ऱवऩार्; ऎम् परापरर् ऎऩ्ऱु पलर् विरुम्पुम्
कॊऱ्‌ऱवऩार्; कुऱुकातवर् ऊर् नॆटु वॆञ्चरत्ताल्
चॆऱ्‌ऱवऩार्क्कु इटम् आवतु नम् तिरु निऩ्ऱियूरे .

[1]
वाचत्तिऩ् आर् मलर्क् कॊऩ्ऱै उळ्ळार्; वटिवु आर्न्त नीऱु
पूचत्तिऩार्; पुकलि(न्)नकर् पोऱ्‌ऱुम् ऎम् पुण्णियत्तार्;
नेचत्तिऩाल् ऎऩ्ऩै आळुम् कॊण्टार्; नॆटुमाल् कटल् चूऴ्
तेचत्तिऩार्क्कु इटम् आवतु नम् तिरु निऩ्ऱियूरे.

[2]
अम् कैयिल् मू इलै वेलर्; अमरर् अटि परव,
चङ्कैयै नीङ्क, अरुळित् तटङ्कटल् नञ्चम् उण्टार्;
मङ्कै ऒर्पाकर्; मकिऴ्न्त इटम् वळम् मल्कु पुऩल्
चॆङ्कयल् पायुम् वयल् पॊलियुम् तिरु निऩ्ऱियूरे .

[3]
आऱु उकन्तार्, अङ्कम्; नाल्मऱैयार्; ऎङ्कुम् आकि अटल्
एऱु उकन्तार्, इचै एऴ् उकन्तार्; मुटिक् कङ्कै तऩ्ऩै
वेऱु उकन्तार्; विरिनूल् उकन्तार्; परि चान्तम् अता
नीऱु उकन्तार्; उऱैयुम्(म्) इटम् आम् तिरु निऩ्ऱियूरे.

[4]
वञ्चम् कॊण्टार् मऩम् चेरकिल्लार्; नऱु नॆय् तयिर् पाल्
अञ्चुम् कॊण्टु आटिय वेट्कैयिऩार्; अतिकैप् पतिये
तञ्चम् कॊण्टार्; तमक्कु ऎऩ्ऱुम् इरुक्कै, चरण् अटैन्तार्
नॆञ्चम्, कॊण्टार्क्कु इटम् आवतु नम् तिरु निऩ्ऱियूरे .

[5]
आर्त्तवर्, आटु अरवम्(म्) अरैमेल्; पुलि ईर् उरिवै
पोर्त्तवर्; आऩैयिऩ् तोल् उटल् वॆम् पुलाल् कै अकलप्
पार्त्तवर्; इऩ् उयिर्, पार्, पटैत्ताऩ् चिरम् अञ्चिल् ऒऩ्ऱैच्
चेर्त्तवरुक्कु उऱैयुम्(म्) इटम् आम् तिरु निऩ्ऱियूरे .

[6]
तलै इटै आर् पलि चॆऩ्ऱु अकम् तोऱुम् तिरिन्त चॆल्वर्;
मलै उटैयाळ् ऒरु पाकम् वैत्तार्; कल्-तुतैन्त नऩ्नीर्-
अलै उटैयार्; चटै ऎट्टुम् चुऴल, अरु नटम् चॆय्
निलै उटैयार्; उऱैयुम्(म्) इटम् आम् तिरु निऩ्ऱियूरे .

[7]
ऎट्टु उकन्तार्, तिचै; एऴ् उकन्तार्, ऎऴुत्तु; आऱुम् अऩ्पर्
इट्टु उकन्तु आर् मलर्प् पूचै इच्चिक्कुम् इऱैवर्; मुऩ्नाळ्
पट्टु उकुम् पार् इटैक् कालऩैक् काय्न्तु, पलि इरन्तु ऊण्
चिट्टु उकन्तार्क्कु इटम् आवतु नम् तिरु निऩ्ऱियूरे.

[8]
कालमुम् ञायिऱुम् आकि निऩ्ऱार्; कऴल् पेण वल्लार्
चीलमुम् चॆय्कैयुम् कण्टु उकप्पार्; अटि पोऱ्‌ऱु इचैप्प,
मालॊटु नाऩ्मुकऩ् इन्तिरऩ् मन्तिरत्ताल् वणङ्क,
नीलनञ्चु उण्टवरुक्कु इटम् आम् तिरु निऩ्ऱियूरे .

[9]
वायार्, मऩत्ताल् निऩैक्कुमवरुक्कु; अरुन्तवत्तिल्-
तूयार्; चुटुपॊटि आटिय मेऩियर्; वाऩिल् ऎऩ्ऱुम्
मेयार्; विटै उकन्तु एऱिय वित्तकर्; पेर्न्तवर्क्कुच्
चेयार्; अटियार्क्कु अणियवर्; ऊर् तिरु निऩ्ऱियूरे .

[10]
चेरुम् पुकऴ्त् तॊण्टर् चॆय्कै अऱात् तिरु निऩ्ऱियूरिल्
चीरुम् चिवकति आय् इरुन्ताऩैत् तिरु नावल् आ-
रूरऩ् उरैत्त उऱु तमिऴ् पत्तुम् वल्लार् विऩै पोय्,
पारुम् विचुम्पुम् तॊऴ, परमऩ्(ऩ्) अटि कूटुवरे .

[11]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.065   तिरुवुम्, वण्मैयुम्, तिण् तिऱल्  
पण् - तक्केचि   (तिरुत्तलम् तिरुनिऩ्ऱियूर् ; (तिरुत्तलम् अरुळ्तरु उलकनायकियम्मै उटऩुऱै अरुळ्मिकु इलट्चुमिवरतर् तिरुवटिकळ् पोऱ्‌ऱि )
तिरुवुम्, वण्मैयुम्, तिण् तिऱल् अरचुम्, चिलन्तियार् चॆय्त चॆय् पणिकण्टु-
मरुवु कोच्चॆङ्कणाऩ् तऩक्कु अळित्त वार्त्तै केट्टु नुऩ् मलर् अटि अटैन्तेऩ्-
पॆरुकु पॊऩ्ऩि वन्तु उन्तु पल् मणियैप् पिळ्ळैप् पल्कणम् पण्णैयुळ् नण्णि,
तॆरुवुम् तॆऱ्‌ऱियुम् मुऱ्‌ऱमुम् पऱ्‌ऱि, तिरट्टुम् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[1]
अणि कॊळ् आटै, अम् पूण्, मणि मालै, अमुतु चॆय्त अमुतम्, पॆऱु चण्टि;
इणै कॊळ् एऴ्-ऎऴुनूऱु इरुम् पऩुवल् ईन्तवऩ् तिरु नाविऩुक्कु अरैयऩ्;
कणै कॊळ् कण्णप्पऩ्; ऎऩ्ऱु इवर् पॆऱ्‌ऱ कातल् इऩ् अरुळ् आतरित्तु अटैन्तेऩ्-
तिणै कॊळ् चॆन्तमिऴ् पैङ्किळि तॆरियुम् चॆल्वत् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[2]
मॊय्त्त चीर् मुन्नूऱ्‌ऱु अऱुपतु वेलि मूऩ्ऱु नूऱु वेतियरॊटु नुऩक्कु
ऒत्त पॊऩ् मणिक् कलचङ्कळ् एन्ति, ओङ्कुम् निऩ्ऱियूर् ऎऩ्ऱु उऩक्कु अळिप्प,
पत्ति चॆय्त अप् परचुरामऱ्‌कुप् पातम् काट्टिय नीति कण्टु अटैन्तेऩ्-
चित्तर्, वाऩवर्, ताऩवर्, वणङ्कुम् चॆल्वत् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[3]
इरवि नीळ् चुटर् ऎऴुवतऩ् मुऩ्ऩम् ऎऴुन्तु, तऩ् मुलैक् कलचङ्कळ् एन्ति,
चुरपि पाल् चॊरिन्तु, आट्टि, निऩ् पातम् तॊटर्न्त वार्त्तै तिटम् पटक् केट्टु,
परवि उळ्कि, वऩ् पाचत्तै अऱुत्तु, परम! वन्तु, नुऩ् पातत्तै अटैन्तेऩ्-
निरवि नित्तिलम्, अत् तकु चॆम्पॊऩ्, अळिक्कुम् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[4]
वन्तु ओर् इन्तिरऩ् वऴिपट मकिऴ्न्तु, वाऩनाटु नी आळ्क! ऎऩ अरुळि,
चन्ति मूऩ्ऱिलुम् तापरम् निऱुत्तिच् चकळि चॆय्तु इऱैञ्चु अकत्तियर् तमक्कुच्
चिन्तु मा मणि अणि तिरुप् पॊतियिल् चेर्वु नल्किय चॆल्वम् कण्टु अटैन्तेऩ्-
चॆन् तण् मा मलर्त् तिरुमकळ् मरुवुम् चॆल्वत् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[5]
कातु पॊत्तर् ऐक् किऩ्ऩरर्, उऴुवै, कटिक्कुम् पऩ्ऩकम्, पिटिप्प(अ)रुम् चीयम्,
कोतु इल् मा तवर् कुऴु उटऩ्, केट्पक् कोल आल् निऴल् कीऴ् अऱम् पकर;
एतम् चॆय्तवर् ऎय्तिय इऩ्पम् याऩुम् केट्टु, निऩ् इणै अटि अटैन्तेऩ्-
नीति वेतियर् निऱै पुकऴ् उलकिल् निलवु तॆऩ् तिरु निऩ्ऱियूराऩे! .

[6]
कोटु नाऩ्कु उटैक् कुञ्चरम् कुलुङ्क, नलम् कॊळ् पातम् निऩ्ऱु एत्तिय पॊऴुते
पीटु विण् मिचैप् पॆरुमैयुम् पॆऱ्‌ऱ पॆऱ्‌ऱि केट्टु निऩ् पॊऩ्कऴल् अटैन्तेऩ्-
पेटै मञ्ञैयुम्, पिणैकळिऩ् कऩ्ऱुम्, पिळ्ळैक्किळ्ळैयुम्, ऎऩप् पिऱै नुतलार्
नीटु माटङ्कळ् माळिकै तोऱुम् निलवु तॆऩ् तिरु निऩ्ऱियूराऩे! .

[7]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list