சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.010   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   उण्णामुलै उमैयाळॊटुम् उटऩ् आकिय
பண் - नट्टपाटै   (तिरुवण्णामलै अरुणाचलेचुवरर् उण्णामुलैयम्मै)
Audio: https://www.youtube.com/watch?v=JseyYCTqhG0
Audio: https://sivaya.org/audio/1.010 unnamulai.mp3
1.069   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पू आर् मलर् कॊण्टु
பண் - तक्केचि   (तिरुवण्णामलै अरुणाचलेचुवरर् उण्णामुलैयम्मै)
4.063   तिरुनावुक्करचर्   तेवारम्   ओति मा मलर्कळ् तूवि-उमैयवळ्
பண் - तिरुनेरिचै   (तिरुवण्णामलै अरुणाचलेचुवरर् उण्णामुलैयम्मै)
Audio: https://www.youtube.com/watch?v=fkS7G-zK1CU
5.004   तिरुनावुक्करचर्   तेवारम्   वट्टऩै(म्), मतिचूटियै, वाऩवर्- चिट्टऩै,
பண் - तिरुक्कुऱुन्तॊकै   (तिरुवण्णामलै अरुणाचलेचुवरर् उण्णामुलैयम्मै)
Audio: https://www.youtube.com/watch?v=9CAtSB8CnTU
5.005   तिरुनावुक्करचर्   तेवारम्   पट्टि एऱु उकन्तु एऱि,
பண் - तिरुक्कुऱुन्तॊकै   (तिरुवण्णामलै अरुणाचलेचुवरर् उण्णामुलैयम्मै)
Audio: https://www.youtube.com/watch?v=-uVMU2Umgtc
Audio: https://www.youtube.com/watch?v=Ubkvgz7LOe8
8.107   माणिक्क वाचकर्    तिरुवाचकम्   तिरुवॆम्पावै - आतियुम् अन्तमुम्
பண் -   (तिरुवण्णामलै )
Audio: https://sivaya.org/thiruvaasagam/07 Thiruvempavai Thiruvasagam.mp3
8.108   माणिक्क वाचकर्    तिरुवाचकम्   तिरु अम्माऩै - चॆङ्कण् नॆटुमालुञ्
பண் - तऩ्ऩाऩे नाऩे नऩे; तानाऩे ताऩऩे तऩे   (तिरुवण्णामलै )
Audio: https://sivaya.org/thiruvaasagam/08 Thiruammanai Thiruvasagam.mp3
Audio: https://sivaya.org/thiruvasagam2/08 Thiruammanai.mp3

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.010   उण्णामुलै उमैयाळॊटुम् उटऩ् आकिय  
पण् - नट्टपाटै   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उण्णामुलैयम्मै उटऩुऱै अरुळ्मिकु अरुणाचलेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
उण्णामुलै उमैयाळॊटुम् उटऩ् आकिय ऒरुवऩ्,
पॆण् आकिय पॆरुमाऩ्, मलै तिरु मा मणि तिकऴ,
मण् आर्न्तऩ अरुवित्तिरळ् मऴलै मुऴवु अतिरुम्
अण्णामलै तॊऴुवार् विऩै वऴुवा वण्णम् अऱुमे.

[1]
तेमाङ्कऩि कटुवऩ् कॊळ विटु कॊम्पॊटु तीण्टि,
तू मा मऴै तुऱुकल् मिचै चिऱु नुण् तुळि चितऱ,
आमाम् पिणै अणैयुम् पॊऴिल् अण्णामलै अण्णल्
पू माङ् कऴल् पुऩै चेवटि निऩैवार् विऩै इलरे.

[2]
पीलिमयिल् पॆटैयोटु उऱै पॊऴिल् चूऴ् कऴै मुत्तम्
चूलि मणि तरैमेल् निऱै चॊरियुम् विरि चारल्,
आलि मऴै तवऴुम् पॊऴिल् अण्णामलै अण्णल्
कालऩ् वलि तॊलै चेवटि तॊऴुवारऩ पुकऴे.

[3]
उतिरुम् मयिर् इटु वॆण्तलै कलऩा, उलकु ऎल्लाम्
ऎतिरुम् पलि उणवु आकवुम्, ऎरुतु एऱुवतु अल्लाल्,
मुतिरुम् चटै इळवॆण् पिऱै मुटिमेल् कॊळ, अटि मेल्
अतिरुम् कऴल् अटिकट्कु इटम् अण्णामलै अतुवे.

[4]
मरवम्, चिलै, तरळम्, मिकु मणि, उन्तु वॆळ् अरुवि
अरवम् चॆय, मुरवम् पटुम् अण्णामलै अण्णल्
उरवम् चटै उलवुम् पुऩल् उटऩ् आवतुम् ओरार्,
कुरवम् कमऴ् नऱुमॆऩ्कुऴल् उमै पुल्कुतल् कुणमे?

[5]
पॆरुकुम् पुऩल् अण्णामलै, पिऱै चेर्, कटल् नञ्चैप्
परुकुम् तऩै तुणिवार्, पॊटि अणिवार्, अतु परुकिक्
करुकुम् मिटऱु उटैयार्, कमऴ् चटैयार्, कऴल् परवि
उरुकुम् मऩम् उटैयार् तमक्कु उऱु नोय् अटैयावे.

[6]
करि कालऩ, कुटर् कॊळ्वऩ, कऴुतु आटिय काट्टिल्
नरि आटिय नकु वॆण् तलै उतैयुण्टवै उरुळ,
ऎरि आटिय इऱैवर्क्कु इटम् इऩवण्टु इचै मुरल,
अरि आटिय कण्णाळॊटुम् अण्णामलै अतुवे.

[7]
ऒळिऱू पुलि अतळ् आटैयऩ्, उमै अञ्चुतल् पॊरुट्टाल्,
पिळिऱू कुरल् मतवारणम् वतऩम् पिटित्तु उरित्तु,
वॆळिऱूपट विळैयाटिय विकिर्तऩ्; इरावणऩै
अळऱूपट अटर्त्ताऩ्; इटम् अण्णामलै अतुवे.

[8]
विळवु आर् कऩि पट नूऱिय कटल्वण्णऩुम्, वेतक्
किळर् तामरै मलर्मेल् उऱै केटु इल् पुकऴोऩुम्,
अळवा वणम् अऴल् आकिय अण्णामलै अण्णल्
तळरामुलै, मुऱुवल्, उमै तलैवऩ् अटि चरणे!

[9]
वेर् वन्तु उऱ, माचु ऊर्तर, वॆयिल् निऩ्ऱु उऴल्वारुम्,
मार्वम् पुतै मलि चीवरम् मऱैया वरुवारुम्,
आरम्पर्तम् उरै कॊळ्ळऩ्मिऩ्! अण्णामलै अण्णल्,
कूर् वॆण् मऴुप्पटैयाऩ्, नल कऴल् चेर्वतु कुणमे!

[10]
वॆम्पु उन्तिय कतिरोऩ् ऒळि विलकुम् विरिचारल्,
अम्पु उन्ति मू ऎयिल् ऎय्तवऩ् अण्णामलै अतऩै,
कॊम्पु उन्तुव, कुयिल् आलुव, कुळिर् काऴियुळ् ञाऩ
चम्पन्तऩ तमिऴ् वल्लवर् अटि पेणुतल् तवमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.069   पू आर् मलर् कॊण्टु  
पण् - तक्केचि   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उण्णामुलैयम्मै उटऩुऱै अरुळ्मिकु अरुणाचलेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पू आर् मलर् कॊण्टु अटियार् तॊऴुवार्; पुकऴ्वार्, वाऩोर्कळ्;
मूवार् पुरङ्कळ् ऎरित्त अऩ्ऱु मूवर्क्कु अरुळ् चॆय्तार्
तू मामऴै निऩ्ऱु अतिर, वॆरुवित् तॊऱुविऩ् निरैयोटुम्
आमाम् पिणै वन्तु अणैयुम् चारल् अण्णामलैयारे.

[1]
मञ्चैप् पोऴ्न्त मतियम् चूटुम् वाऩोर् पॆरुमाऩार्
नञ्चैक् कण्टत्तु अटक्कुमतुवुम् नऩ्मैप् पॊरुळ् पोलुम्
वॆञ्चॊल् पेचुम् वेटर् मटवार् इतणम् अतु एऱि,
अम् चॊल् किळिकळ्, आयो! ऎऩ्ऩुम् अण्णामलैयारे.

[2]
ञाऩत्तिरळ् आय् निऩ्ऱ पॆरुमाऩ्-नल्ल अटियार् मेल्
ऊऩत्तिरळै नीक्कुमतुवुम् उण्मैप् पॊरुळ् पोलुम्
एऩत्तिरळोटु इऩमाऩ् करटि इऴियुम् इरविऩ्कण्
आऩैत्तिरळ् वन्तु अणैयुम् चारल् अण्णामलैयारे.

[3]
इऴैत्त इटैयाळ् उमैयाळ् पङ्कर्, इमैयोर् पॆरुमाऩार्,
तऴैत्त चटैयार्, विटै ऒऩ्ऱु एऱित् तरियार् पुरम् ऎय्तार्
पिऴैत्त पिटियैक् काणातु ओटिप् पॆरुङ्कै मतवेऴम्
अऴैत्तुत् तिरिन्तु, अङ्कु उऱङ्कुम् चारल् अण्णामलैयारे.

[4]
उरुविल्-तिकऴुम् उमैयाळ् पङ्कर्, इमैयोर् पॆरुमाऩार्,
चॆरु विल् ऒरु काल् वळैय ऊऩ्ऱिच् चॆन्ती ऎऴुवित्तार्
परु विल् कुऱवर् पुऩत्तिल् कुवित्त परु मा मणि मुत्तम्
अरुवित्तिरळोटु इऴियुम् चारल् अण्णामलैयारे.

[5]
ऎऩैत्तु ओर् ऊऴि अटियार् एत्त, इमैयोर् पॆरुमाऩार्,
निऩैत्तुत् तॊऴुवार् पावम् तीर्क्कुम् निमलर्, उऱै कोयिल्
कऩैत्त मेति काणातु आयऩ् कैम्मेल् कुऴल् ऊत,
अऩैत्तुम् चॆऩ्ऱु तिरळुम् चारल् अण्णामलैयारे.

[6]
वन्तित्तिरुक्कुम् अटियार् तङ्कळ् वरु मेल् विऩैयोटु
पन्तित्तिरुन्त पावम् तीर्क्कुम् परमऩ् उऱै कोयिल्
मुन्ति ऎऴुन्त मुऴविऩ् ओचै, मुतु कल् वरैकळ् मेल्
अन्तिप् पिऱै वन्तु अणैयुम् चारल् अण्णामलैयारे.

[7]
मऱम् ताऩ् करुति, वलियै निऩैन्तु, माऱु आय् ऎटुत्ताऩ् तोळ्
निऱम् ताऩ् मुरिय, नॆरिय ऊऩ्ऱि, निऱैय अरुळ् चॆय्तार्
तिऱम् ताऩ् काट्टि अरुळाय्! ऎऩ्ऱु तेवर् अवर् वेण्ट,
अऱम्ताऩ् काट्टि, अरुळिच् चॆय्तार् अण्णामलैयारे.

[8]
तेटिक् काणार्, तिरुमाल् पिरमऩ् तेवर् पॆरुमाऩै;
मूटि ओङ्कि मुतुवेय् उकुत्त मुत्तम्पल कॊण्टु,
कूटिक् कुऱवर् मटवार् कुवित्तु, कॊळ्ळ वम्मिऩ्! ऎऩ्ऱु,
आटिप् पाटि अळक्कुम् चारल् अण्णामलैयारे.

[9]
तट्टै इटुक्कित् तलैयैप् पऱित्तुच् चमणे निऩ्ऱु उण्णुम्
पिट्टर् चॊल्लुक् कॊळ्ळ वेण्टा; पेणित् तॊऴुमिऩ्कळ्!
वट्ट मुलैयाळ् उमैयाळ् पङ्कर् मऩ्ऩि उऱै कोयिल्,
अट्टम् आळित्तिरळ् वन्तु अणैयुम् अण्णामलैयारे.

[10]
अल् आटु अरवम् इयङ्कुम् चारल् अण्णामलैयारै,
नल्लार् परवप्पटुवाऩ् काऴि ञाऩचम्पन्तऩ्
चॊल्लाल् मलिन्त पाटल् आऩ पत्तुम् इवै कऱ्‌ऱु
वल्लार् ऎल्लाम् वाऩोर् वणङ्क मऩ्ऩि वाऴ्वारे.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.063   ओति मा मलर्कळ् तूवि-उमैयवळ्  
पण् - तिरुनेरिचै   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उण्णामुलैयम्मै उटऩुऱै अरुळ्मिकु अरुणाचलेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
ओति मा मलर्कळ् तूवि-उमैयवळ् पङ्का! मिक्क
चोतिये! तुळङ्कुम् ऎण् तोळ् चुटर् मऴुप्पटैयिऩाऩे!
आतिये! अमरर्कोवे! अणि अणामलै उळाऩे!
नीतियाल् निऩ्ऩै अल्लाल् निऩैयुमा निऩैवु इलेऩे.

[1]
पण् तऩै वॆऩ्ऱ इऩ् चॊल् पावै ओर्पङ्क! नील-
कण्टऩे! कार् कॊळ् कॊऩ्ऱैक् कटवुळे! कमलपाता!
अण्टऩे! अमरर्कोवे! अणि अणामलै उळाऩे!
तॊण्टऩेऩ् उऩ्ऩै अल्लाल् चॊल्लुमा चॊल् इलेऩे.

[2]
उरुवमुम् उयिरुम् आकि, ओतिय उलकुक्कु ऎल्लाम्
पॆरु विऩै पिऱप्पु वीटु आय्, निऩ्ऱ ऎम् पॆरुमाऩ्! मिक्क
अरुवि पॊऩ् चॊरियुम् अण्णामलै उळाय्! अण्टर्कोवे!
मरुवि निऩ् पातम् अल्लाल् मऱ्‌ऱु ऒरु माटु इलेऩे.

[3]
पैम्पॊऩे! पवळक्कुऩ्ऱे! परमऩे! पाल् वॆण् नीऱ्‌ऱाय्!
चॆम्पॊऩे! मलर् चॆय् पाता! चीर् तरु मणिये! मिक्क
अम् पॊऩे! कॊऴित्तु वीऴुम् अणि अणामलै उळाऩे!
ऎऩ् पॊऩे! उऩ्ऩै अल्लाल् यातुम् नाऩ् निऩैवु इलेऩे.

[4]
पिऱै अणि मुटियिऩाऩे! पिञ्ञका! पॆण् ओर्पाका!
मऱैवला! इऱैवा! वण्टु आर् कॊऩ्ऱैयाय्! वाम तेवा!
अऱैकऴल् अमरर् एत्तुम् अणि अणामलै उळाऩे!
इऱैवऩे! उऩ्ऩै अल्लाल् यातुम् नाऩ् निऩैवु इलेऩे.

[5]
पुरिचटै मुटियिऩ् मेल् ओर् पॊरु पुऩल् कङ्कै वैत्तुक्
करि उरि पोर्वै आकक् करुतिय कालकाला!
अरिकुलम् मलिन्त अण्णामलै उळाय्!-अलरिऩ् मिक्क
वरि मिकु वण्टु पण्चॆय् पातम् नाऩ् मऱप्पु इलेऩे.

[6]
इरवियुम्, मतियुम्, विण्णुम्, इरु निलम्, पुऩलुम्, काऱ्‌ऱुम्,
उरकम् आर् पवऩम् ऎट्टुम्, तिचै, ऒळि, उरुवम् आऩाय्!
अरवु उमिऴ् मणि कॊळ् चोति अणि अणामलै उळाऩे!
परवुम् निऩ् पातम् अल्लाल्, परम! नाऩ् पऱ्‌ऱु इलेऩे.

[7]
पार्त्तऩुक्कु अऩ्ऱु नल्किप् पाचुपतत्तै ईन्ताय्;
नीर्त् ततुम्पु उलावु कङ्कै नॆटु मुटि निलाव वैत्ताय्-
आर्त्तु वन्तु ईण्टु कॊण्टल् अणि अणामलै उळाऩे!
तीर्त्तऩे!-निऩ्तऩ् पातत् तिऱम् अलाल्-तिऱम् इलेऩे.

[8]
पालुम् नॆय् मुतला मिक्क पचुविल् ऐन्तु आटुवाऩे!
मालुम् नाऩ्मुकऩुम् कूटिक् काण्किला वकैयुळ् निऩ्ऱाय्!
आलुम् नीर् कॊण्टल् पूकम् अणि अणामलै उळाऩे!
वाल् उटै विटैयाय्!-उऩ् तऩ् मलर् अटि मऱप्पु इलेऩे.

[9]
इरक्कम् ऒऩ्ऱु यातुम् इल्लाक् कालऩैक् कटिन्त ऎम्माऩ्!
उरत्तिऩाल् वरैयै ऊक्क, ऒरु विरल् नुतियिऩाले!
अरक्कऩै नॆरित्त अण्णामलै उळाय्! अमरर् एऱे!
चिरत्तिऩाल् वणङ्कि एत्तित् तिरुवटि मऱप्पु इलेऩे.

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.004   वट्टऩै(म्), मतिचूटियै, वाऩवर्- चिट्टऩै,  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उण्णामुलैयम्मै उटऩुऱै अरुळ्मिकु अरुणाचलेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
वट्टऩै(म्), मतिचूटियै, वाऩवर्-
चिट्टऩै, तिरु अण्णामलैयऩै,
इट्टऩै, इकऴ्न्तार् पुरम्मूऩ्ऱैयुम्
अट्टऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[1]
वाऩऩै(म्), मति चूटिय मैन्तऩै,
तेऩऩै, तिरु अण्णामलैयऩै,
एऩऩै, इकऴ्न्तार् पुरम्मूऩ्ऱु ऎय्त
आऩऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[2]
मत्तऩै(म्), मतयाऩै उरित्त ऎम्
चित्तऩै, तिरु अण्णामलैयऩै,
मुत्तऩै(म्), मुऩिन्तार् पुरम्मूऩ्ऱु ऎय्त
अत्तऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[3]
काऱ्‌ऱऩै, कलक्कुम् विऩै पोय् अऱत्
तेऱ्‌ऱऩै, तिरु अण्णामलैयऩै,
कूऱ्‌ऱऩै, कॊटियार् पुरम्मूऩ्ऱु ऎय्त
आऱ्‌ऱऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[4]
मिऩ्ऩऩै, विऩै तीर्त्तु ऎऩै आट्कॊण्ट
तॆऩ्ऩऩै, तिरु अण्णामलैयऩै,
ऎऩ्ऩऩै, इकऴ्न्तार् पुरम्मूऩ्ऱु ऎय्त
अऩ्ऩऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[5]
मऩ्ऱऩै(म्), मतियातवऩ् वेळ्विमेल्
चॆऩ्ऱऩै, तिरु अण्णामलैयऩै,
वॆऩ्ऱऩै, वॆकुण्टार् पुरम्मूऩ्ऱैयुम्
कॊऩ्ऱऩै, कॊटियेऩ् मऱन्तु उय्वऩो?

[6]
वीरऩै, विटम् उण्टऩै, विण्णवर्-
तीरऩै, तिरु अण्णामलैयऩै,
ऊरऩै, उणरार् पुरम् मूऩ्ऱु ऎय्त
आरऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[7]
करुविऩै, कटल्वाय् विटम् उण्ट ऎम्
तिरुविऩै, तिरु अण्णामलैयऩै,
उरुविऩै, उणरार् पुरम् मूऩ्ऱु ऎय्त
अरुविऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[8]
अरुत्तऩै, अरवु ऐन्तलै नाकत्तैत्
तिरुत्तऩै, तिरु अण्णामलैयऩै,
करुत्तऩै, कटियार् पुरम्मूऩ्ऱु ऎय्त
वरुत्तऩै,-अटियेऩ् मऱन्तु उय्वऩो?

[9]
अरक्कऩै अलऱ(व्) विरल् ऊऩ्ऱिय
तिरुत्तऩै, तिरु अण्णामलैयऩै,
इरक्कम् आय् ऎऩ् उटल् उऱु नोय्कळैत्
तुरक्कऩै,-तॊण्टऩेऩ् मऱन्तु उय्वऩो?

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.005   पट्टि एऱु उकन्तु एऱि,  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उण्णामुलैयम्मै उटऩुऱै अरुळ्मिकु अरुणाचलेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पट्टि एऱु उकन्तु एऱि, पल इलम्
इट्टम् आक इरन्तु उण्टु, उऴितरुम्
अट्टमूर्त्ति अण्णामलै कैतॊऴक्
कॆट्टुप् पोम्, विऩै; केटु इल्लै; काण्मिऩे!

[1]
पॆऱ्‌ऱम् एऱुवर्, पॆय् पलिक्कु एऩ्ऱु अवर्;
चुऱ्‌ऱमा मिकु तॊल् पुकऴाळॊटुम्
अऱ्‌ऱम् तीर्क्कुम् अण्णामलै कैतॊऴ
नल्-तवत्तॊटु ञाऩत्तु इरुप्परे.

[2]
पल् इल् ओटु कै एन्तिप् पल इलम्
ऒल्लै चॆऩ्ऱु उणङ्कल् कवर्वार् अवर्,
अल्लल् तीर्क्कुम्, अण्णामलै कैतॊऴ
नल्लआयिऩ नम्मै अटैयुमे.

[3]
पाटिच् चॆऩ्ऱु पलिक्कु ऎऩ्ऱु निऩ्ऱवर्
ओटिप् पोयिऩर्; चॆय्वतु ऒऩ्ऱु ऎऩ्कॊलो?
आटिप् पाटि अण्णामलै कैतॊऴ
ओटिप् पोकुम्, नम् मेलै विऩैकळे.

[4]
तेटिच् चॆऩ्ऱु तिरुन्तु अटि एत्तुमिऩ्!
नाटि वन्तु अवर् नम्मैयुम् आट्कॊळ्वर्;
आटिप् पाटि अण्णामलै कैतॊऴ
ओटिप् पोम्, नमतु उळ्ळ विऩैकळे.

[5]
कट्टि ऒक्कुम्, करुम्पिऩ् इटै; तुणि
वॆट्टि वीणैकळ् पाटुम् विकिर्तऩार्,
अट्टमूर्त्ति, अण्णामलै मेविय
नट्टम् आटियै, नण्ण नऩ्कु आकुमे.

[6]
कोणिक् कॊण्टैयर् वेटम् मुऩ् कॊण्टवर्,
पाणि नट्टङ्कळ् आटुम् परमऩार्,
आणिप् पॊऩ्ऩिऩ्, अण्णामलै कैतॊऴप्
पेणि निऩ्ऱ पॆरुविऩै पोकुमे.

[7]
कण्टम्ताऩ् कऱुत्ताऩ्, कालऩ् आर् उयिर्
पण्टु काल्कॊटु पाय्न्त परमऩार्,
अण्टत्तु ओङ्कुम् अण्णामलै कैतॊऴ
विण्टु पोकुम्, नम् मेलैविऩैकळे.

[8]
मुन्तिच् चॆऩ्ऱु मुप्पोतुम् वणङ्कुमिऩ्,
अन्तिवाय् ऒळियाऩ् तऩ् अण्णामलै!
चिन्तिया ऎऴुवार् विऩै तीर्त्तिटुम्,
कन्तमामलर् चूटुम् करुत्तऩे.

[9]
मऱैयिऩाऩॊटु मालवऩ् काण्किला
निऱैयुम् नीर्मैयुळ् निऩ्ऱु अरुळ्चॆय्तवऩ्
उऱैयुम् माण्पिऩ् अण्णामलै कैतॊऴप्
पऱैयुम्, नाम् चॆय्त पावङ्कळ् आऩवे.

[10]

Back to Top
माणिक्क वाचकर्    तिरुवाचकम्  
8.107   तिरुवॆम्पावै - आतियुम् अन्तमुम्  
पण् -   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
आतियुम् अन्तमुम् इल्ला अरुम् पॆरुम्
चोतियै याम् पाटक् केट्टेयुम्, वाळ् तटम् कण्
माते! वळरुतियो? वऩ् चॆवियो निऩ् चॆवि ताऩ्?
मा तेवऩ् वार् कऴल्कळ् वाऴ्त्तिय वाऴ्त्तु ऒलि पोय्
वीतिवाय्क् केट्टलुमे, विम्मि विम्मि, मॆय्म्मऱन्तु,
पोतु आर् अमळियिऩ्मेल् निऩ्ऱुम् पुरण्टु, इङ्ङऩ्
एतेऩुम् आकाळ्, किटन्ताळ्; ऎऩ्ऩे! ऎऩ्ऩे!
ईते ऎम् तोऴि परिचु?' एल् ओर् ऎम्पावाय्!

[1]
पाचम् परञ्चोतिक्कु ऎऩ्पाय्, इराप् पकल् नाम्
पेचुम्पोतु; ऎप्पोतु इप् पोतु आर् अमळिक्के
नेचमुम् वैत्तऩैयो? नेरिऴैयाय्!' नेरिऴैयीर्!
ची! ची! इवैयुम् चिलवो? विळैयाटि
एचुम् इटम् ईतो? विण्णோर्कळ् एत्तुतऱ्‌कुक्
कूचुम् मलर्प् पातम् तन्तरुळ वन्तरुळुम्
तेचऩ्, चिवलोकऩ्, तिल्लैच् चिऱ्‌ऱम्पलत्तुळ्
ईचऩार्क्कु अऩ्पु आर्? याम् आर्?' एल् ओर् ऎम्पावाय्!

[2]
मुत्तु अऩ्ऩ वॆळ् नकैयाय्! मुऩ् वन्तु, ऎतिर् ऎऴुन्तु, ऎऩ्
अत्तऩ्, आऩन्तऩ्, अमुतऩ् ऎऩ्ऱु अळ्ळूऱित्
तित्तिक्कप् पेचुवाय्, वन्तु उऩ् कटै तिऱवाय्'.
पत्तु उटैयीर्! ईचऩ् पऴ अटियीर्! पाङ्कु उटैयीर्!
पुत्तु अटियोम् पुऩ्मै तीर्त्तु आट्कॊण्टाल्, पॊल्लातो?'
ऎत्तो निऩ् अऩ्पुटैमै? ऎल्लोम् अऱियोमो?'
चित्तम् अऴकियार् पाटारो, नम् चिवऩै?'
इत्तऩैयुम् वेण्टुम् ऎमक्कु' एल् ओर् ऎम्पावाय्!

[3]
ऒळ् नित्तिल नकैयाय्! इऩ्ऩम् पुलर्न्तिऩ्ऱो?'
वण्णक् किळि मॊऴियार् ऎल्लारुम् वन्तारो?'
ऎण्णिक्कॊटु उळ्ळवा चॊल्लुकोम्: अव्वळवुम्
कण्णैत् तुयिऩ्ऱु, अवमे कालत्तैप् पोक्काते'
विण्णुक्कु ऒरु मरुन्तै, वेत विऴुप् पॊरुळै,
कण्णुक्कु इऩियाऩै, पाटिक् कचिन्तु, उळ्ळम्
उळ् नॆक्कु, निऩ्ऱु उरुक, याम् माट्टोम्; नीये वन्तु
ऎण्णि, कुऱैयिल्, तुयिल्' एल् ओर् ऎम्पावाय्!

[4]
माल् अऱिया, नाऩ्मुकऩुम् काणा, मलैयिऩै, नाम्
पोल् अऱिवोम्, ऎऩ्ऱु उळ्ळ पॊक्कङ्कळे पेचुम्
पाल् ऊऱु तेऩ् वाय्प् पटिऱी! कटै तिऱवाय्.
ञालमे, विण्णे, पिऱवे, अऱिवु अरियाऩ्
कोलमुम्, नम्मै आट्कॊण्टरुळिक् कोताट्टुम्
चीलमुम् पाटि, चिवऩे! चिवऩे! ऎऩ्ऱु
ओलम् इटिऩुम्, उणराय्, उणराय् काण्!
एलक्कुऴलि परिचु' एल् ओर् ऎम्पावाय्!

[5]
माऩे! नी नॆऩ्ऩलै, नाळै वन्तु उङ्कळै
नाऩे ऎऴुप्पुवऩ् ऎऩ्ऱलुम्, नाणामे
पोऩ तिचै पकराय्; इऩ्ऩम् पुलर्न्तिऩ्ऱो?
वाऩे, निलऩे, पिऱवे, अऱिवु अरियाऩ्
ताऩे वन्तु, ऎम्मैत् तलैयळित्तु, आट्कॊण्टरुळुम्
वाऩ् वार् कऴल् पाटि वन्तोर्क्कु, उऩ् वाय् तिऱवाय्!
ऊऩे उरुकाय्, उऩक्के उऱुम्; ऎमक्कुम्
एऩोर्क्कुम् तम् कोऩैप् पाटु' एल् ओर् ऎम्पावाय्!

[6]
अऩ्ऩे, इवैयुम् चिलवो? पल अमरर्
उऩ्ऩऱ्‌कु अरियाऩ्, ऒरुवऩ्, इरुम् चीराऩ्,
चिऩ्ऩङ्कळ् केट्प, चिवऩ् ऎऩ्ऱे वाय् तिऱप्पाय्;
तॆऩ्ऩा ऎऩ्ऩा मुऩ्ऩम्, ती चेर् मॆऴुकु ऒप्पाय्;
ऎऩ्ऩाऩै, ऎऩ् अरैयऩ्, इऩ् अमुतु, ऎऩ्ऱु ऎल्लोमुम्
चॊऩ्ऩोम् केळ्, वॆव्वेऱाय्; इऩ्ऩम् तुयिलुतियो?
वऩ् नॆञ्चप् पेतैयर्पोल् वाळा किटत्तियाल्,
ऎऩ्ऩे तुयिलिऩ् परिचु?' एल् ओर् ऎम्पावाय्!

[7]
कोऴि चिलम्प, चिलम्पुम् कुरुकु ऎङ्कुम्;
एऴिल् इयम्प, इयम्पुम् वॆण् चङ्कु ऎङ्कुम्;
केऴ् इल् परञ्चोति, केऴ् इल् परङ्करुणै,
केऴ् इल् विऴुप् पॊरुळ्कळ् पाटिऩोम्; केट्टिलैयो?
वाऴि! ईतु ऎऩ्ऩ उऱक्कमो? वाय् तिऱवाय्!
आऴियाऩ् अऩ्पुटैमै आम् आऱुम् इव्वाऱो?
ऊऴि मुतल्वऩाय् निऩ्ऱ ऒरुवऩै,
एऴै पङ्काळऩैये पाटु!' एल् ओर् ऎम्पावाय्!

[8]
मुऩ्ऩैप् पऴम् पॊरुट्कुम् मुऩ्ऩैप् पऴम् पॊरुळे!
पिऩ्ऩैप् पुतुमैक्कुम् पेर्त्तुम् अप् पॆऱ्‌ऱियऩे!
उऩ्ऩैप् पिराऩाकप् पॆऱ्‌ऱ उऩ् चीर् अटियोम्
उऩ् अटियार् ताळ् पणिवोम्; आङ्कु अवर्क्के पाङ्कु आवोम्;
अऩ्ऩवरे ऎम् कणवर् आवार्; अवर् उकन्तु
चॊऩ्ऩ परिचे तॊऴुम्पाय्प् पणि चॆय्वोम्;
इऩ्ऩ वकैये ऎमक्कु ऎम् कोऩ् नल्कुतियेल्,
ऎऩ्ऩ कुऱैयुम् इलोम्' एल् ओर् ऎम्पावाय्!

[9]
पाताळम् एऴिऩुम् कीऴ् चॊल् कऴिवु पात मलर्;
पोतु आर् पुऩै मुटियुम् ऎल्लाप् पॊरुळ् मुटिवे!
पेतै ऒरुपाल्; तिरुमेऩि ऒऩ्ऱु अल्लऩ्;
वेत मुतल्; विण्णோरुम्, मण्णुम्, तुतित्तालुम्,
ओत उलवा ऒरु तोऴम् तॊण्टर् उळऩ्;
कोतु इल् कुलत्तु, अरऩ् तऩ् कोयिल् पिणाप् पिळ्ळैकाळ्!
एतु अवऩ् ऊर्? एतु अवऩ् पेर्? आर् उऱ्‌ऱार्? आर् अयलार्?
एतु अवऩैप् पाटुम् परिचु?' एल् ओर् ऎम्पावाय्!

[10]
मॊय् आर् तटम् पॊय्कै पुक्कु, मुकेर् ऎऩ्ऩक्
कैयाल् कुटैन्तु कुटैन्तु, उऩ् कऴल् पाटि,
ऐया! वऴि अटियोम् वाऴ्न्तोम् काण्; आर् अऴल्पोल्
चॆय्या! वॆळ् नीऱु आटी! चॆल्वा! चिऱु मरुङ्कुल्
मै आर् तटम् कण् मटन्तै मणवाळा!
ऐया! नी आट्कॊण्टरुळुम् विळैयाट्टिल्
उय्वार्कळ् उय्युम् वकै ऎल्लाम्, उय्न्तु ऒऴिन्तोम्;
ऎय्यामल् काप्पाय् ऎमै' एल् ओर् ऎम्पावाय्!

[11]
आर्त्त पिऱवित् तुयर् कॆट, नाम् आर्त्तु आटुम्
तीर्त्तऩ्; नल् तिल्लैच् चिऱ्‌ऱम्पलत्ते ती आटुम्
कूत्तऩ्; इव् वाऩुम्, कुवलयमुम्, ऎल्लोमुम्,
कात्तुम्, पटैत्तुम्, करन्तुम्, विळैयाटि,
वार्त्तैयुम् पेचि, वळै चिलम्प, वार् कलैकळ्
आर्प्पु अरवम् चॆय्य, अणि कुऴल्मेल् वण्टु आर्प्प,
पूत् तिकऴुम् पॊय्कै कुटैन्तु, उटैयाऩ् पॊऩ् पातम्
एत्ति, इरुम् चुऩै नीर् आटु' एल् ओर् ऎम्पावाय्!

[12]
पैम् कुवळैक् कार् मलराल्, चॆम् कमलप् पैम् पोताल्,
अङ्कम् कुरुकु इऩत्ताल्, पिऩ्ऩुम् अरवत्ताल्,
तम्कण् मलम् कऴुवुवार् वन्तु चार्तलिऩाल्,
ऎङ्कळ् पिराट्टियुम्, ऎम् कोऩुम्, पोऩ्ऱु इचैन्त
पॊङ्कु मटुविल्, पुकप् पाय्न्तु, पाय्न्तु, नम्
चङ्कम् चिलम्प; चिलम्पु कलन्तु आर्प्प;
कॊङ्कैकळ् पॊङ्क; कुटैयुम् पुऩल् पॊङ्क;
पङ्कयप् पूम् पुऩल् पाय्न्तु आटु' एल् ओर् ऎम्पावाय्!

[13]
कातु आर् कुऴै आट, पैम् पूण् कलऩ् आट,
कोतै कुऴल् आट, वण्टिऩ् कुऴाम् आट,
चीतप् पुऩल् आटि, चिऱ्‌ऱम्पलम् पाटि,
वेतप् पॊरुळ् पाटि, अप् पॊरुळ् आमा पाटि,
चोति तिऱम् पाटि, चूऴ् कॊऩ्ऱैत् तार् पाटि,
आति तिऱम् पाटि, अन्तम् आमा पाटि,
पेतित्तु नम्मै, वळर्त्तु ऎटुत्त पॆय्वळै तऩ्
पातत् तिऱम् पाटि, आटु' एल् ओर् ऎम्पावाय्!

[14]
ओर् ऒरु काल् ऎम्पॆरुमाऩ् ऎऩ्ऱु ऎऩ्ऱे, नम् पॆरुमाऩ्
चीर् ऒरु काल् वाय् ओवाळ्; चित्तम् कळि कूर,
नीर् ऒरु काल् ओवा नॆटुम् तारै कण् पऩिप्प,
पार् ऒरु काल् वन्तऩैयाळ्; विण्णோरैत् ताऩ् पणियाळ्;
पेर् अरैयऱ्‌कु इङ्ङऩे पित्तु ऒरुवर् आम् आऱुम्
आर् ऒरुवर्? इव्वण्णम् आट्कॊळ्ळुम् वित्तकर् ताळ्,
वार् उरुवप् पूण् मुलैयीर्, वाय् आर नाम् पाटि,
एर् उरुवप् पूम् पुऩल् पाय्न्तु आटु' एल् ओर् ऎम्पावाय्!

[15]
मुऩ्ऩि, कटलै, चुरुक्कि ऎऴुन्तु, उटैयाळ्
ऎऩ्ऩत् तिकऴ्न्तु, ऎम्मै आळुटैयाळ् इट्टिटैयिऩ्
मिऩ्ऩिप् पॊलिन्तु, ऎम्पिराट्टि तिरुवटिमेल्
पॊऩ् अम् चिलम्पिल् चिलम्पि, तिरुप् पुरुवम्
ऎऩ्ऩच् चिलै कुलवि, नम्तम्मै आळ् उटैयाळ्
तऩ्ऩिल् पिरिवु इला ऎम् कोमाऩ् अऩ्पर्क्कु
मुऩ्ऩि, अवळ्, नमक्कु मुऩ् चुरक्कुम् इऩ् अरुळे
ऎऩ्ऩप् पॊऴियाय् मऴै' एल् ओर् ऎम्पावाय्!

[16]
चॆम् कण् अवऩ्पाल्, तिचैमुकऩ्पाल्, तेवर्कळ्पाल्,
ऎङ्कुम् इलाततु ओर् इऩ्पम् नम्पालता,
कॊङ्कु उण् करुम् कुऴलि! नम् तम्मैक् कोताट्टि,
इङ्कु, नम् इल्लङ्कळ्तोऱुम् ऎऴुन्तरुळि,
चॆम् कमलप् पॊऩ् पातम् तन्तरुळुम् चेवकऩै,
अम् कण् अरचै, अटियोङ्कट्कु आर् अमुतै,
नङ्कळ् पॆरुमाऩै, पाटि, नलम् तिकऴ,
पङ्कयप् पूम् पुऩल् पाय्न्तु आटु' एल् ओर् ऎम्पावाय्!

[17]
अण्णामलैयाऩ् अटिक् कमलम् चॆऩ्ऱु इऱैञ्चुम्
विण्णோर् मुटियिऩ् मणित् तॊकै वीऱु अऱ्‌ऱाल्पोल्,
कण् आर् इरवि कतिर् वन्तु कार् करप्प,
तण् आर् ऒळि मऴुङ्कि, तारकैकळ् ताम् अकल,
पॆण् आकि, आण् आय्, अलि आय्, पिऱङ्कु ऒलि चेर्
विण् आकि, मण् आकि, इत्तऩैयुम् वेऱु आकि,
कण् आर् अमुतमुम् आय्, निऩ्ऱाऩ् कऴल् पाटि,
पॆण्णे! इप् पूम् पुऩल् पाय्न्तु आटु' एल् ओर् ऎम्पावाय्!

[18]
उऩ् कैयिल् पिळ्ळै उऩक्के अटैक्कलम्, ऎऩ्ऱु
अङ्कु अप् पऴञ्चॊल् पुतुक्कुम् ऎम् अच्चत्ताल्,
ऎङ्कळ् पॆरुमाऩ्, उऩक्कु ऒऩ्ऱु उरैप्पोम्, केळ्!
ऎम् कॊङ्कै निऩ् अऩ्पर् अल्लार् तोळ् चेरऱ्‌क;
ऎम् कै उऩक्कु अल्लातु ऎप् पणियुम् चॆय्यऱ्‌क;
कङ्कुल्, पकल् ऎम् कण् मऱ्‌ऱु ऒऩ्ऱुम् काणऱ्‌क.
इङ्कु इप् परिचे ऎमक्कु ऎम् कोऩ् नल्कुतियेल्,
ऎङ्कु ऎऴिल् ऎऩ् ञायिऱु ऎमक्कु?' एल् ओर् ऎम्पावाय्!

[19]
पोऱ्‌ऱि! अरुळुक, निऩ् आति आम् पात मलर्.
पोऱ्‌ऱि! अरुळुक, निऩ् अन्तम् आम् चॆम् तळिर्कळ्.
पोऱ्‌ऱि! ऎल्ला उयिर्क्कुम् तोऱ्‌ऱम् आम् पॊऩ् पातम्.
पोऱ्‌ऱि! ऎल्ला उयिर्क्कुम् पोकम् आम् पूम् कऴल्कळ्.
पोऱ्‌ऱि! ऎल्ला उयिर्क्कुम् ईऱु आम् इणै अटिकळ्.
पोऱ्‌ऱि! माल्, नाऩ्मुकऩुम्, काणात पुण्टरिकम्.
पोऱ्‌ऱि! याम् उय्य, आट्कॊण्टरुळुम् पॊऩ् मलर्कळ्.
पोऱ्‌ऱि! याम् मार्कऴि नीर् आटु' एल् ओर् ऎम्पावाय्!
तिरुच्चिऱ्‌ऱम्पलम्. माणिक्कवाचकर् अटिकळ् पोऱ्‌ऱि!

[20]

Back to Top
माणिक्क वाचकर्    तिरुवाचकम्  
8.108   तिरु अम्माऩै - चॆङ्कण् नॆटुमालुञ्  
पण् - तऩ्ऩाऩे नाऩे नऩे; तानाऩे ताऩऩे तऩे   (तिरुत्तलम् तिरुवण्णामलै ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
चॆम् कण् नॆटुमालुम् | चॆऩ्ऱु इटन्तुम्,| काण्पु अरिय
पॊङ्कु मलर्प् पातम् |पूतलत्ते |पोन्तरुळि,
ऎङ्कळ् पिऱप्पु अऱुत्तिट्टु,| ऎम् तरमुम् |आट्कॊण्टु,
तॆङ्कु तिरळ् चोलै,| तॆऩ्ऩऩ् |पॆरुन्तुऱैयाऩ्,
अम् कणऩ्, अन्तणऩ् आय्, | अऱैकूवि,| वीटु अरुळुम्
अम् करुणै वार् कऴले| पाटुतुम् काण्;| अम्माऩाय्!

[1]
पारार्, विचुम्पु उळ्ळार्,| पाताळत्तार्, | पुऱत्तार्,
आरालुम् काण्टऱ्‌कु |अरियाऩ्; |ऎमक्कु ऎळिय
पेराळऩ्; तॆऩ्ऩऩ्; |पॆरुन्तुऱैयाऩ्; | पिच्चु एऱ्‌ऱि,
वारा वऴि अरुळि, | वन्तु, ऎऩ्| उळम् पुकुन्त
आरा अमुतु आय्,| अलै कटल्वाय् | मीऩ् विचिऱुम्
पेर् आचै वारियऩै | पाटुतुम् काण्; |अम्माऩाय्!

[2]
इन्तिरऩुम्, माल्, अयऩुम्,| एऩोरुम्, | वाऩोरुम्,
अन्तरमे निऱ्‌क, | चिवऩ् अवऩि | वन्तरुळि,
ऎम् तरमुम् आट्कॊण्टु,| तोळ् कॊण्ट | नीऱ्‌ऱऩ् आय्;
चिन्तऩैयै वन्तु उरुक्कुम् | चीर् आर् |पॆरुन्तुऱैयाऩ्,
पन्तम् पऱिय,| परि मेल्कॊण्टाऩ्, |तन्त
अन्तम् इला आऩन्तम्| पाटुतुम् काण्; |अम्माऩाय्!

[3]
वाऩ् वन्त तेवर्कळुम्,| माल्, अयऩोटु,| इन्तिरऩुम्,
काऩ् निऩ्ऱु वऱ्‌ऱियुम्,| पुऱ्‌ऱु ऎऴुन्तुम्,| काण्पु अरिय
ताऩ् वन्तु, नायेऩैत् |ताय्पोल् |तलैयळित्तिट्टु,
ऊऩ् वन्तु उरोमङ्कळ्, |उळ्ळे उयिर्प्पु ऎय्तु
तेऩ् वन्तु, अमुतिऩ् |तॆळिविऩ् |ऒळि वन्त,
वाऩ् वन्त, वार् कऴले |पाटुतुम् काण्; |अम्माऩाय्!

[4]
कल्ला मऩत्तुक् | कटैप्पट्ट |नायेऩै,
वल्लाळऩ्, तॆऩ्ऩऩ्, |पॆरुन्तुऱैयाऩ्, | पिच्चु एऱ्‌ऱि,
कल्लैप् पिचैन्तु | कऩि आक्कि, |तऩ् करुणै
वॆळ्ळत्तु अऴुत्ति, | विऩै कटिन्त | वेतियऩै,
तिल्लै नकर् पुक्कु,| चिऱ्‌ऱम्पलम् |मऩ्ऩुम्
ऒल्लै विटैयाऩै |पाटुतुम् काण्; | अम्माऩाय्!

[5]
केट्टायो तोऴि! | किऱि चॆय्त | आऱु ऒरुवऩ्
तीट्टु आर् मतिल् पुटै चूऴ्,| तॆऩ्ऩऩ् |पॆरुन्तुऱैयाऩ्,
काट्टातऩ ऎल्लाम् | काट्टि,| चिवम् काट्टि,
ताळ् तामरै काट्टि, | तऩ् करुणैत् | तेऩ् काट्टि,
नाट्टार् नकै चॆय्य,| नाम् मेलै | वीटु ऎय्त,
आळ् ताऩ् कॊण्टु आण्टवा| पाटुतुम् काण्; |अम्माऩाय्!

[6]
ओयाते उळ्कुवार् उळ् इरुक्कुम् उळ्ळाऩै,
चेयाऩै, चेवकऩै, तॆऩ्ऩऩ् पॆरुन्तुऱैयिऩ्
मेयाऩै, वेतियऩै, मातु इरुक्कुम् पातियऩै,
नाय् आऩ नम् तम्मै आट्कॊण्ट नायकऩै,
तायाऩै, तत्तुवऩै, ताऩे उलकु एऴुम्
आयाऩै, आळ्वाऩै पाटुतुम् काण्; अम्माऩाय्!

[7]
पण् चुमन्त पाटल् परिचु पटैत्तरुळुम्
पॆण् चुमन्त पाकत्तऩ्, पॆम्माऩ्, पॆरुन्तुऱैयाऩ्,
विण् चुमन्त कीर्त्ति वियऩ् मण्टलत्तु ईचऩ्,
कण् चुमन्त नॆऱ्‌ऱिक् कटवुळ्, कलि मतुरै
मण् चुमन्त कूलि कॊण्टु, अक् कोवाल् मॊत्तुण्टु
पुण् चुमन्त पॊऩ् मेऩि पाटुतुम् काण्; अम्माऩाय्!

[8]
तुण्टप् पिऱैयाऩ्, मऱैयाऩ्, पॆरुन्तुऱैयाऩ्,
कॊण्ट पुरिनूलाऩ्, कोल मा ऊर्तियाऩ्,
कण्टम् करियाऩ्, चॆम् मेऩियाऩ्, वॆळ् नीऱ्‌ऱाऩ्,
अण्टम् मुतल् आयिऩाऩ्, अन्तम् इला आऩन्तम्,
पण्टैप् परिचे, पऴ अटियार्क्कु ईन्तरुळुम्;
अण्टम् वियप्पु उऱुमा पाटुतुम् काण्; अम्माऩाय्!

[9]
विण् आळुम् तेवर्क्कुम् मेल् आय वेतियऩै,
मण् आळुम् मऩ्ऩवर्क्कुम् माण्पु आकि निऩ्ऱाऩै,
तण् आर् तमिऴ् अळिक्कुम् तण् पाण्टि नाट्टाऩै,
पॆण् आळुम् पाकऩै, पेणु पॆरुन्तुऱैयिल्
कण् आर् कऴल् काट्टि, नायेऩै आट्कॊण्ट
अण्णामलैयाऩै पाटुतुम् काण्; अम्माऩाय्!

[10]
चॆप्पु आर् मुलै पङ्कऩ्, तॆऩ्ऩऩ्, पॆरुन्तुऱैयाऩ्,
तप्पामे ताळ् अटैन्तार् नॆञ्चु उरुक्कुम् तऩ्मैयिऩाऩ्,
अप् पाण्टि नाट्टैच् चिवलोकम् आक्कुवित्त
अप्पु आर् चटै अप्पऩ्, आऩन्त वार् कऴले
ऒप्पु आक ऒप्पुवित्त उळ्ळत्तार् उळ् इरुक्कुम्
अप्पालैक्कु अप्पालै पाटुतुम् काण्; अम्माऩाय्!

[11]
मैप्पॊलियुम् कण्णि! केळ्; माल्, अयऩोटु, इन्तिरऩुम्,
ऎप् पिऱवियुम् तेट, ऎऩ्ऩैयुम् तऩ् इऩ् अरुळाल्
इप् पिऱवि आट्कॊण्टु, इऩिप् पिऱवामे कात्तु
मॆय्प्पॊरुळ्कण् तोऱ्‌ऱम् आय् मॆय्ये निलैपेऱु आय्
ऎप्पॊरुट्कुम् ताऩे आय् यावैक्कुम् वीटु आकुम्
अप्पॊरुळ् आम् नम् चिवऩैप् पाटुतुम् काण् अम्माऩाय्!

[12]
कैआर् वळै चिलम्पक् कातुआर् कुऴै आट
मैआर् कुऴल् पुरऴत् तेऩ् पाय वण्टु ऒलिप्पच्
चॆय्याऩै वॆण् नीऱु अणिन्ताऩैच् चेर्न्तु अऱियाक्
कैयाऩै ऎङ्कुम् चॆऱिन्ताऩै अऩ्पर्क्कु
मॆय्याऩै अल्लातार्क्कु अल्लात वेतियऩै
ऐयाऱु अमर्न्ताऩैप् पाटुतुम् काण् अम्माऩै!

[13]
आऩै आय्क् कीटम् आय् माऩुटर् आय्त् तेवर् आय्
एऩैप् पिऱ आय्, पिऱन्तु, इऱन्तु ऎय्त्तेऩै
ऊऩैयुम् निऩ्ऱु उरुक्कि, ऎऩ् विऩैयै ओट्टु उकन्तु,
तेऩैयुम्, पालैयुम्, कऩ्ऩलैयुम् ऒत्तु, इऩिय
कोऩ् अवऩ् पोल् वन्तु, ऎऩ्ऩै, तऩ् तॊऴुम्पिल् कॊण्टरुळुम्
वाऩवऩ् पूम् कऴले पाटुतुम् काण्; अम्माऩाय्!

[14]
चन्तिरऩैत् तेय्त्तरुळि, तक्कऩ् तऩ् वेळ्वियिऩिल्
इन्तिरऩैत् तोळ् नॆरित्तिट्टु, ऎच्चऩ् तलै अरिन्तु,
अन्तरमे चॆल्लुम् अलर् कतिरोऩ् पल् तकर्त्तु,
चिन्तित् तिचै तिचैये तेवर्कळै ओट्टु उकन्त,
चॆम् तार्प् पॊऴिल् पुटै चूऴ् तॆऩ्ऩऩ् पॆरुन्तुऱैयाऩ्
मन्तार मालैये पाटुतुम् काण्; अम्माऩाय्!

[15]
ऊऩ् आय्, उयिर् आय्, उणर्वु आय्, ऎऩ्ऩुळ् कलन्तु,
तेऩ् आय्, अमुतमुम् आय्, तीम् करुम्पिऩ् कट्टियुम् आय्,
वाऩोर् अऱिया वऴि ऎमक्कुत् तन्तरुळुम्,
तेऩ् आर् मलर्क् कॊऩ्ऱैच् चेवकऩार्, चीर् ऒळि चेर्
आऩा अऱिवु आय्, अळवु इऱन्त पल् उयिर्क्कुम्
कोऩ् आकि निऩ्ऱवा कूऱुतुम् काण्; अम्माऩाय्!

[16]
चूटुवेऩ् पूम् कॊऩ्ऱै; चूटिच् चिवऩ् तिरळ् तोळ्
कूटुवेऩ्; कूटि, मुयङ्कि, मयङ्कि निऩ्ऱु,
ऊटुवेऩ्; चॆव् वाय्क्कु उरुकुवेऩ्; उळ् उरुकित्
तेटुवेऩ्; तेटि, चिवऩ् कऴले चिन्तिप्पेऩ्;
वाटुवेऩ्; पेर्त्तुम् मलर्वेऩ्; अऩल् एन्ति
आटुवाऩ् चेवटिये पाटुतुम् काण्; अम्माऩाय्!

[17]
किळि वन्त इऩ् मॊऴियाळ् केऴ् किळरुम् पातियऩै,
वॆळि वन्त माल्, अयऩुम्, काण्पु अरिय वित्तकऩै,
तॆळि वन्त तेऱलै, चीर् आर् पॆरुन्तुऱैयिल्
ऎळिवन्तु, इरुन्तु, इरङ्कि, ऎण् अरिय इऩ् अरुळाल्
ऒळि वन्तु, ऎऩ् उळ्ळत्तिऩ् उळ्ळे ऒळि तिकऴ,
अळि वन्त अन्तणऩै पाटुतुम् काण्; अम्माऩाय्!

[18]
मुऩ्ऩाऩै, मूवर्क्कुम्; मुऱ्‌ऱुम् आय्, मुऱ्‌ऱुक्कुम्
पिऩ्ऩाऩै; पिञ्ञकऩै; पेणु पॆरुन्तुऱैयिऩ्
मऩ्ऩाऩै; वाऩवऩै; मातु इयलुम् पातियऩै;
तॆऩ् आऩैक्कावाऩै; तॆऩ् पाण्टि नाट्टाऩै;
ऎऩ्ऩाऩै, ऎऩ् अप्पऩ्' ऎऩ्पार्कट्कु इऩ् अमुतै
अऩ्ऩाऩै; अम्माऩै पाटुतुम् काण्: अम्माऩाय्!

[19]
पॆऱ्‌ऱि पिऱर्क्कु अरिय पॆम्माऩ्, पॆरुन्तुऱैयाऩ्,
कॊऱ्‌ऱक् कुतिरैयिऩ्मेल् वन्तरुळि, तऩ् अटियार्
कुऱ्‌ऱङ्कळ् नीक्कि, कुणम् कॊण्टु, कोताट्टि,
चुऱ्‌ऱिय चुऱ्‌ऱत् तॊटर्वु अऱुप्पाऩ् तॊल् पुकऴे
पऱ्‌ऱि, इप् पाचत्तैप् पऱ्‌ऱु अऱ नाम् पऱ्‌ऱुवाऩ्,
पऱ्‌ऱिय पेर् आऩन्तम् पाटुतुम् काण्; अम्माऩाय्!
तिरुच्चिऱ्‌ऱम्पलम्. माणिक्कवाचकर् अटिकळ् पोऱ्‌ऱि!

[20]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list